Occurrences

Atharvaveda (Śaunaka)
Gautamadharmasūtra
Jaiminigṛhyasūtra
Maitrāyaṇīsaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Matsyapurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Parāśarasmṛtiṭīkā
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 11, 1, 32.1 babhre rakṣaḥ samadam ā vapaibhyo 'brāhmaṇā yatame tvopasīdān /
Gautamadharmasūtra
GautDhS, 1, 5, 18.1 samadviguṇasāhasrānantyāni phalānyabrāhmaṇabrāhmaṇaśrotriyavedapāragebhyaḥ //
GautDhS, 1, 5, 38.1 brāhmaṇasyānatithir abrāhmaṇaḥ //
GautDhS, 1, 7, 1.1 āpatkalpo brāhmaṇasyābrāhmaṇād vidyopayogaḥ //
GautDhS, 2, 4, 4.1 brāhmaṇas tvabrāhmaṇavacanād anavarodhyo 'nibaddhaścet //
GautDhS, 2, 4, 13.1 taddevarājabrāhmaṇasaṃsadi syād abrāhmaṇānām //
Jaiminigṛhyasūtra
JaimGS, 1, 19, 82.0 abhyukṣya vābrāhmaṇāya //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 11, 27.0 na vai tad vidma yadi brāhmaṇā vā smo 'brāhmaṇā vā yadi tasya vā ṛṣeḥ smo 'nyasya vā yasya brūmahe //
Mahābhārata
MBh, 1, 71, 39.3 abrāhmaṇaṃ kartum icchanti raudrās te māṃ yathā prastutaṃ dānavair hi /
MBh, 1, 87, 11.2 nāsmadvidho 'brāhmaṇo brahmavic ca pratigrahe vartate rājamukhya /
MBh, 1, 87, 12.1 nābrāhmaṇaḥ kṛpaṇo jātu jīved yā cāpi syād brāhmaṇī vīrapatnī /
MBh, 3, 27, 11.1 nābrāhmaṇas tāta ciraṃ bubhūṣed icchann imaṃ lokam amuṃ ca jetum /
MBh, 3, 27, 14.1 nābrāhmaṇaṃ bhūmir iyaṃ sabhūtir varṇaṃ dvitīyaṃ bhajate cirāya /
MBh, 5, 28, 6.2 abrāhmaṇāḥ santi tu ye na vaidyāḥ sarvocchedaṃ sādhu manyeta tebhyaḥ //
MBh, 8, 29, 7.1 anyatra yasmāt tava mṛtyukālād abrāhmaṇe brahma na hi dhruvaṃ syāt /
MBh, 12, 3, 31.2 abrāhmaṇe na hi brahma dhruvaṃ tiṣṭhet kadācana //
MBh, 12, 72, 21.2 atha sāmnaiva lipsethā dhanam abrāhmaṇeṣu yat //
MBh, 12, 77, 10.1 abrāhmaṇānāṃ vittasya svāmī rājeti vaidikam /
MBh, 12, 78, 2.2 abrāhmaṇānāṃ vittasya svāmī rājeti vaidikam /
MBh, 12, 159, 26.2 abrāhmaṇo manyamānastṛṇeṣvāsīta pṛṣṭhataḥ /
MBh, 13, 47, 17.1 abrāhmaṇaṃ tu manyante śūdrāputram anaipuṇāt /
Manusmṛti
ManuS, 2, 241.1 abrāhmaṇād adhyāyanam āpatkāle vidhīyate /
ManuS, 2, 242.1 nābrāhmaṇe gurau śiṣyo vāsam ātyantikaṃ vaset /
ManuS, 7, 85.1 samam abrāhmaṇe dānaṃ dviguṇaṃ brāhmaṇabruve /
ManuS, 8, 359.1 abrāhmaṇaḥ saṃgrahaṇe prāṇāntaṃ daṇḍam arhati /
Rāmāyaṇa
Rām, Utt, 65, 9.2 abrāhmaṇastadā rājanna tapasvī kathaṃcana //
Matsyapurāṇa
MPur, 25, 48.1 abrāhmaṇaṃ kartumicchanti raudrā ebhir vyarthaṃ prastuto dānavairhi /
Viṣṇusmṛti
ViSmṛ, 93, 1.1 abrāhmaṇe dattaṃ tatsamam eva pāralaukikam //
Yājñavalkyasmṛti
YāSmṛ, 2, 215.1 viprapīḍākaraṃ chedyam aṅgam abrāhmaṇasya tu /
YāSmṛ, 3, 43.1 bubhukṣitas tryahaṃ sthitvā dhānyam abrāhmaṇāddharet /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 411.2 nābrāhmaṇe gurau śiṣyo vāsamātyantikaṃ vaset /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 17.0 purohitapravareṇābrāhmaṇasya //