Occurrences

Avadānaśataka
Lalitavistara
Divyāvadāna

Avadānaśataka
AvŚat, 1, 7.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 2, 8.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 3, 11.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 4, 9.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 6, 9.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 7, 10.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 8, 7.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 9, 9.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 10, 8.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 17, 8.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 20, 4.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 22, 4.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 23, 6.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
Lalitavistara
LalVis, 3, 5.3 yadā ca rājā kṣatriyo mūrdhābhiṣiktastaddhastiratnaṃ mīmāṃsitukāmo bhavati atha sūryasyābhyudgamanavelāyāṃ taddhastiratnamabhiruhya imāmeva mahāpṛthivīṃ samudraparikhāṃ samudraparyantāṃ samantato 'nvāhiṇḍya rājadhānīmāgatya praśāsanaratiḥ pratyanubhavati /
LalVis, 3, 6.3 yadā ca rājā kṣatriyo mūrdhābhiṣikto 'śvaratnaṃ mīmāṃsitukāmo bhavati atha sūryasyābhyudgamanavelāyām aśvaratnamabhiruhya imāmeva mahāpṛthvīṃ samudraparikhāṃ samudraparyantāṃ samantato 'nvāhiṇḍya rājadhānīmāgatya praśāsanaratiḥ pratyanubhavati /
Divyāvadāna
Divyāv, 4, 22.0 atha tā arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā gacchanti //
Divyāv, 11, 46.1 atha tā arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti //
Divyāv, 13, 174.1 ācaritaṃ śrāvastyāmudyānamoṣakāḥ puruṣāḥ pratidinam anvāhiṇḍyante //
Divyāv, 13, 176.1 sa yadi prativibudhyate tamevaṃ vadanti bhoḥ puruṣa na tvayā śrutam yathā śrāvastyāmudyānamoṣakāḥ puruṣāḥ pratidinamanvāhiṇḍyante te yadi suptaṃ puruṣaṃ paśyanti vadanti uttiṣṭha gaccheti //
Divyāv, 18, 179.1 tena tatrānvāhiṇḍatā upadhivāriko dharmarucirdṛṣṭaḥ //
Divyāv, 18, 419.1 tasyaitadabhavat kathamahaṃ buddhaṃ bhagavantam dṛṣṭvā na pūjayāmi sa mālākāragṛhāṇyanvāhiṇḍati sarvapuṣpānveṣaṇaparaḥ na ca kiṃcidekapuṣpamāsādayati //
Divyāv, 18, 594.1 tena tatra piṇḍapātamanvāhiṇḍatā vīthyāṃ niṣadyāyaṃ vaṇigdharmaṇā saṃvyavahāramāṇaḥ sa dārako dṛṣṭaḥ //
Divyāv, 19, 74.1 atha tā arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti //