Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Maitrāyaṇīsaṃhitā
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgvedakhilāni
Ṛgvedavedāṅgajyotiṣa
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Madanapālanighaṇṭu
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Abhinavacintāmaṇi
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 20.1 amatyā pāne kṛcchrābdapādaṃ caret punarupanayanaṃ ca //
BaudhDhS, 2, 1, 39.1 prajātā cet kṛcchrābdapādaṃ caritvā /
BaudhDhS, 2, 2, 34.1 tadabdo 'bhiśaṃsituḥ //
BaudhDhS, 4, 5, 26.2 śuklakṛṣṇakṛtāt pāpān mucyate abdasya parvabhiḥ //
BaudhDhS, 4, 8, 6.1 yo 'bdāyanartupakṣāhāñ juhoty aṣṭau gaṇān imān /
Gautamadharmasūtra
GautDhS, 3, 3, 3.1 taiś cābdaṃ samācaran //
GautDhS, 3, 5, 32.1 antyāvasāyinīgamane kṛcchrābdaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 12, 3, 1.7 sajūr abdā āyavabhiḥ /
MS, 2, 13, 12, 1.0 yavā ayavā ūmā evā abdaḥ sagaraḥ sumekaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 6, 5.2 dve 'py akṣare samyag adhīyamāne punāti tad brahma yathā iṣe 'bdāḥ //
VasDhS, 20, 16.1 yoniṣu gurvīṃ sakhīṃ gurusakhīm apapātrāṃ patitāṃ ca gatvā kṛcchrābdapādaṃ caret //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 74.1 sajūr abdo ayavobhiḥ sajūr uṣā aruṇībhiḥ sajoṣasāv aśvinā daṃsobhiḥ sajūḥ sūra etaśena sajūr vaiśvānara iḍayā ghṛtena svāhā //
Vārāhaśrautasūtra
VārŚS, 2, 1, 4, 37.1 prajāpatiṣ ṭvā sādayatu tayā devatayāṅgirasvaddhruvā sīdeti vihitasya madhyaṃ vimṛśya sajūr abda iti darbhastambe hiraṇye ca madhye 'gniṃ juhoti //
Āpastambaśrautasūtra
ĀpŚS, 16, 17, 7.1 samūlaṃ haritaṃ darbhastambam āhṛtya madhye 'gner nikhāya juhvāṃ pañcagṛhītaṃ gṛhītvā sajūr abdo 'yāvabhir iti darbhastambe pañcāhutīr juhoti //
ĀpŚS, 19, 11, 6.1 prāg uttarāt parigrāhāt kṛtvottaravedideśasya madhye śaṅkuṃ nihatya sarvataḥ parimaṇḍalaṃ rathacakramātraṃ sāvitraṃ parilikhya samūlaṃ haritaṃ darbhastambam āhṛtya madhye 'gner nikhāya juhvāṃ pañcagṛhītaṃ gṛhītvā sajūr abdo 'yāvabhir iti darbhastambe pañcāhutīr hutvoddhatyāvokṣya vyāghāraṇāntām uttaravediṃ kṛtvā lekhāyā abhyantaraṃ nava parimaṇḍalā lekhā likhitvā sikatābhir avakīrya darbhaiḥ pracchādya dadhnā madhumiśreṇa śarkarābhir iti bāhyāṃ lekhāṃ sampūrya vasati //
Ṛgvedakhilāni
ṚVKh, 4, 5, 28.2 ahorātrāś cābdāś ca tvaṃ diśaḥ pradiśaś ca me //
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 4.1 nirekaṃ dvādaśārdhābdaṃ dviguṇaṃ gatasaṃjñikam /
Mahābhārata
MBh, 1, 68, 8.7 śāstrāṇi sarvavedāśca dvādaśābdasya cābhavan //
MBh, 1, 77, 4.7 vijahāra bahūn abdān devavan mudito bhṛśam //
MBh, 1, 81, 16.2 evam eva tathābdānāṃ paryāyeṇa gataṃ tadā /
MBh, 1, 115, 28.51 jagāma hāstinapuraṃ ṣoḍaśābdo yudhiṣṭhiraḥ /
MBh, 1, 115, 28.53 trayodaśābdau ca yamau jagmatur nāgasāhvayam /
MBh, 1, 115, 28.54 tatra trayodaśābdāni dhārtarāṣṭraiḥ sahoṣitāḥ /
MBh, 1, 115, 28.59 dvādaśābdān athaikaṃ ca vibhramadyūtanirjitāḥ /
MBh, 3, 35, 9.2 anyāṃś carethās tāvato'bdāṃstatas tvaṃ niścitya tat pratijānīhi pārtha //
MBh, 3, 45, 5.2 puraṃdaraniyogācca pañcābdam avasat sukhī //
MBh, 3, 97, 23.1 saptame 'bde gate cāpi prācyavat sa mahākaviḥ /
MBh, 3, 294, 41.3 kiṃ vākārṣur dvādaśe 'bde vyatīte tan me sarvaṃ bhagavān vyākarotu //
MBh, 8, 1, 8.2 kṛcchreṇa kṣaṇadāṃ rājan ninyur abdaśatopamām //
MBh, 12, 159, 14.1 iṣṭiṃ vaiśvānarīṃ nityaṃ nirvaped abdaparyaye /
MBh, 12, 159, 52.2 śūdraṃ hatvābdam evaikam ṛṣabhaikādaśāśca gāḥ //
MBh, 12, 273, 16.2 nalinyāṃ bisamadhyastho babhūvābdagaṇān bahūn //
MBh, 13, 16, 50.2 ṛtuvīryastapodhairyo hyabdaguhyorupādavān //
MBh, 13, 18, 56.2 abhagnayogo niyato 'bdam ekaṃ sa prāpnuyād aśvamedhe phalaṃ yat //
MBh, 13, 106, 33.1 turāyaṇaṃ hi vratam apradhṛṣyam akrodhano 'karavaṃ triṃśato 'bdān /
MBh, 14, 59, 6.3 bahulatvānna saṃkhyātuṃ śakyānyabdaśatair api //
Manusmṛti
ManuS, 2, 35.2 prathame 'bde tṛtīye vā kartavyaṃ śruticodanāt //
ManuS, 2, 36.1 garbhāṣṭame 'bde kurvīta brāhmaṇasyopanāyanam /
ManuS, 2, 107.1 yaḥ svādhyāyam adhīte 'bdaṃ vidhinā niyataḥ śuciḥ /
ManuS, 2, 134.1 daśābdākhyaṃ paurasakhyaṃ pañcābdākhyaṃ kalābhṛtām /
ManuS, 2, 134.1 daśābdākhyaṃ paurasakhyaṃ pañcābdākhyaṃ kalābhṛtām /
ManuS, 2, 134.2 tryabdapūrvaṃ śrotriyāṇāṃ svalpenāpi svayoniṣu //
ManuS, 3, 281.1 anena vidhinā śrāddhaṃ trir abdasyeha nirvapet /
ManuS, 4, 168.2 tāvato 'bdān amutrānyaiḥ śoṇitotpādako 'dyate //
ManuS, 8, 30.1 praṇaṣṭasvāmikaṃ rikthaṃ rājā tryabdaṃ nidhāpayet /
ManuS, 8, 30.2 arvāk tryabdāddharet svāmī pareṇa nṛpatir haret //
ManuS, 9, 80.1 vandhyāṣṭame 'dhivedyābde daśame tu mṛtaprajā /
ManuS, 11, 27.1 iṣṭiṃ vaiśvānarīṃ nityaṃ nirvaped abdaparyaye /
ManuS, 11, 92.1 kaṇān vā bhakṣayed abdaṃ piṇyākaṃ vā sakṛn niśi /
ManuS, 11, 106.2 prājāpatyaṃ caret kṛcchram abdam ekaṃ samāhitaḥ //
ManuS, 11, 124.2 upaspṛśaṃs triṣavaṇaṃ tv abdena sa viśudhyati //
ManuS, 11, 129.1 tryabdaṃ cared vā niyato jaṭī brahmahaṇo vratam /
ManuS, 11, 130.1 etad eva cared abdaṃ prāyaścittaṃ dvijottamaḥ /
ManuS, 11, 163.2 svajātīyagṛhād eva kṛcchrābdena viśudhyati //
ManuS, 11, 207.1 avagūrya tv abdaśataṃ sahasram abhihatya ca /
ManuS, 11, 208.2 tāvanty abdasahasrāṇi tatkartā narake vaset //
ManuS, 11, 253.2 avaity ṛcaṃ japed abdaṃ yat kiṃ cedam itīti vā //
ManuS, 11, 256.1 abdārdham indram ity etad enasvī saptakaṃ japet /
ManuS, 11, 257.1 mantraiḥ śākalahomīyair abdaṃ hutvā ghṛtaṃ dvijaḥ /
ManuS, 11, 258.2 abhyasyābdaṃ pāvamānīr bhaikṣāhāro viśudhyati //
Rāmāyaṇa
Rām, Utt, 13, 7.2 bahūnyabdasahasrāṇi śayāno nāvabudhyate //
Amarakośa
AKośa, 1, 147.1 saṃvatsaro vatsaro 'bdo hāyano 'strī śaratsamāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 30.2 na nasyam ūnasaptābde nātītāśītivatsare //
AHS, Sū., 27, 6.1 na tūnaṣoḍaśātītasaptatyabdasrutāsṛjām /
AHS, Śār., 1, 9.1 vīryavantaṃ sutaṃ sūte tato nyūnābdayoḥ punaḥ /
AHS, Cikitsitasthāna, 3, 29.2 saghṛtaḥ sānile hitaḥ sakaphe sābdamaricaḥ //
AHS, Cikitsitasthāna, 19, 36.1 kākodumbarikāvellanimbābdavyoṣakalkavān /
AHS, Utt., 2, 55.1 aśvagandhāniśādārukauntīkuṣṭhābdacandanaiḥ /
AHS, Utt., 39, 52.2 jīvaty abdaśataṃ pūrṇaṃ śrītejaḥkāntidīptimān //
AHS, Utt., 39, 150.1 lauhaṃ rajo vellabhavaṃ ca sarpiḥkṣaudradrutaṃ sthāpitam abdamātram /
AHS, Utt., 39, 175.1 māsopayogāt sa sukhī jīvatyabdaśatatrayam /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 550.1 yadā nāśakad ākraṣṭum abdair bahutithair api /
Daśakumāracarita
DKCar, 2, 9, 7.0 yad ete tvatkumārā rājavāhananimitte kiyantamanehasamāpadamāsādya bhāgyodayādasādhāraṇena vikrameṇa vihitadigvijayāḥ prabhūtāni rājyānyupalabhya ṣoḍaśābdānte vijayinaṃ rājavāhanaṃ puraskṛtya pratyetya tava vasumatyāśca pādānabhivādya bhavadājñāvidhāyino bhaviṣyanti //
Kātyāyanasmṛti
KātySmṛ, 1, 155.1 viṃśatyabde daśāhaṃ tu māsārdhaṃ vā labheta saḥ /
KātySmṛ, 1, 333.1 pravivedaṃ dvādaśābdaḥ kālo vidyārthināṃ smṛtaḥ /
KātySmṛ, 1, 701.2 ājñayāpi krayaś cāpi daśābdaṃ vinivartayet //
Kūrmapurāṇa
KūPur, 1, 7, 32.2 ardhamāsāśca māsāśca ayanābdayugādayaḥ //
KūPur, 2, 12, 4.2 garbhāṣṭame 'ṣṭame vābde svasūtroktavidhānataḥ //
KūPur, 2, 23, 88.1 mṛte pitari vai putraḥ piṇḍamabdaṃ samācaret /
KūPur, 2, 30, 12.1 brahmahā dvādaśābdāni kuṭiṃ kṛtvā vane vaset /
KūPur, 2, 32, 15.1 kṛcchraṃ vābdaṃ cared vipraścīravāsāḥ samāhitaḥ /
KūPur, 2, 32, 44.1 abdaṃ careta niyato vanavāsī samāhitaḥ /
KūPur, 2, 33, 28.2 buddhipūrvaṃ tu kṛcchrābdaṃ punaḥ saṃskārameva ca //
Liṅgapurāṇa
LiPur, 1, 4, 14.2 laukikenaiva mānena abdo yo mānuṣaḥ smṛtaḥ //
LiPur, 1, 17, 66.2 anekābdaṃ tathā cāpsu divyamaṇḍaṃ vyavasthitam //
LiPur, 1, 70, 181.1 ardhamāsāṃś ca māsāṃś ca ayanābdayugāni ca /
LiPur, 1, 72, 40.2 naiṣṭhikaṃ dvādaśābdaṃ vā tadardhaṃ varṣakatrayam //
LiPur, 1, 83, 8.1 yo'bdamekaṃ prakurvīta naktaṃ parvasu parvasu /
LiPur, 1, 84, 2.2 naktamabdaṃ prakurvīta haviṣyaṃ pūjayedbhavam //
LiPur, 1, 84, 9.1 yā nāryevaṃ caredabdaṃ kṛṣṇāmekāṃ caturdaśīm /
LiPur, 1, 84, 10.2 amāvāsyāṃ nirāhārā bhavedabdaṃ suyantritā //
LiPur, 1, 89, 85.1 aṣṭābdād ekarātreṇa śuddhiḥ syād bāndhavasya tu /
LiPur, 1, 89, 85.2 dvādaśābdāttataścārvāk trirātraṃ strīṣu suvratāḥ //
LiPur, 2, 10, 39.2 ṛtvabdapakṣamāsāśca niyogāttasya dhiṣṭhitāḥ //
LiPur, 2, 49, 9.2 sidhyate cābdahomena kṣaudrājyadadhisaṃyutam //
Matsyapurāṇa
MPur, 18, 15.1 yāvad abdaṃ naraśreṣṭha satilodakapūrvakam /
MPur, 18, 26.1 yāvadabdaṃ tu yo dadyādudakumbhaṃ vimatsaraḥ /
MPur, 23, 7.2 garbho bhūtvodare tāsāmāsthito 'bdaśatatrayam //
MPur, 24, 31.1 pañcapañcāśadabdāni latā sūkṣmā bhaviṣyasi /
MPur, 31, 4.2 vijahāra bahūnabdāndevavanmudito bhṛśam //
MPur, 35, 15.2 ambubhakṣaḥ sa cābdāṃstrīnāsīn niyatavāṅmanāḥ //
MPur, 96, 4.2 varjayedabdamekaṃ tu ṛte auṣadhakāraṇam /
MPur, 97, 17.1 ityanena vidhinā samācaredabdabhekamiha yastu mānavaḥ /
MPur, 101, 2.1 naktamabdaṃ caritvā tu gavā sārdhaṃ kuṭumbine /
MPur, 101, 21.2 yāvadabdaṃ punardadyāddhenuṃ jalaghaṭānvitām //
MPur, 101, 23.2 ekabhaktaṃ naraḥ kuryādabdamekaṃ vimatsaraḥ //
MPur, 101, 35.1 varjayitvā pumānmāṃsamabdānte goprado bhavet /
MPur, 101, 42.2 naktaṃ caredabdamekamabdānte goprado bhavet //
MPur, 101, 42.2 naktaṃ caredabdamekamabdānte goprado bhavet //
MPur, 101, 61.1 caturthyāṃ naktabhugdadyādabdānte hemavāraṇam /
MPur, 126, 70.2 saṃvatsarāśca ye kāvyāḥ pañcābdā vai dvijāḥ smṛtāḥ //
MPur, 127, 6.2 abdaṃ vasati yo rāśau svadiśaṃ tena gacchati //
MPur, 141, 15.2 pitāmahāstu ṛtavo hyamāvāsyābdasūnavaḥ /
MPur, 141, 15.3 prapitāmahāḥ smṛtā devāḥ pañcābdā brahmaṇaḥ sutāḥ //
MPur, 141, 17.2 aṣṭakāpatayaḥ kāvyāḥ pañcābdāṃstu nibodhata //
MPur, 141, 19.1 rudrastu vatsarasteṣāṃ pañcābdā ye yugātmakāḥ /
MPur, 141, 31.1 tathābdamāsāḥ pakṣāśca śuklāḥ kṛṣṇāstu vai smṛtāḥ /
MPur, 141, 57.2 ārtavā ṛtavo'thābdā devāstānbhāvayanti hi //
MPur, 142, 3.1 laukikena pramāṇena niṣpādyābdaṃ tu mānuṣam /
MPur, 142, 9.1 laukikena pramāṇena abdo yo mānuṣaḥ smṛtaḥ /
MPur, 146, 59.1 ūrdhvabāhuḥ sa daityendro'caradabdasahasrakam /
MPur, 147, 7.1 yāvadabdasahasreṇa nirāhārasya yatphalam /
Suśrutasaṃhitā
Su, Cik., 38, 51.1 kuśādipañcamūlābdatriphalotpalavāsakaiḥ /
Su, Ka., 3, 17.1 lākṣāharidrātiviṣābhayābdahareṇukailādalavakrakuṣṭham /
Su, Utt., 40, 67.1 madhukotpalabilvābdahrīberośīranāgaraiḥ /
Su, Utt., 52, 14.1 śṛṅgīvacākaṭphalakattṛṇābdadhānyābhayābhārgyamarāhvaviśvam /
Sūryasiddhānta
SūrSiddh, 1, 15.2 sūryābdasaṃkhyayā dvitrisāgarair ayutāhataiḥ //
SūrSiddh, 1, 18.2 kṛtābdasaṃkhyās tasyānte saṃdhiḥ prokto jalaplavaḥ //
SūrSiddh, 1, 24.2 kṛtādrivedā divyābdāḥ śataghnā vedhaso gatāḥ //
SūrSiddh, 1, 47.1 sūryābdasaṃkhyayā jñeyāḥ kṛtasyānte gatā amī /
SūrSiddh, 1, 48.1 ata ūrdhvam amī yuktā gatakālābdasaṃkhyayā /
SūrSiddh, 1, 52.1 māsābdadinasaṃkhyāptaṃ dvitrighnaṃ rūpasaṃyutam /
Viṣṇupurāṇa
ViPur, 1, 3, 12.2 divyābdānāṃ sahasrāṇi yugeṣv āhuḥ purāvidaḥ //
ViPur, 1, 11, 33.2 catuḥpañcābdasambhūto bālas tvaṃ nṛpanandana /
ViPur, 1, 15, 30.3 kintv adya tasya kālasya gatāny abdaśatāni te //
ViPur, 1, 19, 61.2 tiṣṭhatvabdasahasrāntaṃ prāṇān hāsyati durmatiḥ //
ViPur, 1, 22, 87.1 kārttikyāṃ puṣkarasnāne dvādaśābde tu yat phalam /
ViPur, 2, 10, 1.3 ārohaṇāvarohābhyāṃ bhānorabdena yā gatiḥ //
ViPur, 3, 14, 8.2 dvādaśābdaṃ tadā tṛptiṃ prayānti pitaro 'rcitāḥ //
ViPur, 3, 17, 9.1 devāsuramabhūdyuddhaṃ divyamabdaṃ purā dvija /
ViPur, 4, 2, 39.1 bahvṛcaśca saubharirnāma maharṣirantarjale dvādaśābdaṃ kālam uvāsa //
ViPur, 4, 2, 78.1 manorathānāṃ na samāptir asti varṣāyutenāpi tathābdalakṣaiḥ /
ViPur, 4, 4, 55.1 samādhivijñānāvagatārthaś cānugrahaṃ tasmai cakāra nātyantikam etad dvādaśābdaṃ tava bhojanaṃ bhaviṣyati //
ViPur, 4, 4, 67.1 tatas tasya dvādaśābdaparyaye vimuktaśāpasya strīviṣayābhilāṣiṇo madayantī taṃ smārayāmāsa //
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 4, 6, 67.1 antarvatnyaham abdānte bhavatātrāgantavyaṃ kumāras te bhaviṣyati ekāṃ ca niśām ahaṃ tvayā saha vatsyāmīty uktaḥ prahṛṣṭaḥ svapuraṃ jagāma //
ViPur, 4, 6, 72.1 abde ca pūrṇe sa rājā tatrājagāma //
ViPur, 4, 24, 32.1 evam ete mauryā daśa bhūpatayo bhaviṣyanti abdaśataṃ saptatriṃśaduttaram //
ViPur, 4, 24, 50.1 evam ete triṃśaccatvāryabdaśatāni ṣaṭpañcāśadadhikāni pṛthivīṃ bhokṣyanti //
ViPur, 4, 24, 54.1 tataś ca maunā ekādaśa bhūpatayo 'bdaśatāni trīṇi pṛthivīṃ bhokṣyanti //
ViPur, 4, 24, 105.3 tena saptarṣayo yuktās tiṣṭhanty abdaśataṃ nṛṇām //
ViPur, 4, 24, 106.2 tadā pravṛttaś ca kalir dvādaśābdaśatātmakaḥ //
ViPur, 5, 10, 14.1 nabhaso 'bdānbhuvaḥ paṅkaṃ kāluṣyaṃ cāmbhasaḥ śarat /
ViPur, 5, 13, 57.2 yathābdakoṭipratimaḥ kṣaṇastena vinābhavat //
ViPur, 6, 1, 4.1 ahorātraṃ pitṝṇāṃ tu māso 'bdas tridivaukasām /
Viṣṇusmṛti
ViSmṛ, 27, 12.1 tṛtīye 'bde cūḍākaraṇam //
ViSmṛ, 27, 15.1 garbhāṣṭame 'bde brāhmaṇasyopanayanam //
ViSmṛ, 28, 50.2 upaspṛśaṃs triṣavaṇam abdena sa viśudhyati //
ViSmṛ, 52, 3.1 mahāvrataṃ dvādaśābdāni vā kuryāt //
ViSmṛ, 52, 5.1 dhānyadhanāpahārī ca kṛcchram abdam //
ViSmṛ, 53, 1.1 athāgamyāgamane mahāvratavidhānenābdaṃ cīravāsā vane prājāpatyaṃ kuryāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 14.1 garbhāṣṭame 'ṣṭame vābde brāhmaṇasyopanāyanam /
YāSmṛ, 1, 36.1 prativedaṃ brahmacaryaṃ dvādaśābdāni pañca vā /
YāSmṛ, 3, 243.2 brahmahā dvādaśābdāni mitabhuk śuddhim āpnuyāt //
YāSmṛ, 3, 267.1 vaiśyahābdaṃ cared etad dadyād vaikaśataṃ gavām /
YāSmṛ, 3, 289.2 vedaplāvī yavāśy abdaṃ tyaktvā ca śaraṇāgatam //
Abhidhānacintāmaṇi
AbhCint, 2, 45.1 atha duḥṣamaikaviṃśatirabdasahasrāṇi tāvatī tu syāt /
AbhCint, 2, 48.2 ṣaṣṭhe punaḥ ṣoḍaśābdāyuṣo hastasamucchrayāḥ //
AbhCint, 2, 73.1 sa saṃparyanūdbhyo varṣaṃ hāyano 'bdaṃ samāḥ śarat /
AbhCint, 2, 73.2 bhavetpaitraṃ tvahorātraṃ māsenābdena daivatam //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 9.2 tatrābdakoṭipratimaḥ kṣaṇo bhaved raviṃ vinākṣṇoriva nastavācyuta //
BhāgPur, 2, 9, 8.1 divyaṃ sahasrābdam amoghadarśano jitānilātmā vijitobhayendriyaḥ /
BhāgPur, 10, 1, 38.2 adya vābdaśatānte vā mṛtyurvai prāṇināṃ dhruvaḥ //
Bhāratamañjarī
BhāMañj, 1, 350.2 abhūtsahasramabdānāṃ sukhī saṃbhogatatparaḥ //
BhāMañj, 13, 1435.2 tato gatvā gayāṃ cakre sahasrābdaṃ paraṃtapaḥ //
BhāMañj, 13, 1577.1 vādhrīṇasasya māṃsena dvādaśābdamuśanti ca /
BhāMañj, 16, 2.2 ṣaḍviṃśe 'bde mahābhāgā dvārakāṃ munayo yayuḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 39.2 bhadramusto varāho'bdo gāṅgeyaḥ kuruvindakaḥ //
Garuḍapurāṇa
GarPur, 1, 52, 3.1 brahmahā dvādaśābdāni kuṭīṃ kṛtvā vane vaset /
GarPur, 1, 63, 12.1 viṃśatyabdaṃ tvekarekhā ākarṇāntāḥ śatāyuṣaḥ //
GarPur, 1, 89, 78.1 hemante dvādaśābdāni tṛptimetatprayacchati /
GarPur, 1, 89, 78.2 śiśire dviguṇābdāni tṛptiṃ stotramidaṃ śubham //
GarPur, 1, 94, 1.2 garbhāṣṭame 'ṣṭame vābde brāhmaṇasyopanāyanam /
GarPur, 1, 94, 21.2 prativedaṃ brahmacaryaṃ dvādaśābdāni pañca vā //
GarPur, 1, 105, 33.2 vaiśyahābdaṃ cared etad dadyādvaikaśataṃ gavām //
GarPur, 1, 105, 44.2 vedaplāvī yavāśyabdaṃ tyaktvā ca śaraṇāgatān //
GarPur, 1, 107, 30.2 bhartrā sahamṛtā nārī romābdāni vaseddivi //
GarPur, 1, 115, 64.1 tyajedvandhyāmaṣṭame 'bde navame tu mṛtaprajām /
GarPur, 1, 129, 19.2 abdaṃ prāpnoti vidyāśrīkīrtyāyuḥputrasantatim //
GarPur, 1, 133, 16.2 pañcābdaṃ mahiṣaṃ bastaṃ rātriśeṣe ca ghātayet //
GarPur, 1, 137, 2.2 yo 'bdamekaṃ na bhuñjīta muktibhāk śivapūjanāt //
GarPur, 1, 142, 24.2 bahūnyabdapramāṇāni tato devā bhayaṃ yayuḥ //
Hitopadeśa
Hitop, 4, 71.3 adya vābdaśatānte vā mṛtyur vai prāṇināṃ dhruvaḥ //
Kathāsaritsāgara
KSS, 1, 6, 149.2 dvādaśābdānvahāmyeṣa śirasā tava pāduke //
KSS, 3, 6, 73.1 yadā nābhūd ratānto 'sya gateṣvabdaśateṣvapi /
KSS, 3, 6, 87.2 niḥsṛtyābdasahasreṇa kumāro 'bhūt ṣaḍānanaḥ //
KSS, 5, 2, 15.1 svavayo'bdaśatagranthisaṃkhyayevākṣamālayā /
Kṛṣiparāśara
KṛṣiPar, 1, 15.2 mandā vṛṣṭiḥ sadā vāto yatrābde bhāskaro nṛpaḥ //
KṛṣiPar, 1, 17.2 yasmin abde kujo rājā śasyaśūnyā ca medinī //
KṛṣiPar, 1, 18.2 yatrābde candrajo rājā sarvaśasyā ca medinī //
KṛṣiPar, 1, 19.2 yasmin abde gurū rājā sarvā vasumatī mahī //
KṛṣiPar, 1, 23.2 śakābdaṃ vahṇisaṃyuktaṃ vedabhāgasamāhṛtam /
KṛṣiPar, 1, 44.2 pratipadi madhumāse bhānuvāraḥ sitāyāṃ yadi bhavati tadā syāccittalā vṛṣṭirabde /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 209.2 varāho 'bdo ghano bhadramusto rājakaserukaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 203.2 garbhāṣṭame'bde kurvīta brāhmaṇasyopanāyanam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 388.2 prativedaṃ brahmacaryaṃ dvādaśābdāni pañca vā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 680.2 triṃśadvarṣo daśābdāṃ tu bhāryāṃ vindeta nagnikām /
Rasaratnasamuccaya
RRS, 13, 60.1 sūtaṃ śulbaṃ sulohaṃ balim amṛtayutaṃ tritrikaṃ reṇukābdaṃ gaṇḍīraṃ kesarāgniṃ dviguṇaguḍayutaṃ mardayitvā samastam /
RRS, 14, 66.1 tataḥ paraṃ yatheṣṭāśī dvādaśābdaṃ sukhī bhavet /
RRS, 14, 67.1 varṣādau ca tyajettyājyaṃ dvādaśābdaṃ jarāṃ jayet /
RRS, 16, 19.1 piṣṭaviśvābdakalkena vidhāya khalu cakrikām /
Rasaratnākara
RRĀ, Ras.kh., 2, 63.1 abdaikena jarāṃ hanti jīved ācandratārakam /
RRĀ, Ras.kh., 4, 17.2 tatkarṣaikaṃ pibet kṣīrairabdān mṛtyujarāpaham //
RRĀ, Ras.kh., 4, 85.2 evamabdājjarāṃ hanti āyuḥ syādbrahmaṇo dinam //
Rasendracintāmaṇi
RCint, 3, 35.1 sarpākṣīciñcikāvandhyābhṛṅgābdakanakāmbubhiḥ /
Rasendracūḍāmaṇi
RCūM, 5, 116.1 balābdadhāvanīmūlair vajradrāvaṇakrauñcikā /
RCūM, 13, 24.1 nirvāpya goghṛte samyag dvādaśābdapurātane /
RCūM, 14, 25.2 daśābdasevitaṃ svarṇaṃ svecchāhāravihāriṇam /
Rasārṇava
RArṇ, 14, 56.2 vaktrasthaṃ kurute yastu so 'bdāt palitavarjitaḥ //
Rājanighaṇṭu
RājNigh, 0, 1.1 śrīkaṇṭhācalamekhalāpariṇamatkumbhīndrabuddhyā radaprāntottambhitasaṃbhṛtābdagalitaiḥ śītair apāṃ śīkaraiḥ /
RājNigh, Pipp., 138.1 mustābhadrāvāridāmbhodameghā jīmūto 'bdo nīrado 'bbhraṃ ghanaś ca /
RājNigh, Śālyādivarga, 156.2 dvyabdoṣitaṃ laghu pathyaṃ trivarṣādabalaṃ bhavet //
RājNigh, Manuṣyādivargaḥ, 19.2 ṣaḍbhistu māsaiḥ pṛthuko'bdataḥ śiśus tribhir vaṭur māṇavakaś ca saptabhiḥ //
RājNigh, Manuṣyādivargaḥ, 20.1 bālo'bdaiḥ pañcadaśabhiḥ kumārastriṃśatā smṛtaḥ /
RājNigh, Manuṣyādivargaḥ, 21.1 kaumāraṃ pañcamābdāntaṃ paugaṇḍaṃ daśamāvadhi /
RājNigh, Sattvādivarga, 86.2 śaratsaṃvatsaro'bdaśca hāyano vatsaraḥ samāḥ //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 35.2 abdo'bhrake śvetapadme puṣkaraṃ puṣkare matam //
Skandapurāṇa
SkPur, 6, 6.1 tayā patantyā viprendrā bahūnyabdāni dhārayā /
SkPur, 20, 37.3 abdairadhītavānsarvaṃ vyāsa pañcabhireva ca //
Tantrasāra
TantraS, 6, 26.0 pratyaṅgulaṃ ṣaṣṭiḥ tithaya iti krameṇa saṃkrāntau varṣam ity anena krameṇa praveśanirgamayoḥ dvādaśābdodayaḥ pratyaṅgulaṃ tithīnāṃ śatatrayaṃ sapañcāṃśe 'ṅgule varṣaṃ yatra prāk caṣakam uktam iti gaṇanayā saṃkrāntau pañca varṣāṇi iti anayā paripāṭyā ekasmin prāṇanirgamapraveśakāle ṣaṣṭyabdodayaḥ atra ekaviṃśatisahasrāṇi ṣaṭ śatāni iti tithīnāṃ saṃkhyā //
TantraS, 6, 26.0 pratyaṅgulaṃ ṣaṣṭiḥ tithaya iti krameṇa saṃkrāntau varṣam ity anena krameṇa praveśanirgamayoḥ dvādaśābdodayaḥ pratyaṅgulaṃ tithīnāṃ śatatrayaṃ sapañcāṃśe 'ṅgule varṣaṃ yatra prāk caṣakam uktam iti gaṇanayā saṃkrāntau pañca varṣāṇi iti anayā paripāṭyā ekasmin prāṇanirgamapraveśakāle ṣaṣṭyabdodayaḥ atra ekaviṃśatisahasrāṇi ṣaṭ śatāni iti tithīnāṃ saṃkhyā //
TantraS, 6, 27.0 tāvatī eva ahorātre prāṇasaṃkhyā iti na ṣaṣṭyabdodayāt adhikaṃ parīkṣyate ānantyāt //
TantraS, 6, 71.0 atrāpi dvādaśābdodayādi pūrvavat //
Tantrāloka
TĀ, 6, 63.2 nālikātithimāsābdatatsaṅgho 'tra sphuṭaṃ sthitaḥ //
TĀ, 6, 113.2 prāgvadanyadayaṃ māsaḥ prāṇacāre 'bda ucyate //
TĀ, 6, 123.2 prāṇe varṣodayaḥ prokto dvādaśābdodayo 'dhunā //
TĀ, 6, 124.2 dvādaśābdodaye te ca caitrādyā dvādaśoditāḥ //
TĀ, 6, 126.2 sapañcāṃśāṅgule 'bdaḥ syātprāṇe ṣaṣṭyabdatā punaḥ //
TĀ, 6, 126.2 sapañcāṃśāṅgule 'bdaḥ syātprāṇe ṣaṣṭyabdatā punaḥ //
TĀ, 6, 128.1 praharāharniśāmāsaṛtvabdaraviṣaṣṭigaḥ /
TĀ, 6, 131.1 abdaṃ pitryastvahorātra udagdakṣiṇato 'yanāt /
TĀ, 6, 134.1 prāṇasaṃkhyāṃ vadettatra ṣaṣṭyādyabdodayaṃ punaḥ /
TĀ, 6, 138.2 divyārkābdasahasrāṇi yugeṣu caturāditaḥ //
TĀ, 6, 182.1 layodayā iti prāṇe ṣaṣṭyabdodayakīrtanam /
TĀ, 6, 194.2 atrāpānodaye prāgvatṣaṣṭyabdodayayojanām //
TĀ, 6, 209.2 samāne 'pi tuṭeḥ pūrvaṃ yāvatṣaṣṭyabdagocaram //
TĀ, 8, 130.2 abdā apsarasaścātra ye ca puṇyakṛto narāḥ //
TĀ, 8, 134.1 pañcāśadūrdhvaṃ tatraiva durdinābdā hutāśajāḥ /
TĀ, 8, 136.2 puṣkarābdā vāyugamā gandharvāśca parāvahe //
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 11.2 aṅgulyekena deveśi sahasrābdaṃ prajāyate /
ToḍalT, Saptamaḥ paṭalaḥ, 11.3 ṣaṇṇavatisahasrābdaṃ bhaved bhūtalavāsinaḥ //
ToḍalT, Saptamaḥ paṭalaḥ, 12.2 randhraṃ candrasahasrābdaṃ gulphādijānusaṃdhiṣu //
ToḍalT, Saptamaḥ paṭalaḥ, 19.1 yadi caikāṅgulaṃ hrasvaṃ sahasrābdaṃ sa jīvati /
ToḍalT, Navamaḥ paṭalaḥ, 26.1 tadā pañcasahasrābdaṃ niścitaṃ tu sa jīvati /
Ānandakanda
ĀK, 1, 7, 137.1 saptābde sūryavaddīptiṃ daśame siddhimelanam /
ĀK, 1, 7, 138.1 trayodaśābde devatvam indratvaṃ ca caturdaśe /
ĀK, 1, 7, 138.2 tathā pañcadaśābde ca sarvalokapriyo bhavet //
ĀK, 1, 7, 139.1 ṣoḍaśābde'ṣṭasiddhiḥ syātsatyaṃ satyaṃ maheśvari /
ĀK, 1, 7, 181.1 navābde siddhatāmeti tato vidyādharo bhavet /
ĀK, 1, 7, 181.2 ekādaśābde tvindratvaṃ dvādaśe brahmatā bhavet //
ĀK, 1, 7, 182.1 trayodaśābde viṣṇutvaṃ rudratvaṃ ca caturdaśe /
ĀK, 1, 7, 182.2 īśatvaṃ pañcadaśake ṣoḍaśābde sadāśivaḥ //
ĀK, 1, 8, 4.2 bālāḥ pañcadaśābdā ye kumārāṃstriṃśadabdakāḥ //
ĀK, 1, 10, 109.1 mukhasthitā dvādaśābdaṃ sarvarogavināśanī /
ĀK, 1, 10, 110.2 āsyasthā sarvarogaghnī dvādaśābdaṃ varānane //
ĀK, 1, 10, 112.1 dvādaśābdaṃ mukhāntasthā jarāmayavināśinī /
ĀK, 1, 10, 113.2 ā dvādaśābdaṃ dehasya valīpalitarogahā //
ĀK, 1, 10, 115.1 vaktrāsthitārkasaṃkhyābdaṃ daśalakṣābdajīvadā /
ĀK, 1, 10, 115.1 vaktrāsthitārkasaṃkhyābdaṃ daśalakṣābdajīvadā /
ĀK, 1, 10, 116.2 dvādaśābdaṃ mukhāntā koṭyāyuṣyavivardhinī //
ĀK, 1, 10, 118.1 mukhasthā dvādaśābdāntād daśakoṭyabdajīvadā /
ĀK, 1, 10, 118.1 mukhasthā dvādaśābdāntād daśakoṭyabdajīvadā /
ĀK, 1, 10, 119.2 mukhasthā dvādaśābdāntaṃ sarvalokagatipradā //
ĀK, 1, 10, 121.2 ghuṭikā rasasaṃkhyābdaṃ mukhasthā sarvasiddhidā //
ĀK, 1, 10, 124.2 mukhasthā dvādaśābdāntaṃ viṣṇvāyuṣyapradā nṛṇām //
ĀK, 1, 10, 127.1 sapāradā mukhāntaḥsthā dvādaśābdaṃ varānane /
ĀK, 1, 10, 130.2 ghuṭikā bhānusaṃkhyābdaṃ mukhasthā siddhidā nṛṇām //
ĀK, 1, 10, 134.1 ghuṭikā ravisaṃkhyābdavaktrasthā yasya bhairavi /
ĀK, 1, 13, 33.2 evamabdaprayogeṇa siddho bhavati śāmbhavi //
ĀK, 1, 15, 13.1 sakṛdgrāhī sukāntaśca ṣoḍaśābda iva sthitaḥ /
ĀK, 1, 15, 42.1 evamekābdayogena śubhaṃyudarśanaḥ śuciḥ /
ĀK, 1, 15, 152.2 dve dve pathye dvādaśābdaṃ tena jīvecchataṃ samāḥ //
ĀK, 1, 15, 236.1 valīpalitanirmuktaḥ ṣoḍaśābdavayā bhavet /
ĀK, 1, 15, 311.1 dvādaśābdaprayogeṇa vajrakāyo bhavennaraḥ /
ĀK, 1, 15, 406.1 maṇḍalātsarvarogaghnaṃ tvabdātpuṣpavad agnibhāk /
ĀK, 1, 15, 450.1 dvādaśābdopayogena valīpalitahā bhavet /
ĀK, 1, 15, 464.2 dvādaśābdaṃ tu seveta bhuñjīta ghṛtasaṃyutam //
ĀK, 1, 15, 467.1 madhvājyābhyāṃ lihetkarṣamabdādyauvanamāpnuyāt /
ĀK, 1, 15, 610.2 lihedabdaṃ sa jīvecca varṣāṇi ca śatadvayam //
ĀK, 1, 15, 625.2 krameṇārdhadvitriniṣkaṃ sevetābdaṃ sa siddhibhāk //
ĀK, 1, 16, 17.2 jīvedbrahmadinaṃ tryabdādvāyuvego mahābalaḥ //
ĀK, 1, 16, 20.2 tailapramāṇamityuktam abdāñjīvecchatatrayam //
ĀK, 1, 17, 16.2 ekābdabālako nityaṃ pibettoyaṃ palaṃ palam //
ĀK, 1, 17, 18.1 ṣoḍaśābdātparaṃ sevyaṃ ṣoḍaśaprasṛtaṃ jalam /
ĀK, 1, 19, 6.2 tīkṣṇasūcyābdapatraṃ tu yāvatkālena bhidyate //
ĀK, 1, 20, 139.2 dhyātvāmṛtajharīmambām ardhābdena bhavetkaviḥ //
ĀK, 1, 23, 308.2 yāvanna cābdam ekaṃ tu vikrāntaṃ trapu tattu kāñcanam //
ĀK, 1, 23, 647.1 vaktrasthaṃ kurute yastu abdātpalitavarjitaḥ /
ĀK, 2, 9, 12.2 yāvanna cābdamekaṃ tu vikrītaṃ tattu kāñcanam //
ĀK, 2, 9, 81.2 tṛtīye'bde ca madhuraiḥ phalairyuktā prajāyate //
Abhinavacintāmaṇi
ACint, 1, 63.2 ṣaṇmāsalehyaṃ ghṛtaguggulubhyām abdāt paraṃ tailakṛtaṃ ca vīryam //
Bhāvaprakāśa
BhPr, 7, 3, 168.2 sarpākṣīciñcikāvandhyābhṛṅgābdaiḥ svedito balī /
BhPr, 7, 3, 258.1 ghṛtamabdāt paraṃ pakvaṃ hīnavīryatvam āpnuyāt /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 84.2 tretāyuge tv īśvarābde śaratkāle nṛpottama //
GokPurS, 2, 42.2 tad anyatrābdalakṣeṇa bhaviṣyati susambhṛtam //
GokPurS, 5, 47.2 tatraiva rudragāyatrīṃ japtvābdena viśuddhyati //
GokPurS, 6, 3.1 mṛkaṇḍo tava putro 'yaṃ ṣoḍaśābde mariṣyati /
GokPurS, 6, 8.1 mṛkaṇḍo tava putro 'yaṃ ṣoḍaśe 'bde mariṣyati /
GokPurS, 9, 70.1 japan pañcākṣarīṃ vidyāṃ dvādaśābdam uvāsa ha /
Gorakṣaśataka
GorŚ, 1, 53.2 abdād ūrdhvaṃ bhavet siddho nātra kāryā vicāraṇā //
Haribhaktivilāsa
HBhVil, 1, 74.1 tayoḥ parīkṣā cānyo 'nyam ekābdaṃ sahavāsataḥ /
HBhVil, 1, 79.3 abdatrayaṃ kamalanābhadhiyātidhīras tuṣṭe vivakṣatu gurāv atha mantradīkṣām //
HBhVil, 3, 300.2 pādodakaṃ bhagavato dvādaśābdaphalapradam //
HBhVil, 4, 10.2 tāvanty abdāni sa sukhī nākam āsādya modate //
HBhVil, 4, 51.3 vāyulokam avāpnoti bahūn abdagaṇān dvijaḥ //
HBhVil, 4, 253.3 dvādaśābdārjitaṃ puṇyaṃ cāphalayopagacchati //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 61.2 abdād ūrdhvaṃ bhavet siddho nātra kāryā vicāraṇā //
HYP, Dvitīya upadeśaḥ, 48.1 yogī jarāvimuktaḥ san ṣoḍaśābdavayā bhavet /
Mugdhāvabodhinī
MuA zu RHT, 1, 30.2, 2.0 ṣoḍaśavarṣa iti ṣoḍaśa varṣāṇi yasya vayasi sa ṣoḍaśābdo bāla ityarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 10.2 abdārdham abdam ekaṃ vā tadūrdhvaṃ caiva tatsamaḥ //
ParDhSmṛti, 4, 10.2 abdārdham abdam ekaṃ vā tadūrdhvaṃ caiva tatsamaḥ //
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
RSK, 5, 1.1 viṣaṃ vyoṣaṃ haridrābdaṃ nimbapatraṃ viḍaṅgakam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 54.2 pitaro dvādaśābdāni tarpitāstu bhavanti vai //
SkPur (Rkh), Revākhaṇḍa, 31, 3.1 ekāhāravaśe 'tiṣṭhaddvādaśābdaṃ mahāvratī /
SkPur (Rkh), Revākhaṇḍa, 32, 10.2 narmadātaṭamāśritya dvādaśābdaṃ jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 71.2 tasya te dvādaśābdāni modante divi tarpitāḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 18.1 pitarastasya tṛpyanti dvādaśābdāni pañca ca /
SkPur (Rkh), Revākhaṇḍa, 51, 23.2 pitarastasya tṛpyanti dvādaśābdānyasaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 51, 59.2 teṣāṃ saṃkhyāṃ na jānāmi puṇyasyābdaśātair api //
SkPur (Rkh), Revākhaṇḍa, 56, 19.1 anantaraṃ cedipatirdvādaśābdamakhe sthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 30.2 dvādaśābdāni sā tīre gaṅgāyāḥ samavasthitā //
SkPur (Rkh), Revākhaṇḍa, 56, 40.1 tṛpyanti pitarastasya dvādaśābdāny asaṃśayam /
SkPur (Rkh), Revākhaṇḍa, 56, 47.2 pitarastasya tṛpyanti dvādaśābdānyasaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 56, 49.2 pakṣaṃ māsaṃ ca ṣaṇmāsamabdamekaṃ kadācana //
SkPur (Rkh), Revākhaṇḍa, 56, 51.1 vinā puṃsā tu yā nārī dvādaśābdaṃ śucivratā /
SkPur (Rkh), Revākhaṇḍa, 56, 57.3 dvādaśābdāni sā rājñī suvratā tatra saṃsthitā //
SkPur (Rkh), Revākhaṇḍa, 59, 8.2 dvādaśābde bhavet prītistatra tīrthe mahīpate //
SkPur (Rkh), Revākhaṇḍa, 60, 82.2 abdamaśvatthasevāyāṃ tilapātraprado bhavet //
SkPur (Rkh), Revākhaṇḍa, 79, 7.2 dvādaśābdāni tuṣyanti nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 103, 97.1 bhuñjan paragṛhe mūḍho dadedabdakṛtaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 103, 101.2 abdamekaṃ viśālākṣi tṛptāstatpitaro dhruvam //
SkPur (Rkh), Revākhaṇḍa, 111, 39.2 dvādaśābdāni tuṣyanti pitaro nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 112, 4.1 dvādaśābde tataḥ pūrṇe tutoṣa parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 121, 13.2 cacāra dvādaśābdāni tato muktaḥ sa kilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 29.1 dvādaśābdānnamaskārādbhaktyā yallabhate phalam /
SkPur (Rkh), Revākhaṇḍa, 125, 31.1 dvādaśābdena yat pāpam ajñānajñānasaṃcitam /
SkPur (Rkh), Revākhaṇḍa, 133, 42.2 svargasthā dvādaśābdāni krīḍanti prapitāmahāḥ //
SkPur (Rkh), Revākhaṇḍa, 137, 8.2 tasya te dvādaśābdāni tṛptiṃ yānti pitāmahāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 8.2 dvādaśābdāni rājendra yogaṃ bhuktvā suśobhanam //
SkPur (Rkh), Revākhaṇḍa, 146, 67.2 tasya te dvādaśābdāni tṛptiṃ yānti na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 45.2 tasya te dvādaśābdāni tṛptiṃ yānti pitāmahāḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 78.2 tatra te dvādaśābdāni kṣapitvā raurave 'dhamāḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 27.1 tasya te dvādaśābdāni tṛptiṃ yānti sutarpitāḥ /
SkPur (Rkh), Revākhaṇḍa, 165, 4.1 tṛpyanti pitarastasya dvādaśābdānna saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 169, 10.2 snānahomarato nityaṃ dvādaśābdāni bhārata //
SkPur (Rkh), Revākhaṇḍa, 173, 13.2 tasya te dvādaśābdāni sutṛptāḥ pitaro nṛpa //
SkPur (Rkh), Revākhaṇḍa, 175, 17.2 tasya te dvādaśābdāni tṛptā yānti surālayam //
SkPur (Rkh), Revākhaṇḍa, 178, 29.1 tṛptāste dvādaśābdāni siddhiṃ ca sārvakāmikīm /
SkPur (Rkh), Revākhaṇḍa, 182, 42.1 tasya te dvādaśābdāni śāntiṃ gacchanti tarpitāḥ /
SkPur (Rkh), Revākhaṇḍa, 190, 15.2 cacāra dvādaśābdāni tato muktaḥ sa kilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 200, 24.2 kurute dvādaśābdāni tṛpyanti tatpitāmahāḥ //
SkPur (Rkh), Revākhaṇḍa, 204, 12.2 tṛpyanti dvādaśābdāni pitaro nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 222, 8.2 tilādatvamanuprāpto hyabdadvāsaptatiṃ kramāt //
SkPur (Rkh), Revākhaṇḍa, 223, 4.2 dvādaśābdāni rājendra tatastuṣṭo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 35.2 narmadācaritaṃ śṛṇvaṃstāmabdaṃ yo 'bhiṣevate //
Yogaratnākara
YRā, Dh., 90.1 śatābdamuttamaṃ kiṭṭaṃ madhyaṃ cāśītivārṣikam /