Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Ṛgveda
Saundarānanda

Atharvaveda (Śaunaka)
AVŚ, 2, 13, 5.1 yasya te vāsaḥ prathamavāsyaṃ harāmas taṃ tvā viśve 'vantu devāḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 71.2 yasya te prathamavāsyaṃ harāmas taṃ tvā viśve anumadantu devāḥ /
Bhāradvājagṛhyasūtra
BhārGS, 1, 6, 2.1 athāsya prathamavāsyam ādatte /
BhārGS, 1, 6, 2.2 yasya te prathamavāsyaṃ harāmastaṃ tvā viśve avantu devāḥ /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 7, 17.0 yasya te prathamavāsyaṃ harāmastaṃ tvā viśve avantu devās taṃ tvā bhrātaraḥ suhṛdo vardhamānamanujāyantāṃ bahavaḥ sujātam iti prathamavāsyam asyādatte //
HirGS, 1, 7, 17.0 yasya te prathamavāsyaṃ harāmastaṃ tvā viśve avantu devās taṃ tvā bhrātaraḥ suhṛdo vardhamānamanujāyantāṃ bahavaḥ sujātam iti prathamavāsyam asyādatte //
Ṛgveda
ṚV, 1, 160, 2.2 sudhṛṣṭame vapuṣye na rodasī pitā yat sīm abhi rūpair avāsayat //
ṚV, 6, 35, 1.2 kadā stomaṃ vāsayo 'sya rāyā kadā dhiyaḥ karasi vājaratnāḥ //
ṚV, 8, 1, 17.2 gavyā vastreva vāsayanta in naro nir dhukṣan vakṣaṇābhyaḥ //
ṚV, 9, 2, 4.2 yad gobhir vāsayiṣyase //
ṚV, 9, 8, 5.2 saṃ gobhir vāsayāmasi //
ṚV, 9, 35, 5.1 taṃ gīrbhir vācamīṅkhayam punānaṃ vāsayāmasi /
ṚV, 9, 43, 1.2 taṃ gīrbhir vāsayāmasi //
ṚV, 9, 66, 13.2 yad gobhir vāsayiṣyase //
ṚV, 9, 75, 5.1 pari soma pra dhanvā svastaye nṛbhiḥ punāno abhi vāsayāśiram /
ṚV, 9, 104, 4.2 gobhiṣ ṭe varṇam abhi vāsayāmasi //
Saundarānanda
SaundĀ, 4, 26.1 kācit pipeṣāṅgavilepanaṃ hi vāso 'ṅganā kācidavāsayacca /