Occurrences
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 163.1 yathā andhaścakṣuḥ pratilabhate tathā śrāvakapratyekabuddhayānīyo draṣṭavyaḥ //
SDhPS, 5, 166.1 tena śrāvakayānīyaḥ evaṃ jānāty evaṃ ca vācaṃ bhāṣate /
SDhPS, 10, 1.2 paśyasi tvaṃ bhaiṣajyarāja asyāṃ parṣadi bahudevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyān bhikṣubhikṣuṇyupāsakopāsikāḥ śrāvakayānīyān pratyekabuddhayānīyān bodhisattvayānīyāṃśca yairayaṃ dharmaparyāyastathāgatasya saṃmukhaṃ śrutaḥ /
SDhPS, 10, 1.2 paśyasi tvaṃ bhaiṣajyarāja asyāṃ parṣadi bahudevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyān bhikṣubhikṣuṇyupāsakopāsikāḥ śrāvakayānīyān pratyekabuddhayānīyān bodhisattvayānīyāṃśca yairayaṃ dharmaparyāyastathāgatasya saṃmukhaṃ śrutaḥ /
SDhPS, 10, 1.2 paśyasi tvaṃ bhaiṣajyarāja asyāṃ parṣadi bahudevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyān bhikṣubhikṣuṇyupāsakopāsikāḥ śrāvakayānīyān pratyekabuddhayānīyān bodhisattvayānīyāṃśca yairayaṃ dharmaparyāyastathāgatasya saṃmukhaṃ śrutaḥ /
SDhPS, 10, 73.1 sacet punaḥ śrāvakayānīyo 'sya dharmaparyāyasyottraset saṃtraset saṃtrāsamāpadyetādhimānikaḥ sa bhaiṣajyarāja śrāvakayānikaḥ pudgalo veditavyaḥ //
SDhPS, 13, 11.1 śrāvakayānīyāṃśca bhikṣubhikṣuṇyupāsakopāsikā na sevate na bhajate na paryupāste na ca taiḥ sārdhaṃ saṃstavaṃ karoti //
SDhPS, 13, 55.1 pareṣāṃ ca deśayamāno nādhimātramupālambhajātīyo bhavati na cānyān dharmabhāṇakān bhikṣūn parivadati na cāvarṇaṃ bhāṣate na cāvarṇaṃ niścārayati na cānyeṣāṃ śrāvakayānīyānāṃ bhikṣūṇāṃ nāma gṛhītvāvarṇaṃ bhāṣate na cāvarṇaṃ cārayati na ca teṣāmantike pratyarthikasaṃjñī bhavati //
SDhPS, 13, 74.1 punaraparaṃ mañjuśrīrbodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmakṣayāntakāle vartamāne idaṃ sūtraṃ dhārayamāṇo bodhisattvo mahāsattvo 'nīrṣuko bhavatyaśaṭho 'māyāvī na cānyeṣāṃ bodhisattvayānīyānāṃ pudgalānāmavarṇaṃ bhāṣate nāpavadati nāvasādayati //
SDhPS, 13, 75.1 na cānyeṣāṃ bhikṣubhikṣuṇyupāsakopāsikānāṃ śrāvakayānīyānāṃ vā pratyekabuddhayānīyānāṃ vā bodhisattvayānīyānāṃ vā kaukṛtyamupasaṃharati /
SDhPS, 13, 75.1 na cānyeṣāṃ bhikṣubhikṣuṇyupāsakopāsikānāṃ śrāvakayānīyānāṃ vā pratyekabuddhayānīyānāṃ vā bodhisattvayānīyānāṃ vā kaukṛtyamupasaṃharati /
SDhPS, 13, 75.1 na cānyeṣāṃ bhikṣubhikṣuṇyupāsakopāsikānāṃ śrāvakayānīyānāṃ vā pratyekabuddhayānīyānāṃ vā bodhisattvayānīyānāṃ vā kaukṛtyamupasaṃharati /
SDhPS, 13, 78.1 ityevaṃ na kasyacid bodhisattvayānīyasya kaukṛtyamupasaṃharati //
SDhPS, 14, 114.1 tatsādhu bhagavan etamevārthaṃ deśaya yadvayaṃ niḥsaṃśayā asmin dharme bhavemānāgate 'dhvani bodhisattvayānīyāḥ kulaputrā vā kuladuhitaro vā śrutvā na vicikitsām āpadyeranniti //