Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Taittirīyabrāhmaṇa
Āśvālāyanaśrautasūtra
Ṛgveda
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
Atharvaveda (Paippalāda)
AVP, 1, 40, 4.2 mamedaṃ sarvam ātmanvad ejat prāṇad vaśe mama //
AVP, 4, 25, 7.1 devānām asthi kṛśanaṃ babhūva tad ātmanvac caraty apsv antaḥ /
Atharvaveda (Śaunaka)
AVŚ, 4, 10, 7.1 devānām asthi kṛśanaṃ babhūva tad ātmanvac caraty apsv antaḥ /
AVŚ, 10, 2, 32.2 tasmin yad yakṣam ātmanvat tad vai brahmavido viduḥ //
AVŚ, 10, 8, 2.2 skambha idaṃ sarvam ātmanvad yat prāṇan nimiṣac ca yat //
AVŚ, 10, 8, 43.2 tasmin yad yakṣam ātmanvat tad vai brahmavido viduḥ //
AVŚ, 11, 2, 10.2 tavedaṃ sarvam ātmanvad yat prāṇat pṛthivīm anu //
Jaiminīyabrāhmaṇa
JB, 1, 71, 8.0 sarvaṃ vāvedam ātmanvat //
JB, 1, 246, 31.0 yaddha vai kiṃ cedam asmin loka ātmanvat taddha sarvaṃ mṛtyur evābhivyādāya tiṣṭhati //
Taittirīyabrāhmaṇa
TB, 2, 1, 6, 1.1 prajāpatir akāmayatātmanvan me jāyeteti /
TB, 2, 1, 6, 1.3 tasyātmanvad ajāyata /
TB, 2, 1, 6, 1.6 prajāpatir ahauṣīd ātmanvan me jāyeteti /
TB, 2, 1, 6, 1.8 jāyatāṃ na ātmanvad iti te 'juhavuḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.5 tad u pratyakṣatamam asya karmātmanvan nabho duhyate ghṛtaṃ paya uttiṣṭha brahmaṇaspata ity etām uktvāvatiṣṭhate dugdhāyām adhukṣat pipyuṣīm iṣam ity āhriyamāṇa upadrava payasā godhug oṣam ā gharme siñca paya usriyāyāḥ /
Ṛgveda
ṚV, 9, 74, 4.1 ātmanvan nabho duhyate ghṛtam paya ṛtasya nābhir amṛtaṃ vi jāyate /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 10, 8.1 dohena gāṃ duhanti saptā daśabhir ātmanvat /