Occurrences

Ṛgveda

Ṛgveda
ṚV, 5, 9, 6.2 dveṣoyuto na duritā turyāma martyānām //
ṚV, 5, 15, 3.2 sa saṃvato navajātas tuturyāt siṃhaṃ na kruddham abhitaḥ pari ṣṭhuḥ //
ṚV, 5, 45, 11.2 ayā dhiyā syāma devagopā ayā dhiyā tuturyāmāty aṃhaḥ //
ṚV, 5, 70, 3.2 turyāma dasyūn tanūbhiḥ //
ṚV, 5, 77, 4.2 sa tokam asya pīparacchamībhir anūrdhvabhāsaḥ sadam it tuturyāt //
ṚV, 6, 4, 5.2 turyāma yas ta ādiśām arātīr atyo na hrutaḥ patataḥ parihrut //
ṚV, 6, 18, 4.1 sad iddhi te tuvijātasya manye sahaḥ sahiṣṭha turatas turasya /
ṚV, 6, 46, 8.2 asmabhyaṃ tad rirīhi saṃ nṛṣāhye 'mitrān pṛtsu turvaṇe //
ṚV, 6, 63, 2.2 pari ha tyad vartir yātho riṣo na yat paro nāntaras tuturyāt //
ṚV, 8, 9, 13.2 yat pṛtsu turvaṇe sahas tacchreṣṭham aśvinor avaḥ //
ṚV, 8, 12, 19.2 adhā yajñāya turvaṇe vy ānaśuḥ //
ṚV, 8, 45, 27.2 vy ānaṭ turvaṇe śami //
ṚV, 8, 96, 2.2 na tad devo na martyas tuturyād yāni pravṛddho vṛṣabhaś cakāra //
ṚV, 10, 93, 10.2 pṛkṣaṃ vājasya sātaye pṛkṣaṃ rāyota turvaṇe //