Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 1, 57, 4.0 sūrir asi varcodhās tanūpāna āyuṣyaḥ kṛtyādūṣaṇaḥ //
AVP, 4, 23, 6.1 ghṛtād ullupto madhumān payasvān sahasraprāṇaḥ śatayonir vayodhāḥ /
Atharvaveda (Śaunaka)
AVŚ, 2, 11, 4.1 sūrir asi varcodhā asi tanūpāno 'si /
AVŚ, 3, 21, 5.2 varcodhase yaśase sūnṛtāvate tebhyo agnibhyo hutam astv etat //
AVŚ, 5, 11, 11.1 devo devāya gṛṇate vayodhā vipro viprāya stuvate sumedhāḥ /
AVŚ, 7, 14, 1.2 arcāmi satyasavaṃ ratnadhām abhi priyaṃ matim //
AVŚ, 9, 1, 8.1 hiṅkarikratī bṛhatī vayodhā uccairghoṣābhyeti yā vratam /
AVŚ, 9, 4, 22.1 piśaṅgarūpo nabhaso vayodhā aindraḥ śuṣmo viśvarūpo na āgan /
Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 35.1 retodhāḥ putraṃ nayati paretya yamasādane /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 1, 10.3 yo ratnadhā vasuvid yaḥ sudatraḥ sarasvati tamiha dhātave kaḥ iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 11, 28.0 atha pratīcīṃ sphyena vediṃ yoyupyate dhā asi svadhā asi urvī cāsi vasvī cāsi purā krūrasya visṛpo virapśin udādāya pṛthivīṃ jīradānur yām airayañcandramasi svadhābhis tāṃ dhīrāso anudṛśya yajanta iti //
BaudhŚS, 1, 11, 28.0 atha pratīcīṃ sphyena vediṃ yoyupyate dhā asi svadhā asi urvī cāsi vasvī cāsi purā krūrasya visṛpo virapśin udādāya pṛthivīṃ jīradānur yām airayañcandramasi svadhābhis tāṃ dhīrāso anudṛśya yajanta iti //
BaudhŚS, 18, 7, 6.1 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre pratidhug ānīya bṛhata stotraṃ pratyabhiṣiñcati revaj jātaḥ sahasā vṛddhaḥ kṣatrāṇāṃ kṣatrabhṛttamo vayodhāḥ /
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 27.2 yas te stanaḥ śaśayo yo mayobhūr yo ratnadhā vasuvid yaḥ sudatraḥ /
Gopathabrāhmaṇa
GB, 2, 2, 14, 1.0 adhipatir asi dharuṇo 'si saṃsarpo 'si vayodhā asīti //
Jaiminīyabrāhmaṇa
JB, 1, 78, 16.0 tam abhyamṛśat tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehy āyurdhā asy āyur me dhehi vayodhā asi vayo me dhehīti //
JB, 1, 78, 16.0 tam abhyamṛśat tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehy āyurdhā asy āyur me dhehi vayodhā asi vayo me dhehīti //
JB, 1, 78, 16.0 tam abhyamṛśat tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehy āyurdhā asy āyur me dhehi vayodhā asi vayo me dhehīti //
JB, 1, 78, 18.0 tam etenaivodgātābhimṛśati tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehy āyurdhā asy āyur me dhehi vayodhā asi vayo me dhehīti //
JB, 1, 78, 18.0 tam etenaivodgātābhimṛśati tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehy āyurdhā asy āyur me dhehi vayodhā asi vayo me dhehīti //
JB, 1, 78, 18.0 tam etenaivodgātābhimṛśati tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehy āyurdhā asy āyur me dhehi vayodhā asi vayo me dhehīti //
JB, 1, 84, 19.0 dhā vai nāma vediḥ //
JB, 1, 84, 20.0 tām abhyavayan brūyād dhā asi sudhāṃ me dhehy āyuṣmantas tvad varcasvanta udgeṣmeti //
JB, 1, 121, 8.0 ā ratnadhā yonim ṛtasya sīdasīti //
JB, 1, 322, 17.0 ā ratnadhā yonim ṛtasya satety aṣṭau //
Jaiminīyaśrautasūtra
JaimŚS, 9, 4.0 yathaitaṃ paretyāpareṇoparavān prāṅmukha upaviśya droṇakalaśam abhimṛśati tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehi āyurdhā asi āyurme dhehi vayodhā asi vayo me dhehīti //
JaimŚS, 9, 4.0 yathaitaṃ paretyāpareṇoparavān prāṅmukha upaviśya droṇakalaśam abhimṛśati tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehi āyurdhā asi āyurme dhehi vayodhā asi vayo me dhehīti //
JaimŚS, 9, 4.0 yathaitaṃ paretyāpareṇoparavān prāṅmukha upaviśya droṇakalaśam abhimṛśati tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehi āyurdhā asi āyurme dhehi vayodhā asi vayo me dhehīti //
JaimŚS, 13, 5.0 tutho 'si janadhā iti bāhiṣpavamānīyam āstāvam //
Kātyāyanaśrautasūtra
KātyŚS, 20, 1, 28.0 taṃ badhāneti brahmānujñāto 'bhidhā asīti badhnāty aśvam //
Kāṭhakasaṃhitā
KS, 7, 6, 30.0 āyurdhā agne 'si //
KS, 7, 6, 33.0 vayodhā agne 'si //
KS, 8, 10, 60.0 somo retodhā agniḥ prajanayitā //
KS, 10, 11, 31.0 somo vai retodhāḥ //
KS, 11, 2, 61.0 somo retodhāḥ //
KS, 11, 5, 85.0 somo vai retodhāḥ //
KS, 12, 8, 60.0 retodhā hi somaḥ //
KS, 12, 13, 43.0 somo vai retodhāḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 1, 6.3 oṣadhīnāṃ raso varcodhā asi /
MS, 1, 2, 1, 7.1 vṛtrasyāsi kanīnikā cakṣuṣo me vayodhāḥ /
MS, 1, 2, 3, 2.2 varcodhāṃ yajñavāhasaṃ sutīrthā no asad vaśe //
MS, 1, 2, 5, 4.1 abhi tyaṃ devaṃ savitāramoṇyoḥ kavikratum arcāmi satyasavasaṃ ratnadhām abhi priyaṃ matim /
MS, 1, 2, 6, 1.6 sumitradhaḥ saha rāyaspoṣeṇendrasyorum āviśa dakṣiṇam uśann uśantaṃ syonaḥ syonam //
MS, 1, 5, 2, 4.7 āyurdhā agne 'si /
MS, 1, 5, 2, 4.9 varcodhā agne 'si /
MS, 1, 5, 9, 1.0 āyurdhā agne 'sy āyur me dhehīty āyur evāsmin dadhāti //
MS, 1, 5, 9, 2.0 varcodhā agne 'si varco me dhehīti varca evāsmin dadhāti //
MS, 1, 6, 9, 33.0 somo retodhāḥ //
MS, 2, 1, 4, 45.0 somo vai retodhāḥ //
MS, 2, 5, 1, 10.0 somo vai retodhāḥ //
MS, 2, 10, 1, 10.1 prāṇadā apānadā vyānadā varcodhā varivodhāḥ /
MS, 2, 10, 1, 10.1 prāṇadā apānadā vyānadā varcodhā varivodhāḥ /
MS, 3, 16, 3, 14.1 svāduṣaṃsadaḥ pitaro vayodhāḥ kṛcchreśritaḥ śaktīvanto gabhīrāḥ /
MS, 3, 16, 4, 3.1 ugrā diśām abhibhūtir vayodhāḥ śuciḥ śukre ahann ojasīne /
Pañcaviṃśabrāhmaṇa
PB, 1, 1, 8.0 viṣṇoḥ śiro 'si yaśodhā yaśo mayi dhehi //
PB, 1, 3, 10.0 namo gandharvāya viṣvagvādine varcodhā asi varco mayi dhehi //
PB, 4, 3, 8.0 vṛṣā vā eṣa retodhā yad abhīvartaḥ pragātheṣu reto dadhad eti yad itaḥ samānaṃ sāma bhavaty anyonyaḥ pragātho reta eva tad dadhati yat parastāt samānaḥ pragātho bhavatyanyadanyat sāma reta eva taddhitaṃ prajanayanti //
PB, 11, 5, 16.0 vṛṣā vā etad vājisāma vṛṣabho retodhā adya stuvanti śvaḥ prajāyate //
Taittirīyabrāhmaṇa
TB, 2, 1, 2, 11.4 agnir vai retodhāḥ /
Taittirīyasaṃhitā
TS, 1, 1, 9, 3.6 dhā asi svadhā asi /
TS, 1, 1, 9, 3.6 dhā asi svadhā asi /
TS, 1, 7, 4, 47.1 somo vai retodhāḥ //
TS, 1, 7, 6, 10.1 śreṣṭho raśmīnām āyurdhā asi //
TS, 2, 1, 1, 6.7 somo vai retodhāḥ pūṣā paśūnām prajanayitā /
TS, 2, 1, 2, 8.1 vai retodhā agniḥ prajānām prajanayitā /
TS, 2, 2, 10, 3.3 somāraudraṃ caruṃ nirvapet prajākāmaḥ somo vai retodhā agniḥ prajānām prajanayitā soma evāsmai reto dadhāty agniḥ prajām prajanayati vindate //
TS, 5, 2, 6, 37.1 somo vai retodhāḥ //
TS, 6, 1, 11, 2.0 mitro na ehi sumitradhā ity āha śāntyai //
TS, 6, 5, 8, 32.0 agnir vai retodhāḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 14, 4.0 yasyai devatāyai havirnirupyate tāṃ devatāṃ manasā ha vai dhyāyannirvapedyathā ha vāsya suṣumnā jyotiṣmatī prāṇavatī retodhā ityetā hutaṃ gṛhītvā raśmayaś catasraḥ pṛśnau saṃdadhīran sa ha vā śuddhāmṛtavahā cinuhī divyā lokapāvanīty etābhiś candramasam āpyāyayati //
Vaitānasūtra
VaitS, 4, 2, 1.4 vayodhā asi śrotrāya tvā śrotraṃ jinveti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 11.2 daivīṃ dhiyaṃ manāmahe sumṛḍīkām abhiṣṭaye varcodhāṃ yajñavāhasaṃ sutīrthā no asad vaśe /
VSM, 4, 25.1 abhi tyaṃ devaṃ savitāram oṇyoḥ kavikratum arcāmi satyasavaṃ ratnadhām abhi priyaṃ matiṃ kavim /
VSM, 4, 27.1 mitro na ehi sumitradhaḥ /
VSM, 8, 7.1 upayāmagṛhīto 'si sāvitro 'si canodhāś canodhā asi cano mayi dhehi /
VSM, 8, 7.1 upayāmagṛhīto 'si sāvitro 'si canodhāś canodhā asi cano mayi dhehi /
VSM, 8, 10.2 prajāpatir vṛṣāsi retodhā reto mayi dhehi prajāpates te vṛṣṇo retodhaso retodhām aśīya //
VSM, 8, 10.2 prajāpatir vṛṣāsi retodhā reto mayi dhehi prajāpates te vṛṣṇo retodhaso retodhām aśīya //
VSM, 8, 10.2 prajāpatir vṛṣāsi retodhā reto mayi dhehi prajāpates te vṛṣṇo retodhaso retodhām aśīya //
Vārāhagṛhyasūtra
VārGS, 5, 36.0 āyurdhā agne 'sīti yathārūpaṃ gātrāṇi saṃmṛśati //
Vārāhaśrautasūtra
VārŚS, 1, 3, 2, 5.1 dhā asi svadhā asi /
VārŚS, 1, 3, 6, 15.1 āyurdhā agne 'sīti yathārūpaṃ gātrāṇi saṃmṛśati //
Āpastambadharmasūtra
ĀpDhS, 2, 13, 6.4 retodhāḥ putraṃ nayati paretya yamasādane /
Āpastambaśrautasūtra
ĀpŚS, 18, 16, 9.1 indrasya yonir asi janadhā iti kṛṣṇaviṣāṇayā vāsāṃsi vicacṛte /
ĀpŚS, 19, 10, 8.1 indrāya vayodhase paśum ālabhate //
ĀpŚS, 20, 16, 11.0 svāduṣaṃsadaḥ pitaro vayodhā iti tisṛbhiḥ pitṝn upatiṣṭhate //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.7 abhi tyaṃ devaṃ savitāram oṇyoḥ kavikratum arcāmi satyasavaṃ ratnadhām abhipriyaṃ matiṃ kavim /
ĀśvŚS, 4, 12, 2.5 ugrā diśām abhibhūtir vayodhāḥ śuciḥ śukre ahany ojasīnām /
Śatapathabrāhmaṇa
ŚBM, 13, 2, 8, 5.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe dhuvanaṃ tanvate nava kṛtvaḥ pariyanti nava vai prāṇāḥ prāṇān evātman dadhate naibhyaḥ prāṇā apakrāmanty āhamajāni garbhadham ā tvamajāsi garbhadhamiti prajā vai paśavo garbhaḥ prajāmeva paśūnātmandhatte tā ubhau caturaḥ padaḥ saṃprasārayāveti mithunasyāvaruddhyai svarge loke prorṇuvāthām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti tasmād evam āha vṛṣā vājī retodhā reto dadhātv iti mithunasyaivāvaruddhyai //
ŚBM, 13, 5, 2, 2.0 niṣṭhiteṣu pānnejaneṣu mahiṣīm aśvāyopanipādayanty athaināvadhivāsena saṃprorṇuvanti svarge loke prorṇuvathām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti nirāyatyāśvasya śiśnam mahiṣyupasthe nidhatte vṛṣā vājī retodhā reto dadhātviti mithunasyaiva sarvatvāya //
Ṛgveda
ṚV, 1, 15, 3.2 tvaṃ hi ratnadhā asi //
ṚV, 1, 119, 1.2 sahasraketuṃ vaninaṃ śatadvasuṃ śruṣṭīvānaṃ varivodhām abhi prayaḥ //
ṚV, 1, 164, 49.2 yo ratnadhā vasuvid yaḥ sudatraḥ sarasvati tam iha dhātave kaḥ //
ṚV, 2, 1, 7.1 tvam agne draviṇodā araṅkṛte tvaṃ devaḥ savitā ratnadhā asi /
ṚV, 3, 61, 5.2 ūrdhvam madhudhā divi pājo aśret pra rocanā ruruce raṇvasaṃdṛk //
ṚV, 4, 17, 17.2 sakhā pitā pitṛtamaḥ pitṝṇāṃ kartem u lokam uśate vayodhāḥ //
ṚV, 4, 34, 6.2 sajoṣasaḥ sūrayo yasya ca stha madhvaḥ pāta ratnadhā indravantaḥ //
ṚV, 4, 34, 7.2 agrepābhir ṛtupābhiḥ sajoṣā gnāspatnībhī ratnadhābhiḥ sajoṣāḥ //
ṚV, 4, 34, 8.2 sajoṣaso daivyenā savitrā sajoṣasaḥ sindhubhī ratnadhebhiḥ //
ṚV, 4, 35, 7.2 sam ṛbhubhiḥ pibasva ratnadhebhiḥ sakhīṃr yāṁ indra cakṛṣe sukṛtyā //
ṚV, 6, 6, 7.1 sa citra citraṃ citayantam asme citrakṣatra citratamaṃ vayodhām /
ṚV, 6, 49, 9.1 prathamabhājaṃ yaśasaṃ vayodhāṃ supāṇiṃ devaṃ sugabhastim ṛbhvam /
ṚV, 6, 75, 9.1 svāduṣaṃsadaḥ pitaro vayodhāḥ kṛcchreśritaḥ śaktīvanto gabhīrāḥ /
ṚV, 7, 16, 6.1 kṛdhi ratnaṃ yajamānāya sukrato tvaṃ hi ratnadhā asi /
ṚV, 7, 56, 16.2 te harmyeṣṭhāḥ śiśavo na śubhrā vatsāso na prakrīᄆinaḥ payodhāḥ //
ṚV, 7, 101, 6.1 sa retodhā vṛṣabhaḥ śaśvatīnāṃ tasminn ātmā jagatas tasthuṣaś ca /
ṚV, 8, 48, 15.1 tvaṃ naḥ soma viśvato vayodhās tvaṃ svarvid ā viśā nṛcakṣāḥ /
ṚV, 9, 18, 1.2 madeṣu sarvadhā asi //
ṚV, 9, 18, 2.2 madeṣu sarvadhā asi //
ṚV, 9, 18, 3.2 madeṣu sarvadhā asi //
ṚV, 9, 18, 4.2 madeṣu sarvadhā asi //
ṚV, 9, 18, 5.2 madeṣu sarvadhā asi //
ṚV, 9, 18, 6.2 madeṣu sarvadhā asi //
ṚV, 9, 18, 7.2 madeṣu sarvadhā asi //
ṚV, 9, 67, 13.2 deveṣu ratnadhā asi //
ṚV, 9, 86, 28.2 athedaṃ viśvam pavamāna te vaśe tvam indo prathamo dhāmadhā asi //
ṚV, 9, 86, 39.1 govit pavasva vasuviddhiraṇyavid retodhā indo bhuvaneṣv arpitaḥ /
ṚV, 9, 90, 2.1 abhi tripṛṣṭhaṃ vṛṣaṇaṃ vayodhām āṅgūṣāṇām avāvaśanta vāṇīḥ /
ṚV, 9, 90, 2.2 vanā vasāno varuṇo na sindhūn vi ratnadhā dayate vāryāṇi //
ṚV, 9, 96, 12.1 yathāpavathā manave vayodhā amitrahā varivoviddhaviṣmān /
ṚV, 9, 107, 4.2 ā ratnadhā yonim ṛtasya sīdasy utso deva hiraṇyayaḥ //
ṚV, 9, 110, 11.2 vājasanir varivovid vayodhāḥ //
ṚV, 10, 35, 7.1 śreṣṭhaṃ no adya savitar vareṇyam bhāgam ā suva sa hi ratnadhā asi /
ṚV, 10, 129, 5.2 retodhā āsan mahimāna āsan svadhā avastāt prayatiḥ parastāt //
Ṛgvedakhilāni
ṚVKh, 3, 22, 4.1 abhi tyaṃ devaṃ savitāram oṇyoḥ kavikratum arcāmi satasavaṃ ratnadhām abhi priyaṃ matiṃ kavim /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 68.0 yas te stanaś śaśayo yo mayobhūr yo ratnadhā vasuvid yas sudatraḥ yena viśvā puṣyasi vāryāṇi sarasvati tam iha dhātave kar ity anumantrayate //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 9, 7.2 arcāmi satyasavaṃ ratnadhām abhi priyaṃ matim kavim /