Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa
Ṛgveda

Atharvaprāyaścittāni
AVPr, 2, 7, 4.0 saṃsthitahomeṣv agna āyāhi vītaye gṛṇāno havyadātaye ni hotā satsi barhiṣi iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
Atharvaveda (Paippalāda)
AVP, 4, 9, 3.2 yathābhagaṃ havyadātiṃ juṣāṇā madantu devā ubhayāni havyā //
Atharvaveda (Śaunaka)
AVŚ, 6, 125, 3.2 sa imāṃ no havyadātiṃ juṣāṇo deva ratha prati havyā gṛbhāya //
AVŚ, 7, 109, 2.2 yathābhagaṃ havyadātiṃ juṣāṇā madanti devā ubhayāni havyā //
Gopathabrāhmaṇa
GB, 1, 1, 29, 16.0 agna ā yāhi vītaye gṛṇāno havyadātaye ni hotā satsi barhiṣi ity evam ādiṃ kṛtvā sāmavedam adhīyate //
Jaiminīyabrāhmaṇa
JB, 1, 65, 15.0 athaite yājyāpuronuvākye agna ā yāhi vītaye gṛṇāno havyadātaye ni hotā satsi barhiṣīti //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 9, 11.1 ūrjo napātaṃ sa hināyam asmayur dāśema havyadātaye /
MS, 3, 16, 3, 13.2 semāṃ no havyadātiṃ juṣāṇo deva ratha prati havyā gṛbhāya //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 24.1 gṛṇāno havyadātaya iti /
ŚBM, 1, 4, 1, 24.2 yajamāno vai havyadātir gṛṇāno yajamānāyety evaitadāha ni hotā satsi barhiṣīty agnirvai hotāyaṃ loko barhir asminnevaitalloke 'gniṃ dadhāti so 'yamasmiṃlloke 'gnirhitaḥ saiṣemameva lokamabhyanūktemam evaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
Ṛgveda
ṚV, 1, 167, 8.2 uta cyavante acyutā dhruvāṇi vāvṛdha īm maruto dātivāraḥ //
ṚV, 3, 51, 9.1 aptūrye maruta āpir eṣo 'mandann indram anu dātivārāḥ /
ṚV, 4, 8, 5.1 te syāma ye agnaye dadāśur havyadātibhiḥ /
ṚV, 5, 26, 4.1 agne viśvebhir ā gahi devebhir havyadātaye /
ṚV, 5, 51, 1.2 devebhir havyadātaye //
ṚV, 5, 51, 5.1 vāyav ā yāhi vītaye juṣāṇo havyadātaye /
ṚV, 5, 55, 10.2 juṣadhvaṃ no havyadātiṃ yajatrā vayaṃ syāma patayo rayīṇām //
ṚV, 5, 58, 2.1 tveṣaṃ gaṇaṃ tavasaṃ khādihastaṃ dhunivratam māyinaṃ dātivāram /
ṚV, 6, 1, 9.1 so agna īje śaśame ca marto yas ta ānaṭ samidhā havyadātim /
ṚV, 6, 16, 10.1 agna ā yāhi vītaye gṛṇāno havyadātaye /
ṚV, 6, 47, 28.2 semāṃ no havyadātiṃ juṣāṇo deva ratha prati havyā gṛbhāya //
ṚV, 6, 48, 2.1 ūrjo napātaṃ sa hināyam asmayur dāśema havyadātaye /
ṚV, 7, 16, 9.2 agne rayim maghavadbhyo na ā vaha havyadātiṃ ca sūdaya //
ṚV, 8, 19, 13.1 yo agniṃ havyadātibhir namobhir vā sudakṣam āvivāsati /
ṚV, 8, 23, 15.2 yo agnaye dadāśa havyadātibhiḥ //
ṚV, 8, 23, 21.1 yo asmai havyadātibhir āhutim marto 'vidhat /
ṚV, 8, 35, 9.1 śyenāv iva patatho havyadātaye somaṃ sutam mahiṣevāva gacchathaḥ /
ṚV, 8, 101, 1.2 yo nūnam mitrāvaruṇāv abhiṣṭaya ācakre havyadātaye //
ṚV, 10, 7, 7.2 rāsvā ca naḥ sumaho havyadātiṃ trāsvota nas tanvo aprayucchan //