Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 2, 449.0 upasaṃkramya āyuṣmantaṃ pūrṇamidamavocat ārya bhrātā te kṛcchrasaṃkaṭasambādhaprāptaḥ samanvāhareti //
Divyāv, 2, 450.0 tena samanvāhṛtam //
Divyāv, 2, 617.0 tau kathayataḥ samanvāharata nāgendrau sūrpārakaṃ nagaramagocarībhaviṣyati //
Divyāv, 2, 632.0 yadahaṃ samanvāhareyaṃ kutra me mātā upapanneti //
Divyāv, 2, 633.0 samanvāhartuṃ saṃvṛttaḥ paśyati marīcike lokadhātau upapannā //
Divyāv, 2, 666.0 yadi evam samanvāhara jetavanam //
Divyāv, 7, 71.0 dharmatā hyeṣā asamanvāhṛtya arhatāṃ jñānadarśanaṃ na pravartate //
Divyāv, 7, 72.0 sa samanvāhartuṃ pravṛttaḥ //
Divyāv, 7, 78.0 tataḥ prabhṛti āyuṣmān mahākāśyapaḥ samanvāhṛtya kulāni piṇḍapātaṃ praveṣṭumārabdhaḥ //
Divyāv, 12, 189.1 atha kālasya rājakumārasyaitadabhavat kṛcchrasaṃkaṭasambādhaprāptaṃ māṃ bhagavān na samanvāharatīti viditvā gāthāṃ bhāṣate //
Divyāv, 13, 248.1 sa saṃlakṣayati ko 'pyayaṃ puṇyakarmā bhagavatā trailokyaguruṇā samanvāhṛtaḥ śabdata iti //
Divyāv, 13, 261.1 sa taṃ dṛṣṭvā saṃlakṣayati yadyapyahaṃ bhagavatā trailokyaguruṇā daivāt samanvāhṛtaḥ tadapi stokaḥ pātraśeṣaḥ sthāpitaḥ //
Divyāv, 13, 349.1 sthavirā bhikṣavaḥ samanvāhartuṃ saṃvṛttāḥ kimarthaṃ bhagavatā śalākā na gṛhītā iti paśyantyāyuṣmataḥ svāgatasya guṇodbhāvanāṃ kartukāmaḥ //
Divyāv, 13, 351.1 āyuṣmān svāgataḥ samanvāhartuṃ pravṛttaḥ kiṃ kāraṇaṃ bhagavatā śalākā na gṛhītā sthavirasthaviraiśca bhikṣubhiriti paśyati mama guṇodbhāvanāṃ kartukāmaḥ //
Divyāv, 13, 462.1 asamanvāhṛtyārhatāṃ jñānadarśanaṃ na pravartate //
Divyāv, 18, 253.1 samanvāhartumātmanaḥ pūrvajātiṃ pravṛttaḥ kuto hyahaṃ cyutaḥ kutropapanna iti //
Divyāv, 18, 255.1 tasyaitadabhavad yadahaṃ bhagavatā na samanvāhṛto 'bhaviṣyam anāgatāsvapi jātiṣu upasṛto 'bhaviṣyam //
Divyāv, 18, 348.1 tvayāhaṃ samanvāhartavyaḥ //
Divyāv, 19, 560.1 prativiśiṣṭatarā nagaraśobhā nirmitā divyo maṇḍalavāṭo divyāsanaprajñaptirdivya āhāraḥ samanvāhṛtaḥ //