Occurrences

Agnipurāṇa
Amarakośa
Bhallaṭaśataka
Kūrmapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Sūryasiddhānta
Sūryaśataka
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sūryaśatakaṭīkā
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Agnipurāṇa
AgniPur, 2, 12.1 saptame divase tv abdhiḥ plāvayiṣyati vai jagat /
AgniPur, 9, 1.3 abdhiṃ dṛṣṭvābruvaṃste 'bdhiṃ laṅghayet ko nu jīvayet //
AgniPur, 9, 1.3 abdhiṃ dṛṣṭvābruvaṃste 'bdhiṃ laṅghayet ko nu jīvayet //
AgniPur, 9, 2.2 śatayojanavistīrṇaṃ pupluve 'bdhiṃ sa mārutiḥ //
AgniPur, 9, 24.2 hanūmānabravīdrāmaṃ laṅghayitvābdhimāgataḥ //
AgniPur, 9, 30.1 bhedayāmāsa rāmaṃ ca uvācābdhiḥ samāgataḥ /
AgniPur, 9, 30.2 nalena setuṃ baddhvābdhau laṅkāṃ vraja gabhīrakaḥ //
AgniPur, 12, 19.1 jitvā niḥsārya cābdhisthaṃ cakāra balasaṃstutaḥ /
Amarakośa
AKośa, 1, 259.2 samudro 'bdhirakūpāraḥ pārāvāraḥ saritpatiḥ //
Bhallaṭaśataka
BhallŚ, 1, 45.1 svamāhātmyaślāghāgurugahanagarjābhir abhitaḥ kruśitvā kliśnāsi śrutikuharam abdhe kim iti naḥ /
BhallŚ, 1, 88.1 kilaikaculukena yo munir apāram abdhiṃ papau sahasram api ghasmaro 'vikṛtam eṣa teṣāṃ pibet /
Kūrmapurāṇa
KūPur, 1, 47, 19.2 saṃveṣṭya tu surodābdhiṃ kuśadvīpo vyavasthitaḥ //
Matsyapurāṇa
MPur, 97, 16.2 sāmargyajurdhāmanidhe vidhātre bhavābdhipotāya jagatsavitre //
MPur, 98, 13.1 yāvanmahendrapramukhairnagendraiḥ pṛthvā ca saptābdhiyuteha tiṣṭhet /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 8.2, 43.1 ityetatsarvamākhyātaṃ saṃkṣipyābdhisamaṃ mayā /
GaṇaKārṬīkā zu GaṇaKār, 8.2, 47.2 sacchlokair aṣṭabhir yena pañcārthābdhiḥ pradarśitaḥ //
Sūryasiddhānta
SūrSiddh, 2, 17.1 tattvāśvino 'ṅkābdhikṛtā rūpabhūmidharartavaḥ /
Sūryaśataka
SūryaŚ, 1, 17.1 vistīrṇaṃ vyoma dīrghāḥ sapadi daśa diśo vyastavelāmbhaso 'bdhīn kurvadbhir dṛśyanānānaganagaranagābhogapṛthvīṃ ca pṛthvīm /
Viṣṇupurāṇa
ViPur, 1, 9, 78.1 mathyamāne ca tatrābdhau yat samutpadyate 'mṛtam /
ViPur, 1, 9, 95.2 jagṛhuś ca viṣaṃ nāgāḥ kṣīrodābdhisamutthitam //
ViPur, 1, 9, 134.1 stotreṇa yas tathaitena tvāṃ stoṣyaty abdhisaṃbhave /
ViPur, 1, 16, 3.1 jagāma vasudhā kṣobhaṃ yatrābdhisalile sthite /
ViPur, 1, 16, 6.2 kimarthaṃ cābdhisalile nikṣipto dharmatatparaḥ //
ViPur, 2, 4, 96.2 sahaivāṇḍakaṭāhena sadvīpābdhimahīdharā //
ViPur, 2, 12, 37.2 padmākārā samudbhūtā parvatābdhyādisaṃyutā //
ViPur, 2, 12, 39.2 tato hi śailābdhidharādibhedāñjānīhi vijñānavijṛmbhitāni //
ViPur, 5, 36, 8.1 tena vikṣobhitaścābdhirudvelo dvija jāyate /
Śatakatraya
ŚTr, 3, 98.2 śapharīsphūrtenābdhiḥ kṣubdho na khalu jāyate //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 14.1 yadbāndhavaḥ kurubalābdhim anantapāram eko rathena tatare 'ham atīryasattvam /
BhāgPur, 2, 8, 26.2 pibato 'cyutapīyūṣam tadvākyābdhiviniḥsṛtam //
BhāgPur, 3, 20, 15.1 so 'śayiṣṭābdhisalile āṇḍakośo nirātmakaḥ /
BhāgPur, 4, 9, 11.2 yenāñjasolbaṇam uruvyasanaṃ bhavābdhiṃ neṣye bhavadguṇakathāmṛtapānamattaḥ //
BhāgPur, 8, 6, 38.2 āruhya prayayāvabdhiṃ surāsuragaṇairvṛtaḥ //
BhāgPur, 8, 7, 1.3 parivīya girau tasmin netramabdhiṃ mudānvitāḥ //
BhāgPur, 8, 7, 13.2 mamanthurabdhiṃ tarasā madotkaṭā mahādriṇā kṣobhitanakracakram //
BhāgPur, 10, 2, 30.2 tvatpādapotena mahatkṛtena kurvanti govatsapadaṃ bhavābdhim //
BhāgPur, 11, 4, 21.2 so 'bdhiṃ babandha daśavaktram ahan salaṅkaṃ sītāpatir jayati lokamalaghnakīrtiḥ //
BhāgPur, 11, 5, 33.2 bhṛtyārtihaṃ praṇatapāla bhavābdhipotaṃ vande mahāpuruṣa te caraṇāravindam //
BhāgPur, 11, 12, 12.2 yathā samādhau munayo 'bdhitoye nadyaḥ praviṣṭā iva nāmarūpe //
BhāgPur, 11, 20, 17.2 mayānukūlena nabhasvateritaṃ pumān bhavābdhiṃ na taret sa ātmahā //
Bhāratamañjarī
BhāMañj, 1, 125.1 so 'bdhikūlāśrayaṃ bhuktvā dāsānāṃ vipulaṃ kulam /
BhāMañj, 1, 979.1 saṃtyakto vīcihastena so 'bdhinā nābhavadvyasuḥ /
BhāMañj, 1, 1267.2 catasro 'nyāḥ samuddhartuṃ karuṇābdhe tvamarhasi //
BhāMañj, 5, 91.2 praviśya pārthasainyābdhiṃ yayurdurlakṣyatāmiva //
BhāMañj, 5, 340.1 atha manthāvasānābdhimūke tasminsabhātale /
BhāMañj, 6, 53.2 sa mahābdhirivākṣobhyaḥ sthitiṃ brāhmīṃ prapadyate //
BhāMañj, 7, 4.2 abdhau bhagne pravahaṇe vaṇijaḥ patitā iva //
BhāMañj, 7, 443.1 mandaroddhūtadugdhābdhighoṣau śaṅkhau pradadhmatuḥ /
BhāMañj, 7, 545.2 naurivābdhermahāvātairbabhrāmāvartanartitā //
BhāMañj, 8, 79.1 tena vātajavenābdhau vāyasaḥ khe vrajansamam /
BhāMañj, 13, 423.2 vyāghreṇa vīkṣya duḥkhābdhau petustadanujīvinaḥ //
BhāMañj, 13, 903.2 kiṃtu na kṣamate kālo velevābdherbalaṃ mama //
BhāMañj, 13, 1701.2 dhairyābdhayaste tridive spardhante vibudhādhipam //
BhāMañj, 13, 1776.1 ityuktvā satyadugdhābdhiḥ kiṃcidāvṛttakaṃdharaḥ /
BhāMañj, 14, 173.2 hayānusārī babhrāma vasudhāmabdhimekhalām //
BhāMañj, 16, 45.1 hate vṛṣṇipure kṣipraṃ ratnalobhādivābdhinā /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 48.2 ṣaṭkoṇaṃ bahudhāraṃ ca śatakoṭyabdhibhūmijam //
Garuḍapurāṇa
GarPur, 1, 111, 21.2 jitā tena samaṃ bhūpaiścaturabdhirvasundharā //
GarPur, 1, 143, 40.2 rāmo nalena setuṃ ca kṛtvābdhau cottatāra tam //
Hitopadeśa
Hitop, 3, 133.3 anītipavanakṣipto 'kāryābdhau sa nimajjati //
Kathāsaritsāgara
KSS, 1, 1, 16.1 mandaro mathite 'pyabdhau na sudhāsitatāṃ gataḥ /
KSS, 1, 1, 39.2 tato jātā himādrestvamabdheścandrakalā yathā //
KSS, 2, 2, 199.1 tataśca sābdhivalayāṃ śrīdattaḥ prāpya medinīm /
KSS, 2, 4, 113.2 hṛtvābdheḥ pāramanayatpakṣī garuḍavaṃśajaḥ //
KSS, 2, 4, 140.2 abdhau staḥ putra tau bhuṅkṣva gaccha śāpacyutāviti //
KSS, 3, 4, 24.1 prabhāte yābjasaraso yābdherindūdaye tathā /
KSS, 3, 4, 292.2 skandadāsābhidhānena pāramabdheryiyāsatā //
KSS, 3, 5, 5.2 setubandhodyatasyābdhau rāmasyeva kapīśvarāḥ //
KSS, 3, 5, 109.1 turuṣkaturagavrātāḥ kṣubdhasyābdher ivormayaḥ /
KSS, 5, 2, 48.1 sa ca matsyo 'bdhimadhyena tatkālaṃ svecchayā caran /
KSS, 5, 3, 3.2 kṛtapratiṣṭhastatrāste bhagavān harirabdhinā //
KSS, 5, 3, 18.2 vidher vilāsān abdheśca taraṅgān ko hi tarkayet //
KSS, 5, 3, 20.2 pṛthulām agrahīcchākhāṃ tasyābdhivaṭaśākhinaḥ //
KSS, 5, 3, 116.2 yena sākaṃ gatasyābdhiṃ potam ādāvabhajyata //
KSS, 5, 3, 121.2 kathaṃ tadā tvam apyabdhim uttīrṇo varṇyatām iti //
KSS, 6, 1, 137.2 yadābhogo 'bdhigambhīraḥ sapakṣakṣmābhṛdāśritaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 10.1 ity anīśavacovārivelānunno 'bdhineva saḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 1.2 kena nunna ity āha abdhineva śakreṇa /
Rasaprakāśasudhākara
RPSudh, 1, 141.1 hayamāraśiphātailam abdheḥśoṣakatailakam /
RPSudh, 2, 109.1 iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam /
RPSudh, 8, 1.2 rasanigamasudhābdhau mathyamāne mayaiva gaṇitarasaśatānāṃ saṃgrahaḥ procyate vai //
Rasaratnasamuccaya
RRS, 1, 79.1 rogapaṅkābdhimagnānāṃ pāradānāc ca pāradaḥ /
RRS, 3, 144.0 tad abdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate //
RRS, 8, 100.1 rasanigamamahābdheḥ somadevaḥ samantāt sphuṭataraparibhāṣānāmaratnāni hṛtvā /
Rasendracūḍāmaṇi
RCūM, 4, 116.1 rasanigamamahābdheḥ somadevaḥ samantāt sphuṭataraparibhāṣā nāma ratnāni hṛtvā /
RCūM, 11, 104.1 tadabdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate /
RCūM, 15, 19.2 rogābdhiṃ pārayedyasmāttasmāt pārada ucyate //
Rasārṇava
RArṇ, 12, 368.2 sujanasamayapātā dharmadīkṣānumātā hariharamagabhīraḥ sūryasomābdhidhīraḥ //
Rājanighaṇṭu
RājNigh, Śālm., 110.2 śubhā suparvā ca sitacchadā ca svacchā ca kacchāntaruhābdhihastā //
RājNigh, Prabh, 6.2 ḍahur vikaṅkataś ceti svarābdhigaṇitāḥ kramāt //
RājNigh, Kar., 1.2 kovidāro 'bdhir arkaḥ syān nameruḥ kiṃśukas tathā //
RājNigh, Āmr, 1.2 panasaḥ kadalī cābdhiḥ nārikeladvayaṃ tathā //
RājNigh, 13, 10.2 āgneyaniṣkāgniśikhāni ceti netrābdhinirdhāritanāma hema //
RājNigh, 13, 173.3 ṣaṭkoṇaṃ bahudhāraṃ ca śatakoṭyabdhibhūmitam //
RājNigh, Pānīyādivarga, 7.2 ambhorāśisarasvadambudhinadīnāthābdhinityārṇavodanvadvāridhivārdhayaḥ kadhirapāṃnātho'pi ratnākaraḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 17.2, 9.0 vistīrṇaṃ pṛthulaṃ vyoma gaganam dīrghā āyatā daśa diśo daśāśāḥ sapadi tatkṣaṇaṃ vyastavelāmbhaso'bdhīn vikṣiptavelājalān samudrān kurvadbhiḥ //
Tantrāloka
TĀ, 1, 6.2 devīsuto gaṇapatiḥ sphuradindukāntiḥ samyaksamucchalayatān mama saṃvidabdhim //
TĀ, 3, 77.1 rūḍhireṣā vibodhābdheścitrākāraparigrahaḥ /
TĀ, 4, 184.2 ūrmireṣā vibodhābdherna saṃvidanayā vinā //
TĀ, 6, 65.2 navāṅgulāmbudhituṭau praharāste 'bdhayo dinam //
TĀ, 6, 248.1 dinarātryavibhāge tu dṛgvahnyabdhyasucāraṇāḥ /
TĀ, 7, 7.1 pañcārṇe 'bdhisahasrāṇi triśatī viṃśatistathā /
TĀ, 7, 12.1 caturdaśaśatī khābdhiḥ syātpañcadaśavarṇake /
TĀ, 8, 44.2 sahasrābdhivasūcchrāyo haimaḥ sarvāmarālayaḥ //
TĀ, 8, 73.1 kuruvarṣasyottare 'tha vāyavye 'bdhau kramāccharāḥ /
TĀ, 8, 85.1 kanyādvīpe ca navame dakṣiṇenābdhimadhyagāḥ /
TĀ, 8, 99.1 abdherdakṣiṇataḥ khākṣisahasrātikramād giriḥ /
TĀ, 8, 115.1 siddhātantre 'tra garbhābdhestīre kauśeyasaṃjñitam /
TĀ, 8, 201.2 abdheḥ puraṃ tatastvāpyaṃ rasatanmātradhāraṇāt //
TĀ, 8, 210.2 dharābdhitejo'nilakhapuragā dīkṣitāśca vā //
TĀ, 8, 411.2 rudrāḥ kālī vīro dharābdhilakṣmyaḥ sarasvatī guhyam //
TĀ, 8, 428.2 kālāgnirnarakāḥ khābdhiyutaṃ mukhyatayā śatam //
TĀ, 8, 433.2 vāmādyāstriśatī seyaṃ triparvaṇyabdhirasyayuk //
TĀ, 16, 104.2 pratyekamityabdhivasusaṃkhyamālikadeśataḥ //
TĀ, 16, 115.1 dviraṇḍāntaṃ tryaṅgulaṃ tu chagalāṇḍamathābdhiṣu /
TĀ, 16, 128.2 vedā rasābdhi yugmākṣi ca ravayastatra cāṅgulāḥ kramaśaḥ //
TĀ, 16, 217.1 trīṇi dṛgabdhiścandraḥ śrutiḥ śaśī pañca vidhumahaścandrāḥ /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 22.2 yasyāḥ prasaṅgamātreṇa bhavābdhau na nimajjati //
Ānandakanda
ĀK, 1, 2, 216.1 rasarājasya dānena caturabdhyantamedinīm /
ĀK, 1, 15, 228.8 nadītīre'thavā grāme nagare'bdhitaṭe'thavā //
ĀK, 1, 15, 511.2 surāsurair mathyamānādabdheramṛtabindavaḥ //
ĀK, 1, 16, 112.1 śilāsaṅgiśucikṣetre siddhakṣetre 'bdhirodhasi /
ĀK, 1, 20, 90.2 mṛtyudāvānalo dīpto jarārogābdhivāḍabaḥ //
ĀK, 2, 2, 3.2 āgneyaniṣkāgniśikhāni ceti netrābdhinirdhāritahemanāma //
Āryāsaptaśatī
Āsapt, 2, 92.1 ārabdham abdhimathanaṃ svahastayitvā dvijihvam amarair yat /
Bhāvaprakāśa
BhPr, 6, 8, 198.4 dakṣiṇābdhitaṭedeśe koṅkaṇe'pi ca jāyate //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 12.2 majjantam abdhau sagiriṃ garuḍaṃ vīkṣya suvrataḥ //
GokPurS, 8, 77.1 tato 'nantaḥ praviśyābdhiṃ jalamārgeṇa pārthiva /
GokPurS, 9, 27.2 tadā tatra tu ye snānti bhavābdhiṃ te taranti vai //
Haribhaktivilāsa
HBhVil, 1, 31.2 mayānukūlena nabhasvateritaṃ pumān bhavābdhiṃ na taret sa ātmahā //
HBhVil, 2, 1.2 yasyānukampayā śvāpi mahābdhiṃ saṃtaret sukham //
HBhVil, 3, 85.1 kṛṣṇasmaraṇamāhātmyamahābdhir dustaro dhiyā /
Kokilasaṃdeśa
KokSam, 2, 9.1 śṛṅgārābdhiplava iva galadveṇi kamprastanaṃ tat bhraśyannīvi sthitamiti viṭā vīkṣya saṃśliṣya yatra /
KokSam, 2, 19.2 kandarpasya tribhuvanavibhoḥ kāñcanī ketuyaṣṭiḥ śṛṅgārābdheḥ śaśadharakalā jīvitaṃ me dvitīyam //
Mugdhāvabodhinī
MuA zu RHT, 3, 15.2, 3.0 nānāvidhā anekaprakārā ye bhaṅgās taraṃgā āgamābdhijātās taiḥ saṃskṛtam upaskṛtam //
MuA zu RHT, 9, 7.2, 3.0 kāni sauvarcalasaindhavakacūlikasāmudraromakabiḍānīti sauvarcalaṃ rucakaṃ saindhavaṃ maṇikamanthāhvayaṃ cūlikaṃ kācalavaṇaṃ sāmudraṃ kṣārābdhijaṃ romakaṃ pratītaṃ biḍaṃ lavaṇaviśeṣaḥ etānīti //
Rasasaṃketakalikā
RSK, 1, 3.1 kṣiptaṃ tena caturdikṣu kṣārābdhau tatpṛthak pṛthak /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 16, 24.2 saṅgrāmacaurāgnivane tathābdhau teṣāṃ śivastrāti na saṃśayo 'tra //
SkPur (Rkh), Revākhaṇḍa, 149, 22.1 ghoṇonmīlitamerurandhranivaho duḥkhābdhimajjatplavaḥ prādurbhūtarasātalodarabṛhatpaṅkārdhamagnakṣuraḥ /
Sātvatatantra
SātT, 2, 33.1 vṛndārakaiḥ pariniṣevitapādapadmaḥ śrīrāmacandra iti sūryakulābdhijātaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 204.2 brahmasāvarṇivaṃśābdhihitakṛd viśvavardhanaḥ //