Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Vaikhānasaśrautasūtra
Āpastambaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 3, 1, 13.1 atha prātar udita āditye yathāsūtram agnīn prajvālya gārhapatya ājyaṃ vilāpyotpūya sruksruvaṃ niṣṭapya saṃmṛjya sruci caturgṛhītaṃ gṛhītvāhavanīye vāstoṣpatīyaṃ juhoti //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 5, 2.1 sa yatra daśoṣitvā prayāsyan bhavati daśabhyo vordhvaṃ sadāraḥ sāgnihotrikas tad vāstoṣpatīyaṃ hutvā prayātīti //
BaudhGS, 3, 5, 5.1 yaccāgāraṃ kārayitvā prathamam adhyavasyet tad vāstoṣpatīyena śamayitvādhyavasyet //
Kauśikasūtra
KauśS, 1, 8, 23.0 ihaiva dhruvām eha yātu yamo mṛtyuḥ satyaṃ bṛhat ityanuvāko vāstoṣpatīyāni //
KauśS, 5, 7, 4.0 vāstoṣpatīyaiḥ kulijakṛṣṭe dakṣiṇato 'gneḥ saṃbhāram āharati //
Kāṭhakagṛhyasūtra
KāṭhGS, 12, 1.1 amīvahā vāstoṣpata iti catasṛbhir vāstoṣpatīyasya sthālīpākasyeṣṭvātha vāstv āviśet /
Vaikhānasaśrautasūtra
VaikhŚS, 2, 11, 1.0 atha sagṛhaḥ pravatsyan yatra pañca nava daśa rātrīḥ saṃhitā vasati yatra vā navarātraṃ vāstu kutaś cit kāraṇāt punar abhyety ekām uṣitvā pravatsyan vāstoṣpatīyaṃ juhuyāt //
Āpastambaśrautasūtra
ĀpŚS, 6, 28, 1.1 sagṛhaḥ prayāsyan vāstoṣpatīyaṃ juhoti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 4, 1.0 vāstoṣpatīye karmaṇi //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 16, 1.0 vāstoṣpatīyaṃ dhrauvye daśarātrāvarārdhe samprayāteṣu //