Occurrences

Mahābhārata
Matsyapurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Skandapurāṇa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 115, 28.54 tatra trayodaśābdāni dhārtarāṣṭraiḥ sahoṣitāḥ /
Matsyapurāṇa
MPur, 24, 31.1 pañcapañcāśadabdāni latā sūkṣmā bhaviṣyasi /
Viṣṇusmṛti
ViSmṛ, 52, 3.1 mahāvrataṃ dvādaśābdāni vā kuryāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 36.1 prativedaṃ brahmacaryaṃ dvādaśābdāni pañca vā /
YāSmṛ, 3, 243.2 brahmahā dvādaśābdāni mitabhuk śuddhim āpnuyāt //
Garuḍapurāṇa
GarPur, 1, 52, 3.1 brahmahā dvādaśābdāni kuṭīṃ kṛtvā vane vaset /
GarPur, 1, 89, 78.1 hemante dvādaśābdāni tṛptimetatprayacchati /
GarPur, 1, 89, 78.2 śiśire dviguṇābdāni tṛptiṃ stotramidaṃ śubham //
GarPur, 1, 94, 21.2 prativedaṃ brahmacaryaṃ dvādaśābdāni pañca vā //
GarPur, 1, 107, 30.2 bhartrā sahamṛtā nārī romābdāni vaseddivi //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 388.2 prativedaṃ brahmacaryaṃ dvādaśābdāni pañca vā /
Skandapurāṇa
SkPur, 6, 6.1 tayā patantyā viprendrā bahūnyabdāni dhārayā /
Haribhaktivilāsa
HBhVil, 4, 10.2 tāvanty abdāni sa sukhī nākam āsādya modate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 54.2 pitaro dvādaśābdāni tarpitāstu bhavanti vai //
SkPur (Rkh), Revākhaṇḍa, 42, 71.2 tasya te dvādaśābdāni modante divi tarpitāḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 18.1 pitarastasya tṛpyanti dvādaśābdāni pañca ca /
SkPur (Rkh), Revākhaṇḍa, 51, 23.2 pitarastasya tṛpyanti dvādaśābdānyasaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 56, 30.2 dvādaśābdāni sā tīre gaṅgāyāḥ samavasthitā //
SkPur (Rkh), Revākhaṇḍa, 56, 40.1 tṛpyanti pitarastasya dvādaśābdāny asaṃśayam /
SkPur (Rkh), Revākhaṇḍa, 56, 47.2 pitarastasya tṛpyanti dvādaśābdānyasaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 56, 57.3 dvādaśābdāni sā rājñī suvratā tatra saṃsthitā //
SkPur (Rkh), Revākhaṇḍa, 79, 7.2 dvādaśābdāni tuṣyanti nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 111, 39.2 dvādaśābdāni tuṣyanti pitaro nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 121, 13.2 cacāra dvādaśābdāni tato muktaḥ sa kilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 42.2 svargasthā dvādaśābdāni krīḍanti prapitāmahāḥ //
SkPur (Rkh), Revākhaṇḍa, 137, 8.2 tasya te dvādaśābdāni tṛptiṃ yānti pitāmahāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 8.2 dvādaśābdāni rājendra yogaṃ bhuktvā suśobhanam //
SkPur (Rkh), Revākhaṇḍa, 146, 67.2 tasya te dvādaśābdāni tṛptiṃ yānti na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 45.2 tasya te dvādaśābdāni tṛptiṃ yānti pitāmahāḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 78.2 tatra te dvādaśābdāni kṣapitvā raurave 'dhamāḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 27.1 tasya te dvādaśābdāni tṛptiṃ yānti sutarpitāḥ /
SkPur (Rkh), Revākhaṇḍa, 169, 10.2 snānahomarato nityaṃ dvādaśābdāni bhārata //
SkPur (Rkh), Revākhaṇḍa, 173, 13.2 tasya te dvādaśābdāni sutṛptāḥ pitaro nṛpa //
SkPur (Rkh), Revākhaṇḍa, 175, 17.2 tasya te dvādaśābdāni tṛptā yānti surālayam //
SkPur (Rkh), Revākhaṇḍa, 178, 29.1 tṛptāste dvādaśābdāni siddhiṃ ca sārvakāmikīm /
SkPur (Rkh), Revākhaṇḍa, 182, 42.1 tasya te dvādaśābdāni śāntiṃ gacchanti tarpitāḥ /
SkPur (Rkh), Revākhaṇḍa, 190, 15.2 cacāra dvādaśābdāni tato muktaḥ sa kilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 200, 24.2 kurute dvādaśābdāni tṛpyanti tatpitāmahāḥ //
SkPur (Rkh), Revākhaṇḍa, 204, 12.2 tṛpyanti dvādaśābdāni pitaro nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 223, 4.2 dvādaśābdāni rājendra tatastuṣṭo maheśvaraḥ //