Occurrences

Avadānaśataka
Divyāvadāna

Avadānaśataka
AvŚat, 1, 5.4 tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante /
AvŚat, 1, 5.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hyeva vayaṃ bhavantaḥ itaś cyutāḥ nāpy anyatropapannāḥ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 2, 6.4 tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante /
AvŚat, 2, 6.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutāḥ nāpy anyatropapannāḥ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 3, 9.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante /
AvŚat, 3, 9.7 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 4, 7.4 tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante /
AvŚat, 4, 7.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 6, 7.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante /
AvŚat, 6, 7.7 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabhyante /
AvŚat, 7, 8.4 tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante /
AvŚat, 7, 8.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 8, 5.4 tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante /
AvŚat, 8, 5.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 9, 7.4 tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante /
AvŚat, 9, 7.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 10, 6.4 tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante /
AvŚat, 10, 6.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 17, 6.4 tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante /
AvŚat, 17, 6.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 20, 2.4 tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante /
AvŚat, 20, 2.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 22, 2.4 tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante /
AvŚat, 22, 2.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 23, 4.4 tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante /
AvŚat, 23, 4.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
Divyāvadāna
Divyāv, 4, 13.0 tenānugatāsteṣāṃ sattvānāṃ tasmin kṣaṇe kāraṇāviśeṣāḥ te pratiprasrabhyante //
Divyāv, 11, 35.1 tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante //
Divyāv, 11, 39.1 api tvayamapūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti //
Divyāv, 12, 326.1 yathā pūrvasyāṃ diśi evaṃ dakṣiṇasyāṃ diśīti caturdiśaṃ caturvidham ṛddhiprātihāryaṃ vidarśya tān ṛddhyabhisaṃskārān pratiprasrabhya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 12, 351.1 atha bhagavāṃstam ṛddhyabhisaṃskāraṃ pratiprasrabhya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 13, 472.1 atha bhagavāṃstān ṛddhyabhisaṃskārān pratiprasrabhya bhikṣūnāmantrayate sma ayaṃ sa bhikṣavaḥ svāgato bhikṣuryenāśvatīrthiko nāgastāvaccaṇḍo vinītaḥ //
Divyāv, 19, 65.1 tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabdhāḥ //
Divyāv, 19, 69.1 api tvayamapūrvadarśanaḥ sattvaḥ asyānubhāvādasmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti //