Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Madanapālanighaṇṭu
Rājanighaṇṭu
Bhāvaprakāśa

Carakasaṃhitā
Ca, Cik., 1, 35.2 severan nābhayām ete kṣuttṛṣṇoṣṇārditāś ca ye //
Ca, Cik., 3, 233.1 jvarādvimucyate pītvā mṛdvīkābhiḥ sahābhayām /
Ca, Cik., 3, 298.2 pibedvā ṣaṭpalaṃ sarpirabhayāṃ vā prayojayet //
Ca, Cik., 4, 57.1 trivṛtāmabhayāṃ prājñaḥ phalānyāragvadhasya vā /
Ca, Cik., 5, 79.1 hiṅgu trikaṭukaṃ pāṭhāṃ hapuṣāmabhayāṃ śaṭīm /
Ca, Cik., 1, 3, 41.1 jaraṇānte 'bhayām ekāṃ prāgbhuktād dve vibhītake /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 10, 36.1 kaṣāyaṃ prāyaśaḥ śītaṃ stambhanaṃ cābhayāṃ vinā /
AHS, Sū., 14, 22.2 madhunā triphalāṃ lihyād guḍūcīm abhayāṃ ghanam //
AHS, Cikitsitasthāna, 10, 8.2 uṣṇāmbunā vā tatkalkaṃ nāgaraṃ vāthavābhayām //
AHS, Cikitsitasthāna, 10, 20.1 abhayāṃ nāgarasthāne dadyāt tatraiva viḍgrahe /
AHS, Cikitsitasthāna, 17, 5.1 takraṃ sauvarcalavyoṣakṣaudrayuktaṃ guḍābhayām /
Suśrutasaṃhitā
Su, Sū., 46, 511.2 drākṣābhayāṃ mākṣikasamprayuktāṃ līḍhvābhayāṃ vā sa sukhaṃ labheta //
Su, Sū., 46, 511.2 drākṣābhayāṃ mākṣikasamprayuktāṃ līḍhvābhayāṃ vā sa sukhaṃ labheta //
Su, Utt., 39, 193.1 nāgaraṃ dhānyakaṃ bhārgīmabhayāṃ suradāru ca /
Su, Utt., 41, 48.1 vyoṣaṃ mahāvṛkṣapayo 'bhayāṃ ca cavyaṃ surākhyaṃ lavaṇottamaṃ ca /
Su, Utt., 62, 31.1 jyotiṣmatīṃ nāgaraṃ ca anantāmabhayāṃ tathā /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 25.2 pittādhiko garbhavatī ca nārī jvaryalpavīryastvabhayāṃ na khādet //
Rājanighaṇṭu
RājNigh, Āmr, 224.1 syāc cetakī sarvarujāpahārikā netrāmayaghnīm abhayāṃ vadanti /
Bhāvaprakāśa
BhPr, 6, 2, 35.2 pittādhiko garbhavatī ca nārī vimuktaraktastvabhayāṃ na khādet //