Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Mukundamālā
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrāloka
Ānandakanda
Agastīyaratnaparīkṣā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kaṭhāraṇyaka
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 3, 2, 12.1 lokam brahmavarcasam abhayaṃ yajñasamṛddhiṃ me dhukṣva //
Aitareyabrāhmaṇa
AB, 1, 30, 27.0 taṃ yady upa vā dhāveyur abhayaṃ veccherann evā vandasva varuṇam bṛhantam ity etayā paridadhyāt //
AB, 1, 30, 28.0 yāvadbhyo hābhayam icchati yāvadbhyo hābhayaṃ dhyāyati tāvadbhyo hābhayam bhavati yatraivaṃ vidvān etayā paridadhāti tasmād evaṃ vidvān etayaiva paridadhyāt //
AB, 1, 30, 28.0 yāvadbhyo hābhayam icchati yāvadbhyo hābhayaṃ dhyāyati tāvadbhyo hābhayam bhavati yatraivaṃ vidvān etayā paridadhāti tasmād evaṃ vidvān etayaiva paridadhyāt //
AB, 1, 30, 28.0 yāvadbhyo hābhayam icchati yāvadbhyo hābhayaṃ dhyāyati tāvadbhyo hābhayam bhavati yatraivaṃ vidvān etayā paridadhāti tasmād evaṃ vidvān etayaiva paridadhyāt //
AB, 5, 26, 1.0 uddharāhavanīyam ity aparāhṇa āha yad evāhnā sādhu karoti tad eva tat prāṅ uddhṛtya tadabhaye nidhatte //
AB, 5, 26, 2.0 uddharāhavanīyam iti prātar āha yad eva rātryā sādhu karoti tad eva tat prāṅ uddhṛtya tadabhaye nidhatte //
AB, 5, 27, 2.0 yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīᄆhuṣa iti //
AB, 6, 22, 3.0 abhayasya rūpam abhayam iva hi yann icchati //
AB, 6, 22, 3.0 abhayasya rūpam abhayam iva hi yann icchati //
AB, 7, 3, 2.0 yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīᄆhuṣa iti tām utthāpayed udasthād devy aditir āyur yajñapatāv adhāt indrāya kṛṇvatī bhāgam mitrāya varuṇāya cety athāsyā udapātram ūdhasi ca mukhe copagṛhṇīyād athainām brāhmaṇāya dadyāt sā tatra prāyaścittiḥ //
AB, 7, 12, 8.0 tad āhuḥ katham agnīn pravatsyann upatiṣṭheta proṣya vā pratyetyāhar ahar veti tūṣṇīm ity āhus tūṣṇīṃ vai śreyasa ākāṅkṣante 'thāpy āhur ahar ahar vā ete yajamānasyāśraddhayodvāsanāt praplāvanād bibhyati tān upatiṣṭhetaivābhayaṃ vo 'bhayam me 'stv ity abhayaṃ haivāsmai bhavaty abhayaṃ haivāsmai bhavati //
AB, 7, 12, 8.0 tad āhuḥ katham agnīn pravatsyann upatiṣṭheta proṣya vā pratyetyāhar ahar veti tūṣṇīm ity āhus tūṣṇīṃ vai śreyasa ākāṅkṣante 'thāpy āhur ahar ahar vā ete yajamānasyāśraddhayodvāsanāt praplāvanād bibhyati tān upatiṣṭhetaivābhayaṃ vo 'bhayam me 'stv ity abhayaṃ haivāsmai bhavaty abhayaṃ haivāsmai bhavati //
AB, 7, 12, 8.0 tad āhuḥ katham agnīn pravatsyann upatiṣṭheta proṣya vā pratyetyāhar ahar veti tūṣṇīm ity āhus tūṣṇīṃ vai śreyasa ākāṅkṣante 'thāpy āhur ahar ahar vā ete yajamānasyāśraddhayodvāsanāt praplāvanād bibhyati tān upatiṣṭhetaivābhayaṃ vo 'bhayam me 'stv ity abhayaṃ haivāsmai bhavaty abhayaṃ haivāsmai bhavati //
AB, 7, 12, 8.0 tad āhuḥ katham agnīn pravatsyann upatiṣṭheta proṣya vā pratyetyāhar ahar veti tūṣṇīm ity āhus tūṣṇīṃ vai śreyasa ākāṅkṣante 'thāpy āhur ahar ahar vā ete yajamānasyāśraddhayodvāsanāt praplāvanād bibhyati tān upatiṣṭhetaivābhayaṃ vo 'bhayam me 'stv ity abhayaṃ haivāsmai bhavaty abhayaṃ haivāsmai bhavati //
AB, 8, 9, 12.0 kᄆptir asi diśām mayi devebhyaḥ kalpata kalpatām me yogakṣemo'bhayam me 'stu //
AB, 8, 10, 8.0 upasthāyāmitrāṇāṃ vyapanuttim bruvan gṛhān abhyety apa prāca indra viśvāṁ amitrān iti sarvato hāsmā anamitram abhayam bhavaty uttarottariṇīṃ ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam etām amitrāṇāṃ vyapanuttim bruvan gṛhān abhyeti //
AB, 8, 10, 9.0 etya gṛhān paścād gṛhyasyāgner upaviṣṭāyānvārabdhāya ṛtvig antataḥ kaṃsena caturgṛhītas tisra ājyāhutīr aindrīḥ prapadaṃ juhoty anārtyā ariṣṭyā ajyānyā abhayāya //
AB, 8, 11, 1.0 pary ū ṣu pradhanva vājasātaye pari vṛtrā bhūr brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhir ṇi sakṣaṇir dviṣas taradhyā ṛṇayā na īyase svāhā //
AB, 8, 11, 2.0 anu hi tvā sutaṃ soma madāmasi mahe sama bhuvo brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhi ryarājye vājāṁ abhi pavamāna pra gāhase svāhā //
AB, 8, 11, 3.0 ajījano hi pavamāna sūryaṃ vidhāre śa svar brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhiḥ kmanā payo gojīrayā raṃhamāṇaḥ puraṃdhyā svāheti //
AB, 8, 27, 8.4 devā rāṣṭrasya guptyā abhayasyāvaruddhyai //
Atharvaprāyaścittāni
AVPr, 1, 1, 16.0 yadi manasi kurvītābhayam vo 'bhayaṃ me 'stv ity abhayaṃ haivāsya bhavaty evam upatiṣṭhamānasya //
AVPr, 1, 1, 16.0 yadi manasi kurvītābhayam vo 'bhayaṃ me 'stv ity abhayaṃ haivāsya bhavaty evam upatiṣṭhamānasya //
AVPr, 1, 1, 16.0 yadi manasi kurvītābhayam vo 'bhayaṃ me 'stv ity abhayaṃ haivāsya bhavaty evam upatiṣṭhamānasya //
AVPr, 2, 4, 14.0 tām anumantrayate yasmād bhītā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīḍhuṣa iti //
AVPr, 2, 4, 17.0 athāhavanīya ājyāhutīr juhuyān mā no vidan ity etair abhayai raudraiś ca //
AVPr, 6, 9, 22.1 sarvatra mā no vidann ity abhayair aparājitair juhuyāt /
AVPr, 6, 9, 22.2 abhayair aparājitair juhuyāt //
Atharvaveda (Paippalāda)
AVP, 1, 27, 1.1 abhayaṃ somaḥ savitā kṛṇotv abhayaṃ dyāvāpṛthivī ubhe /
AVP, 1, 27, 1.1 abhayaṃ somaḥ savitā kṛṇotv abhayaṃ dyāvāpṛthivī ubhe /
AVP, 1, 27, 1.2 abhayaṃ svar antarikṣaṃ no astu saptarṣīṇāṃ haviṣābhayaṃ no astu //
AVP, 1, 27, 1.2 abhayaṃ svar antarikṣaṃ no astu saptarṣīṇāṃ haviṣābhayaṃ no astu //
AVP, 1, 27, 2.1 abhayaṃ dyāvāpṛthivī ihāstu no agnināmitrān praty oṣata pratīcaḥ /
AVP, 1, 27, 3.1 pañca devā abhayasyeśata indras tvaṣṭā varuṇo mitro agniḥ /
AVP, 1, 73, 4.2 yato bhayam abhayaṃ tan no astv ava devānāṃ yaja heḍo agne //
AVP, 5, 17, 3.2 evā te śakro abhayaṃ kṛṇotu mucyasvainaso vi nayāmi rakṣaḥ //
AVP, 10, 8, 4.1 asapatnaṃ purastāt paścān no 'bhayaṃ kṛtam /
Atharvaveda (Śaunaka)
AVŚ, 4, 21, 4.2 urugāyam abhayaṃ tasya tā anu gāvo martasya vi caranti yajvanaḥ //
AVŚ, 6, 32, 3.1 abhayaṃ mitrāvaruṇāv ihāstu no 'rciṣāttriṇo nudataṃ pratīcaḥ /
AVŚ, 6, 40, 1.1 abhayaṃ dyāvāpṛthivī ihāstu no 'bhayaṃ somaḥ savitā naḥ kṛṇotu /
AVŚ, 6, 40, 1.1 abhayaṃ dyāvāpṛthivī ihāstu no 'bhayaṃ somaḥ savitā naḥ kṛṇotu /
AVŚ, 6, 40, 1.2 abhayaṃ no 'stūrv antarikṣaṃ saptarṣīṇāṃ ca haviṣābhayaṃ no astu //
AVŚ, 6, 40, 1.2 abhayaṃ no 'stūrv antarikṣaṃ saptarṣīṇāṃ ca haviṣābhayaṃ no astu //
AVŚ, 6, 40, 2.2 aśatrv indro abhayaṃ naḥ kṛṇotv anyatra rājñām abhi yātu manyuḥ //
AVŚ, 6, 50, 1.2 yavān ned adān api nahyataṃ mukham athābhayaṃ kṛṇutaṃ dhānyāya //
AVŚ, 7, 91, 1.2 bādhatāṃ dveṣo abhayaṃ naḥ kṛṇotu suvīryasya patayaḥ syāma //
AVŚ, 8, 1, 10.2 tama etat puruṣa mā pra patthā bhayaṃ parastād abhayaṃ te arvāk //
AVŚ, 11, 2, 31.3 namas te deva senābhyaḥ svasti no abhayaṃ ca naḥ //
AVŚ, 13, 1, 5.1 ā te rāṣṭram iha rohito 'hārṣīd vyāsthan mṛdho abhayaṃ te abhūt /
AVŚ, 18, 3, 61.1 vivasvān no abhayaṃ kṛṇotu yaḥ sutrāmā jīradānuḥ sudānuḥ /
Baudhāyanadharmasūtra
BaudhDhS, 2, 17, 29.1 abhayaṃ sarvabhūtebhyo matta iti cāpāṃ pūrṇam añjaliṃ ninayati //
BaudhDhS, 2, 17, 30.2 abhayaṃ sarvabhūtebhyo dattvā yaś carate muniḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 2, 10.2 prayatapāṇiḥ śaraṇaṃ prapadya svasti saṃbādheṣvabhayaṃ no astu //
Bhāradvājagṛhyasūtra
BhārGS, 1, 27, 5.1 abhayaṃ vo 'stv abhayaṃ me astviti bhāryāṃ saṃgacchamānām anumantrayate viśvā uta tvayā vayam ity etayā //
BhārGS, 1, 27, 5.1 abhayaṃ vo 'stv abhayaṃ me astviti bhāryāṃ saṃgacchamānām anumantrayate viśvā uta tvayā vayam ity etayā //
BhārGS, 3, 14, 15.4 bhaye me 'bhayamastu durbhikṣe ca subhikṣaṇam /
Bṛhadāraṇyakopaniṣad
BĀU, 4, 2, 4.14 abhayaṃ vai janaka prāpto 'sīti hovāca yājñavalkyaḥ /
BĀU, 4, 2, 4.15 sa hovāca janako vaideho 'bhayaṃ tvā gacchatād yājñavalkya yo no bhagavann abhayaṃ vedayase /
BĀU, 4, 2, 4.15 sa hovāca janako vaideho 'bhayaṃ tvā gacchatād yājñavalkya yo no bhagavann abhayaṃ vedayase /
BĀU, 4, 4, 24.2 abhayaṃ vai brahma /
BĀU, 4, 4, 24.3 abhayaṃ hi vai brahma bhavati ya evaṃ veda //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 4, 20.0 abhayaṃ dhānaṃjayyaḥ sarvakāmān aparādhāt //
Gopathabrāhmaṇa
GB, 1, 4, 23, 20.0 atha ye vidvāṃsa upayanti tad yathā pravāhāt pravāhaṃ sthalāt sthalaṃ samāt samaṃ sukhāt sukham abhayād abhayam upasaṃkrāmantīty evaṃ haivaite saṃvatsarasyodṛcaṃ samaśnavāmahā iti brāhmaṇam //
GB, 1, 4, 23, 20.0 atha ye vidvāṃsa upayanti tad yathā pravāhāt pravāhaṃ sthalāt sthalaṃ samāt samaṃ sukhāt sukham abhayād abhayam upasaṃkrāmantīty evaṃ haivaite saṃvatsarasyodṛcaṃ samaśnavāmahā iti brāhmaṇam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 22, 14.8 preṣyāntevāsino vasanaṃ kambalāni kaṃsaṃ hiraṇyaṃ striyo rājāno 'nnam abhayam āyuḥ kīrtir varco yaśo balaṃ brahmavarcasam annādyam ity etāni mayi sarvāṇi dhruvāṇy acyutāni santu //
HirGS, 1, 28, 1.6 apaitu mṛtyur amṛtaṃ na āgan vaivasvato no abhayaṃ kṛṇotu /
Kauśikasūtra
KauśS, 5, 10, 54.8 bhadram asmākaṃ vada bhadraṃ no abhayaṃ vada /
KauśS, 6, 3, 12.0 brāhmaṇād vajram udyacchamānācchaṅkante māṃ haniṣyasi māṃ haniṣyasīti tebhyo 'bhayaṃ vadeccham agnaye śaṃ pṛthivyai śam antarikṣāya śaṃ vāyave śaṃ dive śaṃ sūryāya śaṃ candrāya śaṃ nakṣatrebhyaḥ śaṃ gandharvāpsarobhyaḥ śaṃ sarpetarajanebhyaḥ śivam mahyam iti //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 10, 26.0 abhayaṃ dyāvāpṛthivī śyeno 'si iti pratidiśaṃ saptarṣīn abhayakāmaḥ //
KauśS, 7, 10, 26.0 abhayaṃ dyāvāpṛthivī śyeno 'si iti pratidiśaṃ saptarṣīn abhayakāmaḥ //
KauśS, 13, 13, 1.1 atha yatraitad daivatāni nṛtyanti cyotanti hasanti gāyanti vānyāni vā rūpāṇi kurvanti ya āsurā manuṣyā mā no vidan namo devavadhebhya iti abhayair juhuyāt //
KauśS, 14, 3, 7.1 tato 'bhayair aparājitair gaṇakarmabhir viśvakarmabhir āyuṣyaiḥ svastyayanair ājyaṃ juhuyāt //
Kauṣītakibrāhmaṇa
KauṣB, 4, 3, 16.0 tad abhayasya rūpam //
KauṣB, 9, 3, 36.0 tad u hotāram abhibhāṣante yathā hotar abhayam asat tathā kurviti //
KauṣB, 9, 3, 40.0 tato ha tasmā ardhāyābhayaṃ bhavati //
Kaṭhopaniṣad
KaṭhUp, 2, 11.1 kāmasya āptiṃ jagataḥ pratiṣṭhāṃ krator anantyam abhayasya pāram /
KaṭhUp, 3, 2.2 abhayaṃ titīrṣatāṃ pāraṃ nāciketaṃ śakemahi //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 23, 1.2 jahi śatrūṃr apa mṛdho nudasvāthābhayaṃ kṛṇuhi viśvato naḥ //
MS, 1, 5, 7, 21.0 abhayam asmā akaḥ //
MS, 2, 2, 10, 25.0 abhayaṃ me syād iti //
MS, 2, 7, 2, 6.1 svastigavyūtir abhayāni kṛṇvan /
MS, 2, 11, 3, 22.0 anamitraṃ ca me 'bhayaṃ ca me //
MS, 3, 11, 10, 15.3 ātmasani prajāsani kṣetrasani paśusani lokasany abhayasani //
Mānavagṛhyasūtra
MānGS, 2, 7, 1.9 abhayaṃ naḥ prājāpatyebhyo bhūyātsvāhā /
MānGS, 2, 8, 6.3 śāntā pṛthivī śivamantarikṣaṃ dyaurno devyabhayaṃ kṛṇotu /
MānGS, 2, 8, 6.5 āpo marīcīḥ paripāntu viśvato dhātā samudro abhayaṃ kṛṇotu /
Pañcaviṃśabrāhmaṇa
PB, 15, 4, 3.0 yata indra bhayāmahe tato no abhayaṃ kṛdhi maghavañchagdhi tava tan na ūtaye vidviṣo vimṛdho jahīti dviṣaścaiva mṛdhaśca navamenāhnā vihatya daśamenāhnottiṣṭhanti //
Pāraskaragṛhyasūtra
PārGS, 1, 5, 11.7 apaitu mṛtyur amṛtaṃ na āgād vaivasvato no abhayaṃ kṛṇotu svāheti //
PārGS, 3, 2, 2.9 teṣām ṛtūnāṃ śataśāradānāṃ nivāta eṣām abhaye vasema svāheti //
PārGS, 3, 3, 6.1 sthālīpākasya juhoti śāntā pṛthivī śivamantarikṣaṃ śaṃ no dyaurabhayaṃ kṛṇotu /
Taittirīyopaniṣad
TU, 2, 7, 1.7 yadā hyevaiṣa etasminnadṛśye 'nātmye 'nirukte 'nilayane 'bhayaṃ pratiṣṭhāṃ vindate atha so 'bhayaṃ gato bhavati /
TU, 2, 7, 1.7 yadā hyevaiṣa etasminnadṛśye 'nātmye 'nirukte 'nilayane 'bhayaṃ pratiṣṭhāṃ vindate atha so 'bhayaṃ gato bhavati /
Taittirīyāraṇyaka
TĀ, 2, 19, 2.0 yasmai namas tacchiro dharmo mūrdhānaṃ brahmottarā hanur yajño 'dharā viṣṇur hṛdayaṃ saṃvatsaraḥ prajananam aśvinau pūrvapādāv atrir madhyaṃ mitrāvaruṇāv aparapādāv agniḥ pucchasya prathamaṃ kāṇḍaṃ tata indras tataḥ prajāpatir abhayaṃ caturtham //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 10, 20.0 asamindhāno 'bhayaṃkarābhayaṃ me kuru svasti me 'stu pravatsyāmīti pravatsyann upatiṣṭhate 'bhayaṃkarābhayaṃ me 'kārṣīḥ svasti me 'stu prāvātsam iti proṣyāgataḥ //
VaikhŚS, 2, 10, 20.0 asamindhāno 'bhayaṃkarābhayaṃ me kuru svasti me 'stu pravatsyāmīti pravatsyann upatiṣṭhate 'bhayaṃkarābhayaṃ me 'kārṣīḥ svasti me 'stu prāvātsam iti proṣyāgataḥ //
Vasiṣṭhadharmasūtra
VasDhS, 10, 1.1 parivrājakaḥ sarvabhūtābhayadakṣiṇāṃ dattvā pratiṣṭheta //
VasDhS, 10, 2.2 abhayaṃ sarvabhūtebhyo dattvā carati yo muniḥ /
VasDhS, 10, 3.1 abhayaṃ sarvabhūtebhyo 'dattvā yas tu nivartate /
VasDhS, 29, 10.1 medhāvī sarvato 'bhayadātā //
VasDhS, 30, 8.2 yūpaḥ kṛcchraṃ bhūtebhyo 'bhayadākṣiṇyam iti kṛtvā kratumānasaṃ yāti kṣayaṃ budhaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 37.2 jahi śatrūṃr apa mṛdho nudasvāthābhayaṃ kṛṇuhi viśvato naḥ /
VSM, 11, 15.3 svastigavyūtir abhayāni kṛṇvan pūṣṇā sayujā saha //
Āpastambaśrautasūtra
ĀpŚS, 6, 7, 2.1 havir devānām asi mṛtyor me 'bhayaṃ svasti me 'stv abhayaṃ me astv ity upāṃśūktvom unnayety uccair anujānāti /
ĀpŚS, 6, 7, 2.1 havir devānām asi mṛtyor me 'bhayaṃ svasti me 'stv abhayaṃ me astv ity upāṃśūktvom unnayety uccair anujānāti /
ĀpŚS, 6, 11, 5.2 ātmasani prajāsani paśusany abhayasani lokasani vṛṣṭisani /
ĀpŚS, 6, 27, 1.2 abhayaṃkarābhayaṃ me kuru svasti me 'stv abhayaṃ me astv ity eva brūyāt /
ĀpŚS, 6, 27, 1.2 abhayaṃkarābhayaṃ me kuru svasti me 'stv abhayaṃ me astv ity eva brūyāt /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 3, 5.1 abhayaṃ naḥ prājāpatyebhyo bhūyād ity agnim īkṣamāṇo japati //
ĀśvGS, 2, 4, 14.4 śāntā pṛthivī śivam antarikṣaṃ dyaur no devy abhayaṃ no astu /
ĀśvGS, 3, 10, 11.1 yasyā diśo bibhīyād yasmād vā tāṃ diśam ulmukam ubhayataḥ pradīptaṃ pratyasyen manthaṃ vā prasavyam āloḍyābhayaṃ mitrāvaruṇā mahyam astv arciṣā śatrūn dahataṃ pratītya /
Śatapathabrāhmaṇa
ŚBM, 2, 1, 4, 18.3 athābhayenānāṣṭreṇa haranti //
ŚBM, 4, 6, 6, 1.3 athābhaye 'nāṣṭra uttarato yajñam upacariṣyāma iti //
ŚBM, 4, 6, 6, 2.2 athābhaye 'nāṣṭra uttarato yajñam upacariṣyāma iti //
ŚBM, 4, 6, 6, 3.3 athābhaye 'nāṣṭra uttarato yajñam upacariṣyāma iti //
ŚBM, 4, 6, 6, 4.3 athābhaye 'nāṣṭra uttarato yajñam upacariṣyāma iti //
ŚBM, 4, 6, 6, 5.6 athābhaye 'nāṣṭra uttarato yajñam upācaran /
ŚBM, 4, 6, 6, 5.8 athābhaye 'nāṣṭra uttarato yajñam upacareyuḥ /
ŚBM, 4, 6, 6, 5.11 athābhaye 'nāṣṭra uttarato yajñam upacareyuḥ /
ŚBM, 4, 6, 6, 5.13 athābhaye 'nāṣṭra uttarato yajñam upacaranti //
ŚBM, 5, 2, 3, 7.2 agnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajata etena vā indro vṛtram ahann eteno eva vyajayata yāsyeyaṃ vijitis tāṃ tatho evaiṣa etena pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti tasmād agnīṣomīya ekādaśakapālaḥ puroḍāśo bhavati tasyotsṛṣṭo gaur dakṣiṇotsarjaṃ vā amuṃ candramasaṃ ghnanti paurṇamāsenāha ghnanty āmāvāsyenotsṛjanti tasmād utsṛṣṭo gaur dakṣiṇā //
ŚBM, 5, 2, 4, 3.2 sākamedhair vai devā vṛtram aghnaṃs tair v eva vyajayanta yeyameṣāṃ vijitistāṃ tatho evaiṣa etaiḥ pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 7.2 sākamedhair vyajayanta yeyameṣāṃ vijitis tāṃ taddhocur utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāmeti vajro vā ājyaṃ ta etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsyavāghnaṃs te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsy avahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 12.2 trayo mama bhāgāḥ santv ekas taveti tatheti tāvetena haviṣā dikṣu nāṣṭrā rakṣāṃsy avāhatāṃ tau vyajayetāṃ yainayor iyaṃ vijitis tāṃ tatho evaiṣa etena haviṣā dikṣu nāṣṭrā rakṣāṃsyavahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 14.2 apāmārgair vai devā dikṣu nāṣṭrā rakṣāṃsyapāmṛjata te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etad apāmārgair eva dikṣu nāṣṭrā rakṣāṃsyapamṛṣṭe tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 6, 3, 1, 29.2 etad vai devā abibhayur yad vai no yajñaṃ dakṣiṇato rakṣāṃsi nāṣṭrā na hanyuriti ta etaṃ vajram apaśyann amum evādityam asau vā āditya eṣo 'śvas ta etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñam atanvata tathaivaitad yajamāna etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñaṃ tanute //
ŚBM, 6, 3, 1, 29.2 etad vai devā abibhayur yad vai no yajñaṃ dakṣiṇato rakṣāṃsi nāṣṭrā na hanyuriti ta etaṃ vajram apaśyann amum evādityam asau vā āditya eṣo 'śvas ta etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñam atanvata tathaivaitad yajamāna etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñaṃ tanute //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 5, 1.0 śagmaṃ śagmaṃ śivaṃ śivaṃ kṣemāya vaḥ śāntyai prapadye 'bhayaṃ no astu grāmo māraṇyāya paridadātu viśvāya mā paridehīti grāmān niṣkrāman //
ŚāṅkhGS, 6, 6, 16.0 yathāgamaprajñāśrutismṛtivibhavād anukrāntamānād avivādapratiṣṭhād abhayaṃ śaṃbhave no astu namo 'stu devaṛṣipitṛmanuṣyebhyaḥ śivam āyur vapur anāmayaṃ śāntim ariṣṭim akṣitim ojas tejo yaśo balaṃ brahmavarcasaṃ kīrtim āyuḥ prajāṃ paśūn namo namaskṛtā vardhayantu duṣṭutād durupayuktān nyūnādhikāc ca sarvasmāt svasti devaṛṣibhyaś ca brahma satyaṃ ca pātu mām iti brahma satyaṃ ca pātu mām iti //
Ṛgveda
ṚV, 2, 41, 12.1 indra āśābhyas pari sarvābhyo abhayaṃ karat /
ṚV, 3, 30, 5.1 utābhaye puruhūta śravobhir eko dṛḍham avado vṛtrahā san /
ṚV, 3, 47, 2.2 jahi śatrūṃr apa mṛdho nudasvāthābhayaṃ kṛṇuhi viśvato naḥ //
ṚV, 4, 29, 3.2 udvāvṛṣāṇo rādhase tuviṣmān karan na indraḥ sutīrthābhayaṃ ca //
ṚV, 6, 47, 8.1 uruṃ no lokam anu neṣi vidvān svarvaj jyotir abhayaṃ svasti /
ṚV, 6, 47, 12.2 bādhatāṃ dveṣo abhayaṃ kṛṇotu suvīryasya patayaḥ syāma //
ṚV, 7, 77, 4.1 antivāmā dūre amitram ucchorvīṃ gavyūtim abhayaṃ kṛdhī naḥ /
ṚV, 8, 61, 13.1 yata indra bhayāmahe tato no abhayaṃ kṛdhi /
ṚV, 9, 78, 5.2 jahi śatrum antike dūrake ca ya urvīṃ gavyūtim abhayaṃ ca nas kṛdhi //
ṚV, 10, 63, 7.2 ta ādityā abhayaṃ śarma yacchata sugā naḥ karta supathā svastaye //
ṚV, 10, 131, 6.2 bādhatāṃ dveṣo abhayaṃ kṛṇotu suvīryasya patayaḥ syāma //
Ṛgvedakhilāni
ṚVKh, 2, 2, 2.2 bhadram asmākaṃ vada bhadraṃ no abhayaṃ vada //
ṚVKh, 2, 2, 4.2 abhayaṃ satataṃ paścād bhadram uttarato gṛhe //
ṚVKh, 2, 4, 2.2 prayatapāṇiḥ śaraṇaṃ pra padye svasti sambādheṣv abhayaṃ no astu /
ṚVKh, 4, 2, 10.2 mohayitvā prapadyante teṣāṃ me abhayaṃ kuru teṣāṃ me abhayaṃ kurv oṃ namaḥ //
ṚVKh, 4, 2, 10.2 mohayitvā prapadyante teṣāṃ me abhayaṃ kuru teṣāṃ me abhayaṃ kurv oṃ namaḥ //
ṚVKh, 4, 5, 24.2 abhayaṃ satataṃ paścād bhadram uttarato gṛhe //
Arthaśāstra
ArthaŚ, 2, 2, 2.1 pradiṣṭābhayasthāvarajaṅgamāni ca brahmasomāraṇyāni tapasvibhyo gorutaparāṇi prayacchet //
Aṣṭasāhasrikā
ASāh, 3, 10.2 tatkasya hetoḥ tatra hi atītānāgatapratyutpannāstathāgatā arhantaḥ samyaksaṃbuddhā abhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca ye sarvasattvānām abhayam avairam anuttrāsaṃ prabhāvayanti prakāśayanti /
Carakasaṃhitā
Ca, Sū., 3, 29.2 pattrāmbulodhrābhayacandanāni śarīradaurgandhyaharaḥ pradehaḥ //
Ca, Sū., 5, 64.2 hrīberamabhayaṃ vanyaṃ tvaṅmustaṃ sārivāṃ sthirām //
Ca, Vim., 3, 8.0 viguṇeṣvapi khalveteṣu janapadoddhvaṃsakareṣu bhāveṣu bheṣajenopapādyamānānām abhayaṃ bhavati rogebhya iti //
Lalitavistara
LalVis, 3, 13.6 abhayadattāśca tasmin mṛgāḥ prativasanti iti tadagreṇa mṛgadāvasya mṛgadāva iti saṃjñodapādi //
LalVis, 3, 28.26 abhayagāminaṃ ca tatkulaṃ bhavati /
LalVis, 7, 33.13 sarvarāgadveṣamohadarpārativiṣād abhayalobherṣyāmātsaryavigatāḥ sarvākuśalakriyāprativiratā vyādhitānāṃ sattvānāṃ vyādhaya upaśāntāḥ /
LalVis, 7, 41.17 mamāntikāt khalvapyānanda pūrvaṃ bodhisattvacaryāmeva tāvaccarato ye kecidbhayārditāḥ sattvā āgatya abhayaṃ pratiyācante sma tebhyo 'haṃ sattvebhyo 'bhayaṃ dattavān kimaṅga punaretarhyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ /
LalVis, 7, 41.17 mamāntikāt khalvapyānanda pūrvaṃ bodhisattvacaryāmeva tāvaccarato ye kecidbhayārditāḥ sattvā āgatya abhayaṃ pratiyācante sma tebhyo 'haṃ sattvebhyo 'bhayaṃ dattavān kimaṅga punaretarhyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ /
Mahābhārata
MBh, 1, 11, 13.2 vedavedāṅgavit tāta sarvabhūtābhayapradaḥ //
MBh, 1, 19, 13.3 vajrapātanasaṃtrastamainākasyābhayapradam /
MBh, 1, 51, 8.5 jambhasya hanteti juhāva hotā tadājagāmāhidattābhayaḥ prabhuḥ //
MBh, 1, 60, 41.1 trailokyaprāṇayātrārthe varṣāvarṣe bhayābhaye /
MBh, 1, 67, 23.26 abhayaṃ kṣatriyakule prasādaṃ kartum arhasi //
MBh, 1, 85, 26.2 ityasminn abhayānyāhustāni varjyāni nityaśaḥ //
MBh, 1, 89, 7.5 śūrān abhayadān rājā janayāmāsa vīryavān /
MBh, 1, 94, 38.4 rājyārtham abhayapradam /
MBh, 1, 137, 16.76 dattvābhayaṃ saputrāyai kuntyai gṛham adāhayam /
MBh, 1, 158, 34.3 pradiśatyabhayaṃ te 'dya kururājo yudhiṣṭhiraḥ //
MBh, 1, 209, 24.25 yatra pāpo 'pi manujaḥ prāpnotyabhayadaṃ padam //
MBh, 1, 219, 39.1 taṃ pārthenābhaye datte namucer bhrātaraṃ mayam /
MBh, 1, 225, 5.2 dadāha saha kṛṣṇābhyāṃ janayañ jagato 'bhayam //
MBh, 2, 22, 41.1 bhayārtāya tatastasmai kṛṣṇo dattvābhayaṃ tadā /
MBh, 2, 22, 56.2 jayaṃ labdhvā suvipulaṃ rājñām abhayadāstadā //
MBh, 2, 28, 21.2 abhayaṃ ca sa jagrāha svasainye vai mahīpatiḥ //
MBh, 2, 30, 12.1 prākāraḥ sarvavṛṣṇīnām āpatsvabhayado 'rihā /
MBh, 3, 13, 33.2 āgamya ṛṣayaḥ sarve 'yācantābhayam acyuta //
MBh, 3, 131, 4.1 evam abhyāgatasyeha kapotasyābhayārthinaḥ /
MBh, 3, 142, 13.2 ṛjumārgaprapannasya śarmadātābhayasya ca //
MBh, 3, 142, 15.2 dātābhayasya bībhatsur amitātmā mahābalaḥ //
MBh, 3, 169, 29.2 idaṃ vṛtaṃ nivāsāya devebhyaś cābhayaṃ yudhi //
MBh, 3, 195, 28.2 dadāha bharataśreṣṭha sarvalokābhayāya vai //
MBh, 3, 216, 15.1 tasyābhayaṃ dadau skandaḥ sahasainyasya sattama /
MBh, 3, 218, 7.1 abhayaṃ ca punar dattaṃ tvayaivaiṣāṃ surottama /
MBh, 3, 284, 37.1 bhītānām abhayaṃ dattvā saṃgrāme jīvitārthinām /
MBh, 4, 1, 24.12 kṣemā cābhayasaṃvītā saikacakrā tvayā kṛtā /
MBh, 5, 12, 11.2 dattābhayāṃ ca viprendra tvayā devarṣisattama //
MBh, 5, 144, 25.1 tvayā caturṇāṃ bhrātṝṇām abhayaṃ śatrukarśana /
MBh, 6, BhaGī 10, 4.2 sukhaṃ duḥkhaṃ bhavo 'bhāvo bhayaṃ cābhayameva ca //
MBh, 6, BhaGī 16, 1.2 abhayaṃ sattvasaṃśuddhirjñānayogavyavasthitiḥ /
MBh, 6, BhaGī 18, 30.1 pravṛttiṃ ca nivṛttiṃ ca kāryākārye bhayābhaye /
MBh, 6, 69, 12.1 sa hi nityam anīkeṣu yudhyate 'bhayam āsthitaḥ /
MBh, 7, 49, 18.1 parebhyo 'pyabhayārthibhyo yo dadātyabhayaṃ vibhuḥ /
MBh, 7, 49, 18.1 parebhyo 'pyabhayārthibhyo yo dadātyabhayaṃ vibhuḥ /
MBh, 7, 52, 6.2 pārthena prārthitaṃ vīrāste dadantu mamābhayam //
MBh, 7, 127, 8.1 abhayaṃ saindhavasyājau dattvā droṇaḥ paraṃtapaḥ /
MBh, 7, 127, 10.2 mayānāryeṇa saṃruddho droṇāt prāpyābhayaṃ raṇe //
MBh, 7, 165, 35.3 abhayaṃ sarvabhūtānāṃ pradadau yogayuktavān //
MBh, 8, 24, 38.1 tuṣṭuvur vāgbhir arthyābhir bhayeṣv abhayakṛttamam /
MBh, 9, 49, 58.2 abhayaṃ sarvabhūtebhyo yo dattvā nāvabudhyate //
MBh, 12, 1, 31.2 caturṇām abhayaṃ dehi kāmaṃ yudhyasva phalgunam //
MBh, 12, 14, 17.1 yasmin kṣamā ca krodhaśca dānādāne bhayābhaye /
MBh, 12, 39, 40.2 abhayaṃ sarvabhūtebhyo varayāmāsa bhārata //
MBh, 12, 39, 41.2 abhayaṃ sarvabhūtebhyastatastasmai jagatprabhuḥ //
MBh, 12, 73, 25.1 abhayasyaiva yo dātā tasyaiva sumahat phalam /
MBh, 12, 83, 17.1 rājaṃstvām abhayaṃ yāce prabhuṃ prāṇadhaneśvaram /
MBh, 12, 98, 9.1 sa sarvayajñair ījāno rājāthābhayadakṣiṇaiḥ /
MBh, 12, 121, 26.1 daivaṃ puruṣakāraśca mokṣāmokṣau bhayābhaye /
MBh, 12, 137, 97.1 dattvābhayaṃ yaḥ svayam eva rājā na tat pramāṇaṃ kurute yathāvat /
MBh, 12, 137, 98.1 dattvābhayaṃ yaḥ sma rājā pramāṇaṃ kurute sadā /
MBh, 12, 154, 26.1 abhayaṃ yasya bhūtebhyo bhūtānām abhayaṃ yataḥ /
MBh, 12, 154, 26.1 abhayaṃ yasya bhūtebhyo bhūtānām abhayaṃ yataḥ /
MBh, 12, 156, 12.2 abhayaṃ krodhaśamanaṃ jñānenaitad avāpyate //
MBh, 12, 168, 43.1 ubhe satyānṛte tyaktvā śokānandau bhayābhaye /
MBh, 12, 182, 13.2 aśokaṃ sthānam ātiṣṭhed iha cāmutra cābhayam //
MBh, 12, 185, 2.1 abhayaṃ sarvabhūtebhyo dattvā carati yo muniḥ /
MBh, 12, 191, 7.1 abhayaṃ cānimittaṃ ca na ca kleśabhayāvṛtam /
MBh, 12, 213, 14.1 abhayaṃ sarvabhūtebhyaḥ sarveṣām abhayaṃ yataḥ /
MBh, 12, 213, 14.1 abhayaṃ sarvabhūtebhyaḥ sarveṣām abhayaṃ yataḥ /
MBh, 12, 236, 27.1 abhayaṃ sarvabhūtebhyo yo dattvā pravrajed dvijaḥ /
MBh, 12, 237, 14.2 sarvabhūteṣv abhayadastaṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 237, 17.1 abhayaṃ sarvabhūtebhyo bhūtānām abhayaṃ yataḥ /
MBh, 12, 237, 17.1 abhayaṃ sarvabhūtebhyo bhūtānām abhayaṃ yataḥ /
MBh, 12, 237, 26.1 dānaṃ hi bhūtābhayadakṣiṇāyāḥ sarvāṇi dānānyadhitiṣṭhatīha /
MBh, 12, 237, 26.2 tīkṣṇāṃ tanuṃ yaḥ prathamaṃ jahāti so 'nantam āpnotyabhayaṃ prajābhyaḥ //
MBh, 12, 254, 25.2 abhayaṃ sarvabhūtebhyaḥ sa prāpnoti sadā mune //
MBh, 12, 254, 28.2 prāpnotyabhayadānasya yad yat phalam ihāśnute //
MBh, 12, 254, 29.1 loke yaḥ sarvabhūtebhyo dadātyabhayadakṣiṇām /
MBh, 12, 254, 29.2 sa sarvayajñair ījānaḥ prāpnotyabhayadakṣiṇām /
MBh, 12, 254, 30.2 so 'bhayaṃ sarvabhūtebhyaḥ samprāpnoti mahāmune //
MBh, 12, 254, 33.1 dānaṃ bhūtābhayasyāhuḥ sarvadānebhya uttamam /
MBh, 12, 261, 32.1 abhayaṃ sarvabhūtebhyaḥ sarveṣām abhayaṃ yataḥ /
MBh, 12, 261, 32.1 abhayaṃ sarvabhūtebhyaḥ sarveṣām abhayaṃ yataḥ /
MBh, 12, 268, 11.2 bhayābhaye ca saṃtyajya saṃpraśānto nirāmayaḥ //
MBh, 12, 269, 20.1 abhayaṃ sarvabhūtebhyo dattvā yaḥ pravrajed gṛhāt /
MBh, 12, 287, 4.2 dattvābhayakṛtaṃ dānaṃ tadā siddhim avāpnuyāt //
MBh, 12, 287, 5.2 abhayaṃ sarvabhūtebhyastad dānam ativartate //
MBh, 12, 308, 145.2 bhayam apyabhaye rājño yaiśca nityam upāsyate //
MBh, 12, 328, 5.3 lokadhāma jagannātha lokānām abhayaprada //
MBh, 12, 334, 14.2 ekāntināṃ śaraṇado 'bhayado gatido 'stu vaḥ sa makhabhāgaharaḥ //
MBh, 13, 24, 60.1 gurvarthaṃ vābhayārthaṃ vā varjayitvā yudhiṣṭhira /
MBh, 13, 31, 42.2 abhayaṃ ca dadau tasmai rājñe rājan bhṛgustathā /
MBh, 13, 58, 3.2 abhayaṃ sarvabhūtebhyo vyasane cāpyanugraham /
MBh, 13, 58, 23.2 putravat paripālyāste namastebhyastathābhayam //
MBh, 13, 116, 19.2 cartuṃ vratam idaṃ śreṣṭhaṃ sarvaprāṇyabhayapradam //
MBh, 13, 116, 20.1 sarvabhūteṣu yo vidvān dadātyabhayadakṣiṇām /
MBh, 13, 117, 22.1 abhayaṃ sarvabhūtebhyo yo dadāti dayāparaḥ /
MBh, 13, 117, 22.2 abhayaṃ tasya bhūtāni dadatītyanuśuśrumaḥ //
MBh, 13, 118, 22.2 akasmānno bhayāt tyaktā na ca trātābhayaiṣiṇaḥ //
MBh, 13, 130, 27.1 sarvabhūteṣu yaḥ samyag dadātyabhayadakṣiṇām /
MBh, 13, 140, 21.2 tato 'bhayaṃ dadau tebhyo vasiṣṭho bhagavān ṛṣiḥ //
MBh, 14, 10, 9.3 prapadye 'haṃ śarma viprendra tvattaḥ prayaccha tasmād abhayaṃ vipramukhya //
MBh, 14, 20, 1.3 daṃpatyoḥ pārtha saṃvādam abhayaṃ nāma nāmataḥ //
MBh, 14, 29, 5.2 vadhyante rājaśārdūla tebhyo dehyabhayaṃ vibho //
MBh, 14, 46, 18.1 abhayaṃ sarvabhūtebhyo dattvā naiṣkarmyam ācaret /
Manusmṛti
ManuS, 4, 232.1 yānaśayyāprado bhāryām aiśvaryam abhayapradaḥ /
ManuS, 4, 247.2 sarvataḥ pratigṛhṇīyāt madhv athābhayadakṣiṇām //
ManuS, 6, 39.1 yo dattvā sarvabhūtebhyaḥ pravrajaty abhayaṃ gṛhāt /
ManuS, 7, 201.2 pradadyāt parihārārthaṃ khyāpayed abhayāni ca //
ManuS, 8, 303.1 abhayasya hi yo dātā sa pūjyaḥ satataṃ nṛpaḥ /
ManuS, 8, 303.2 sattraṃ hi vardhate tasya sadaivābhayadakṣiṇam //
Rāmāyaṇa
Rām, Bā, 74, 6.2 bālānāṃ mama putrāṇām abhayaṃ dātum arhasi //
Rām, Ār, 30, 18.2 abhayaṃ yasya saṃgrāme mṛtyuto mānuṣād ṛte //
Rām, Ār, 31, 12.1 ṛṣīṇām abhayaṃ dattaṃ kṛtakṣemāś ca daṇḍakāḥ /
Rām, Ār, 32, 10.2 ṛṣīṇām abhayaṃ dattaṃ kṛtakṣemāś ca daṇḍakāḥ //
Rām, Ki, 22, 10.2 bhayeṣv abhayadaś caiva yathāhaṃ plavageśvara //
Rām, Ki, 63, 20.2 sa dadātviha naḥ śīghraṃ puṇyām abhayadakṣiṇām //
Rām, Su, 1, 125.2 abhayaṃ te prayacchāmi tiṣṭha saumya yathāsukham //
Rām, Su, 61, 2.2 abhayaṃ te bhaved vīra satyam evābhidhīyatām //
Rām, Yu, 12, 20.2 abhayaṃ sarvabhūtebhyo dadāmyetad vrataṃ mama //
Rām, Yu, 12, 21.1 ānayainaṃ hariśreṣṭha dattam asyābhayaṃ mayā /
Rām, Yu, 13, 1.1 rāghaveṇābhaye datte saṃnato rāvaṇānujaḥ /
Rām, Yu, 82, 29.2 rāvaṇasyābhayaṃ dattaṃ mānuṣebhyo na yācitam //
Rām, Utt, 1, 22.1 dattvā puṇyām imāṃ vīra saumyām abhayadakṣiṇām /
Rām, Utt, 6, 7.1 tanno deva bhayārtānām abhayaṃ dātum arhasi /
Rām, Utt, 6, 16.1 bhayeṣvabhayado 'smākaṃ nānyo 'sti bhavatā samaḥ /
Rām, Utt, 6, 17.2 abhayaṃ bhayado 'rīṇāṃ dattvā devān uvāca ha //
Rām, Utt, 8, 6.2 yuṣmatto bhayabhītānāṃ devānāṃ vai mayābhayam /
Rām, Utt, 53, 22.2 abhayaṃ yācitā vīra trātāraṃ na ca vidmahe //
Saundarānanda
SaundĀ, 3, 42.2 abhavadabhayadaiśike maharṣau viharati tatra śivāya vītarāge //
Agnipurāṇa
AgniPur, 4, 6.2 surāṇāmabhayaṃ dattvā adityā kaśyapena ca //
AgniPur, 12, 49.2 chinnaṃ sahasraṃ bāhūnāṃ rudreṇābhayamarthitam //
AgniPur, 12, 50.2 tvayā yadabhayaṃ dattaṃ bāṇasyāsya mayā ca tat //
Amarakośa
AKośa, 2, 213.1 abhayaṃ naladaṃ sevyamamṛṇālaṃ jalāśayam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 4, 11.1 yaṣṭyāhvalodhrābhayacandanaiśca śṛtaṃ payo 'gryaṃ kamalotpalaiśca /
AHS, Utt., 30, 27.2 salodhrābhayayaṣṭyāhvaśatāhvādvīpidārubhiḥ //
Bodhicaryāvatāra
BoCA, 2, 60.1 abhayaṃ kena me dattaṃ niḥsariṣyāmi vā katham /
BoCA, 7, 38.1 bhītebhyo nābhayaṃ dattamārtā na sukhinaḥ kṛtāḥ /
BoCA, 10, 13.1 āyātāyāta śīghraṃ bhayamapanayata bhrātaro jīvitāḥ smaḥ samprāpto'smākameṣa jvaladabhayakaraḥ ko 'pi cīrī kumāraḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 177.1 athavālam upālabhya bhavantam abhayatrapam /
Daśakumāracarita
DKCar, 2, 1, 64.1 abhayaṃ madupakaṇṭhavartino devadānavairapi vigṛhṇānasya iti //
DKCar, 2, 4, 140.0 tathā bhūte ca tasmin aṅganāsamāje kusumiteva kāśayaṣṭiḥ pāṇḍuśirasijñā sthavirā kāciccaraṇayor me nipatya trāsadīnamabrūta dīyatāmabhayadānamasmā ananyaśaraṇāya strījanāya //
Divyāvadāna
Divyāv, 13, 407.1 bhagavānāha mamāntikāccharaṇaśikṣāpadāni gṛhāṇa śuśumāragirīyakānāṃ ca brāhmaṇagṛhapatīnāmabhayamanuprayaccheti //
Divyāv, 13, 408.1 sa kathayati eṣo 'haṃ bhagavantaṃ śaraṇaṃ gacchāmi śikṣāpadāni ca gṛhṇāmi adyāgreṇa ca śuśumāragirīyakānāṃ ca brāhmaṇagṛhapatīnāmabhayamanuprayacchāmīti //
Harivaṃśa
HV, 10, 40.2 sagaraṃ vārayāmāsa teṣāṃ dattvābhayaṃ tadā //
Kirātārjunīya
Kir, 12, 31.2 trātum alam abhayadārhasi nas tvayi mā sma śāsati bhavatparābhavaḥ //
Kāmasūtra
KāSū, 5, 5, 14.13 antaḥpurikā cāsyā abhayaṃ dadyāt /
KāSū, 5, 5, 14.14 abhayaśravaṇācca samprahṛṣṭāṃ praṇihitā rājadāsīti samānaṃ pūrveṇa /
Kūrmapurāṇa
KūPur, 1, 11, 62.2 vyājahāra mahāśailaṃ yogināmabhayapradā //
KūPur, 1, 11, 309.1 brahmabhūtaḥ prasannātmā sarvabhūtābhayapradaḥ /
KūPur, 2, 26, 47.1 yānaśayyāprado bhāryāmaiśvaryamabhayapradaḥ /
Liṅgapurāṇa
LiPur, 1, 36, 28.1 viśeṣādrudrabhaktānāmabhayaṃ sarvadā nṛpa /
LiPur, 1, 76, 36.1 varadābhayahastaṃ ca śūlapadmadharaṃ prabhum /
LiPur, 1, 82, 99.2 tretāgninayano devastrailokyābhayadaḥ prabhuḥ //
LiPur, 1, 85, 129.2 sadācāravatāṃ puṃsāṃ sarvatrāpyabhayaṃ bhavet //
LiPur, 1, 87, 9.2 pañcavaktrā mahābhāgā jagatāmabhayapradā //
LiPur, 1, 95, 59.1 abhayaṃ ca dadau teṣāṃ haniṣyāmīti taṃ prabhuḥ /
LiPur, 1, 98, 165.2 varādabhayahastaṃ ca dvīpicarmottarīyakam //
LiPur, 2, 13, 33.2 abhayaṃ yat pradattaṃ syādaṅgino yasya kasyacit //
LiPur, 2, 13, 34.2 sarvopakārakaraṇaṃ pradānamabhayasya ca //
LiPur, 2, 13, 37.1 sarvābhayapradānaṃ ca śivārādhanamicchatā //
LiPur, 2, 20, 22.2 vidyayābhayadātāraṃ laulyacāpalyavarjitam //
LiPur, 2, 23, 11.1 varadābhayahastaṃ vā śeṣaṃ pūrvavadeva tu /
LiPur, 2, 25, 71.1 ekavaktraṃ caturbhujaṃ śuddhasphaṭikābhaṃ varadābhayahastaṃ paraśumṛgadharaṃ jaṭāmukuṭamaṇḍitaṃ sarvābharaṇabhūṣitamāvāhayāmi //
LiPur, 2, 26, 21.1 varadābhayahastaṃ ca vareṇyaṃ parameśvaram /
Matsyapurāṇa
MPur, 15, 5.1 mahātmāno mahābhāgā bhaktānāmabhayapradāḥ /
MPur, 39, 27.2 ityetānyabhayānyāhus tāny avarjyāni nityaśaḥ //
MPur, 47, 87.1 nyaste śastre'bhaye datta ācārye vratamāsthite /
MPur, 47, 87.2 dattvā bhavanto hy abhayaṃ samprāptā no jighāṃsayā //
MPur, 47, 91.2 prāpadyanta tato bhītāstebhyo'dādabhayaṃ tu sā //
MPur, 134, 13.2 muktvaikaṃ varadaṃ sthāṇuṃ bhaktābhayakaraṃ haram //
MPur, 134, 33.1 mayamabhayapadaiṣiṇaṃ prapannaṃ na kila bubodha tṛtīyadīptanetraḥ /
MPur, 161, 32.2 bhayaṃ tyajadhvamamarā abhayaṃ vo dadāmyaham /
MPur, 172, 40.2 bhayeṣvabhayadaṃ vyomni devā daityaparājitāḥ //
Suśrutasaṃhitā
Su, Sū., 46, 512.2 prātaḥ saśuṇṭhīmabhayāmaśaṅko bhuñjīta saṃprāśya hitaṃ hitārthī //
Tantrākhyāyikā
TAkhy, 1, 268.1 siṃhena cāsyābhyavapattir abhayapradānaṃ ca dattam //
TAkhy, 1, 298.1 svāmināyam abhayapradānena rakṣyate //
TAkhy, 1, 317.1 mayāsyābhyavapattir abhayaṃ ca prasādīkṛtam //
TAkhy, 1, 320.1 yathā vadantīha mahāpradhānaṃ sarvapradhāneṣv abhayapradānam //
TAkhy, 1, 413.1 tatra pratyutpannamatir matinivārito 'bhayacittaḥ kathamapi pramādān nānuyātaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
Viṣṇupurāṇa
ViPur, 1, 17, 35.3 abhayaṃ te prayacchāmi mātimūḍhamatir bhava //
ViPur, 3, 9, 31.1 abhayaṃ sarvabhūtebhyo dattvā yaścarate muniḥ /
ViPur, 4, 13, 128.1 tad ayam atrānīyatām alam atiguṇavaty aparādhānveṣaṇeneti yaduvṛddhasyāndhakasyaitad vacanam ākarṇya keśavograsenabalabhadrapurogamair yadubhiḥ kṛtāparādhatitikṣubhir abhayaṃ dattvā śvaphalkaputraḥ svapuram ānītaḥ //
ViPur, 4, 24, 85.1 abhayapragalbhoccāraṇam eva pāṇḍityahetuḥ //
ViPur, 5, 33, 43.1 tatprasīdābhayaṃ dattaṃ bāṇasyāsya mayā prabho /
ViPur, 5, 33, 47.1 tvayā yadabhayaṃ dattaṃ taddattamakhilaṃ mayā /
Viṣṇusmṛti
ViSmṛ, 1, 55.1 bṛhatāṃ bṛṃhaṇājñeya sarva sarvābhayaprada /
ViSmṛ, 57, 10.1 edhodakamūlaphalābhayāmiṣamadhuśayyāsanagṛhapuṣpadadhiśākāṃścābhyudyatān na nirṇudet //
ViSmṛ, 92, 1.1 sarvadānādhikam abhayapradānam //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 33.1, 3.1 ghoreṣu saṃsārāṅgāreṣu pacyamānena mayā śaraṇam upāgataḥ sarvabhūtābhayapradānena yogadharmaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 211.1 gṛhadhānyābhayopānacchatramālyānulepanam /
YāSmṛ, 1, 324.2 viprebhyo dīyate dravyaṃ prajābhyaś cābhayaṃ sadā //
Śatakatraya
ŚTr, 3, 32.2 śāstre vādibhayaṃ guṇe khalabhayaṃ kāye kṛtāntād bhayaṃ sarvaṃ vastu bhayānvitaṃ bhuvi nṝṇāṃ vairāgyam evābhayam //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 9.3 nānyaṃ tvadabhayaṃ paśye yatra mṛtyuḥ parasparam //
BhāgPur, 1, 17, 17.2 etadvaḥ pāṇḍaveyānāṃ yuktam ārtābhayaṃ vacaḥ /
BhāgPur, 2, 1, 5.2 śrotavyaḥ kīrtitavyaśca smartavyaścecchatābhayam //
BhāgPur, 2, 1, 13.2 muhūrtāt sarvam utsṛjya gatavān abhayaṃ harim //
BhāgPur, 2, 6, 17.1 so 'mṛtasyābhayasyeśo martyam annaṃ yadatyagāt /
BhāgPur, 2, 6, 18.2 amṛtaṃ kṣemam abhayaṃ trimūrdhno 'dhāyi mūrdhasu //
BhāgPur, 3, 5, 42.2 vrajema sarve śaraṇaṃ yad īśa smṛtaṃ prayacchaty abhayaṃ svapuṃsām //
BhāgPur, 3, 7, 41.2 jīvābhayapradānasya na kurvīran kalām api //
BhāgPur, 3, 9, 6.2 tāvan mamety asadavagraha ārtimūlaṃ yāvan na te 'ṅghrim abhayaṃ pravṛṇīta lokaḥ //
BhāgPur, 3, 21, 31.1 kṛtvā dayāṃ ca jīveṣu dattvā cābhayam ātmavān /
BhāgPur, 3, 23, 51.3 athāpi me prapannāyā abhayaṃ dātum arhasi //
BhāgPur, 3, 23, 54.2 ajānantyā paraṃ bhāvaṃ tathāpy astv abhayāya me //
BhāgPur, 3, 24, 39.2 ātmany evātmanā vīkṣya viśoko 'bhayam ṛcchasi //
BhāgPur, 3, 33, 11.2 yena mām abhayaṃ yāyā mṛtyum ṛcchanty atadvidaḥ //
BhāgPur, 4, 1, 50.1 śraddhāsūta śubhaṃ maitrī prasādam abhayaṃ dayā /
BhāgPur, 4, 24, 53.2 yadbhaktiyogo 'bhayadaḥ svadharmamanutiṣṭhatām //
BhāgPur, 8, 7, 38.1 āsāṃ prāṇaparīpsūnāṃ vidheyamabhayaṃ hi me /
BhāgPur, 10, 2, 39.2 bhavo nirodhaḥ sthitirapyavidyayā kṛtā yatastvayyabhayāśrayātmani //
BhāgPur, 11, 2, 38.2 tat karmasaṃkalpavikalpakaṃ mano budho nirundhyād abhayaṃ tataḥ syāt //
BhāgPur, 11, 4, 9.1 itthaṃ bruvaty abhayade naradeva devāḥ savrīḍanamraśirasaḥ saghṛṇaṃ tam ūcuḥ /
BhāgPur, 11, 4, 19.2 devastriyo 'suragṛhe pihitā anāthā jaghne 'surendram abhayāya satāṃ nṛsiṃhe //
BhāgPur, 11, 6, 13.1 ketus trivikramayutas tripatatpatāko yas te bhayābhayakaro 'suradevacamvoḥ /
BhāgPur, 11, 19, 33.2 āstikyaṃ brahmacaryaṃ ca maunaṃ sthairyaṃ kṣamābhayam //
Bhāratamañjarī
BhāMañj, 7, 307.1 dattābhayo 'dya bhavatā helayaiva jayadrathaḥ /
BhāMañj, 7, 734.2 dattvā sarvābhayaṃ maunī dadarśa jyotirāntaram //
BhāMañj, 7, 773.2 bhīmo babhāṣe bhūpālānabhayaṃ kartumarhatha //
BhāMañj, 13, 377.2 niṣkampaḥ samare kṛttasrastānāmabhayapradaḥ //
BhāMañj, 13, 958.1 abhītaiḥ sarvabhūtebhyo bhūtānāmabhayapradaiḥ /
BhāMañj, 13, 1001.1 yatendriyecchaḥ saṃnyāsī nirbhayo janitābhayaḥ /
BhāMañj, 13, 1010.2 vilokya kaṇṭhe jagrāha niścalābhayakampitam //
BhāMañj, 13, 1531.1 bhūtābhayapradānaṃ tu dānānāṃ pravaraṃ smṛtam /
BhāMañj, 13, 1683.1 ahiṃsālakṣaṇaṃ dharmaṃ sarvabhūtābhayapradam /
BhāMañj, 13, 1688.1 amāṃsāśī jagadbandhuḥ prāṇināmabhayapradaḥ /
Devīkālottarāgama
DevīĀgama, 1, 5.1 nirmamaḥ karuṇopetaḥ sarvabhūtābhayapradaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 13.1 uśīraṃ cāmṛṇālaṃ syādabhayaṃ samagandhikam /
Garuḍapurāṇa
GarPur, 1, 23, 55.2 abhayaṃ prasādaṃ śaktiṃ śūlaṃ khaṭvāṅgamīśvaraḥ //
GarPur, 1, 24, 10.1 śuklāṃ varadākṣasūtrapustābhayasamanvitām /
GarPur, 1, 38, 15.2 abhayasvastikādyau ca mahiṣaghnī ca siṃhagā //
GarPur, 1, 51, 25.1 yānaśayyāprado bhāryāmaiśvaryamabhayapradaḥ /
GarPur, 1, 129, 32.3 nāgā abhayahastāśca daṣṭoddhārā tu pañcamī //
Hitopadeśa
Hitop, 2, 87.5 saṃjīvako brūte tadabhayavācaṃ me yaccha /
Hitop, 2, 137.2 mayā yad abhayavācaṃ dattvānītaḥ saṃvardhitaś ca tat kathaṃ mahyaṃ druhyati /
Hitop, 4, 61.9 tena cābhayavācaṃ dattvā citrakarṇa iti nāma kṛtvā sthāpitaḥ /
Hitop, 4, 61.14 vyāghra uvāca svāminābhayavācaṃ dattvānugṛhīto 'yaṃ tat katham evaṃ sambhavati /
Hitop, 4, 63.9 abravīc cābhayavācaṃ dattvā dhṛto 'yam asmābhiḥ /
Hitop, 4, 63.12 yathā vadantīha mahāpradānaṃ sarveṣu dāneṣv abhayapradānam //
Kathāsaritsāgara
KSS, 1, 3, 30.2 sa rājā svamate kāntaṃ prāṇināṃ cābhayaṃ dadau //
KSS, 1, 5, 91.2 ityālocya sa rājānamabravīdyācitābhayaḥ //
KSS, 1, 7, 88.2 dātā dhīraḥ śibirnāma sarvasattvābhayapradaḥ //
KSS, 1, 7, 99.1 abhayaṃ dehi sādyaiva snuṣā te hāritā niśi /
KSS, 3, 5, 91.2 pātālābhayayācñārthaṃ nāgarājam ivodgatam //
KSS, 3, 6, 52.2 tena pṛṣṭā kṣaṇād evam avocad yācitābhayā //
KSS, 6, 1, 23.1 kiṃca darśanam etat tvaṃ sarvasattvābhayapradam /
KSS, 6, 1, 24.2 bhūteṣvabhayadānena nānyā copakṛtir mama //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 11.1 nṛṇāmabhayadā yasmādabhayā tatprakīrtitā /
Mukundamālā
MukMā, 1, 16.1 vātsalyādabhayapradānasamayādārtārtinirvāpaṇādaudāryādaghaśoṣaṇādagaṇitaśreyaḥpadaprāpaṇāt /
Rasaratnasamuccaya
RRS, 6, 23.2 akṣamālāṅkuśaṃ dakṣe vāme pāśābhayaṃ śubham /
Rasaratnākara
RRĀ, V.kh., 1, 35.1 akṣamālāṅkuśaṃ dakṣe vāme pāśābhayaṃ śubham /
Rasārṇava
RArṇ, 2, 71.1 pāśābhaye ca vāmābhyāṃ candrārdhakṛtaśekharām /
Ratnadīpikā
Ratnadīpikā, 1, 40.2 putradaṃ pāvanaṃ pūjyaṃ śatrughnaṃ samare'bhayam //
Rājanighaṇṭu
RājNigh, 0, 2.1 karpūrakṣodagauraṃ dhṛtakapilajaṭaṃ trīkṣaṇaṃ candramauliṃ saudhaṃ kuṇḍaṃ sudhāṃśuṃ varayutam abhayaṃ doścatuṣke dadhānam /
RājNigh, 12, 150.2 mṛṇālam abhayaṃ vīraṃ vīraṇaṃ samagandhikam //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 14.2, 3.2 abhayaṃ sarvarogebhyo bhavatyāyuś ca śāśvatam //
Tantrāloka
TĀ, 8, 302.1 sarvābhayāḥ khaḍgadhārāvratāstattattvavedinaḥ /
Ānandakanda
ĀK, 1, 2, 49.1 ārogyaṃ divyamālāṃ ca hyabhayaṃ dvinavaiḥ karaiḥ /
ĀK, 1, 2, 51.2 pāśābhayaṃ ca bibhrāṇāṃ dakṣiṇetarahastayoḥ //
ĀK, 1, 2, 150.1 pāśāṅkuśekṣukodaṇḍapuṣpabāṇābhayapradām /
ĀK, 1, 2, 202.1 sarvaiśvaryapradaṃ dhyāyet śūlapātravarābhayam /
ĀK, 1, 3, 38.1 caturbhujaṃ śūlapātravaradābhayaśobhitam /
ĀK, 1, 3, 120.2 snānāsnānaṃ hānivṛddhī śuddhāśuddhaṃ bhayābhayam //
Agastīyaratnaparīkṣā
AgRPar, 1, 24.2 putradaḥ pavanaḥ pūjyaḥ śatrughnaḥ samarābhayaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 43.2 adya prabhṛti bhūtānāṃ svastyas tv abhayado 'smy aham //
Haribhaktivilāsa
HBhVil, 1, 107.3 bhūyāṃsaṃ śraddadhur viṣṇuṃ yataḥ śāntir yato 'bhayam //
HBhVil, 2, 251.1 karmaṇā manasā vācā bhīte cābhayadaḥ sadā /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 382.0 [... au1 letterausjhjh] yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi abhayaṃ naḥ paśubhyo namo rudrāya mīḍhuṣa iti dvābhyāṃ juhuyāt //
KaṭhĀ, 3, 4, 382.0 [... au1 letterausjhjh] yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi abhayaṃ naḥ paśubhyo namo rudrāya mīḍhuṣa iti dvābhyāṃ juhuyāt //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 137.1 atha sa puruṣaḥ kṣemasvastinā tān kumārakān nirgatān dṛṣṭvā abhayaprāptāniti viditvā ākāśe grāmacatvare upaviṣṭaḥ prītiprāmodyajāto nirupādāno vigatanīvaraṇo 'bhayaprāpto bhavet //
SDhPS, 3, 137.1 atha sa puruṣaḥ kṣemasvastinā tān kumārakān nirgatān dṛṣṭvā abhayaprāptāniti viditvā ākāśe grāmacatvare upaviṣṭaḥ prītiprāmodyajāto nirupādāno vigatanīvaraṇo 'bhayaprāpto bhavet //
SDhPS, 3, 200.1 tadyathāpi nāma śāriputra sa puruṣastān kumārakāṃstasmād ādīptādagārānnirdhāvitān dṛṣṭvā kṣemasvastibhyāṃ parimuktānabhayaprāptāniti viditvā ātmānaṃ ca mahādhanaṃ viditvā teṣāṃ dārakāṇāmekameva yānamudāramanuprayacchet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 36.2 vyāpinaṃ parameśānamastauṣamabhayapradam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 32.2 kṛpāṃ karoti sā yasmāllokānāmabhayapradā //
SkPur (Rkh), Revākhaṇḍa, 12, 9.2 duḥkhāturāṇām abhayaṃ dadāsi śiṣṭairanekairabhipūjitāsi //
SkPur (Rkh), Revākhaṇḍa, 13, 8.1 abhayaṃ dattamasmākaṃ siddhiścāpyacireṇa tu /
SkPur (Rkh), Revākhaṇḍa, 50, 25.1 udakaṃ cātra dānaṃ ca dadyād abhayam eva ca /
SkPur (Rkh), Revākhaṇḍa, 56, 120.2 yānaśayyāprado bhāryām aiśvaryam abhayapradaḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 31.2 duḥkhāturāṇāmabhayaṃ dadāsi śiṣṭair anekair abhipūjitāsi //
SkPur (Rkh), Revākhaṇḍa, 60, 78.2 vidyāśakaṭadānena sarveṣām abhayaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 133, 19.2 kṣāntadāntajitakrodhānsarvabhūtābhayapradān //
SkPur (Rkh), Revākhaṇḍa, 168, 12.2 sarvabhūtābhayaṃ dattvā cacāra paramaṃ vratam //
SkPur (Rkh), Revākhaṇḍa, 214, 3.2 trailokyasyābhayaṃ dattvā cacāra vipulaṃ tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 5.2 vedavidyāvratasnātaḥ sarvabhūtābhayapradaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 8.1 reṇukāsahitaḥ śrīmānsarvabhūtābhayapradaḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 3.2 rudradehasamudbhūtā sarvabhūtābhayapradā //
Sātvatatantra
SātT, 5, 8.2 asteyo 'saṃcayo maunam asaṅgam abhayaṃ dayā //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 62.1 devābhayakaro daityamohinī kāmarūpiṇī /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 136.2 dhṛtagovardhanagirir vrajalokābhayapradaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 5.0 kaṃ prapadye taṃ prapadye yat te prajāpate śaraṇaṃ chandas tat prapadye yāvat te viṣṇo veda tāvat te kariṣyāmi devena savitā prasūta ārtvijyam kariṣyāmi namo 'gnaye upadraṣṭre namo vāyava upaśrotre nama ādityāya anukhyātre juṣṭām adya devebhyo vācaṃ vadiṣyāmi śuśrūṣeṇyāṃ manuṣyebhyaḥ svadhāvatīṃ pitṛbhyaḥ pratiṣṭhāṃ viśvasmai bhūtāya praśāsta ātmanā prajayā paśubhiḥ prajāpatiṃ prapadye 'bhayaṃ no 'stu prājāpatyam anuvakṣyāmi vāg ārtvijyam kariṣyati vācaṃ prapadye bhūr bhuvaḥ svar iti japitvā //
ŚāṅkhŚS, 1, 14, 4.0 śaṃgayī jīradānū atrasnū apravede urugavyūtī abhayam kṛtāv ity avasāya //
ŚāṅkhŚS, 2, 9, 7.0 agan prāṇaḥ svargam lokaṃ jite jayāmy abhayaṃ me 'lokatāyā aputratāyā apaśutāyā iti yajamānaḥ pūrvām āhutim anuprāṇiti //
ŚāṅkhŚS, 2, 9, 8.0 āgann apāna ātmānaṃ vijite vijayāmy abhayaṃ me 'lokatāyā aputratāyā apaśutāyā ity uttarām anvavāniti //
ŚāṅkhŚS, 2, 13, 2.0 bhūr bhuvaḥ svaḥ suprajāḥ prajābhir bhūyāsaṃ supoṣaḥ poṣaiḥ suvīro vīrair abhayaṃ te 'bhayaṃ no 'stu manasā tvopatiṣṭhe lokam upaimi svaś cety āhavanīyam //
ŚāṅkhŚS, 2, 13, 2.0 bhūr bhuvaḥ svaḥ suprajāḥ prajābhir bhūyāsaṃ supoṣaḥ poṣaiḥ suvīro vīrair abhayaṃ te 'bhayaṃ no 'stu manasā tvopatiṣṭhe lokam upaimi svaś cety āhavanīyam //
ŚāṅkhŚS, 2, 13, 4.0 abhayaṃ te 'bhayaṃ no 'stu vācā tvopatiṣṭhe prajām upaimi paśūṃśceti gārhapatyam //
ŚāṅkhŚS, 2, 13, 4.0 abhayaṃ te 'bhayaṃ no 'stu vācā tvopatiṣṭhe prajām upaimi paśūṃśceti gārhapatyam //
ŚāṅkhŚS, 2, 13, 5.0 abhayaṃ te 'bhayaṃ no 'stu prāṇena tvopatiṣṭhe vyānam upaimyāyuś cety anvāhāryapacanam //
ŚāṅkhŚS, 2, 13, 5.0 abhayaṃ te 'bhayaṃ no 'stu prāṇena tvopatiṣṭhe vyānam upaimyāyuś cety anvāhāryapacanam //
ŚāṅkhŚS, 2, 13, 6.0 abhayaṃ vo 'bhayaṃ no 'stu kāmena va upatiṣṭhe vittim upaimi bhūtiṃ ceti sarvān //
ŚāṅkhŚS, 2, 13, 6.0 abhayaṃ vo 'bhayaṃ no 'stu kāmena va upatiṣṭhe vittim upaimi bhūtiṃ ceti sarvān //
ŚāṅkhŚS, 2, 14, 1.0 pravatsyann agnīn samīkṣate 'bhayaṃ vo 'bhayaṃ no 'stv iti //
ŚāṅkhŚS, 2, 14, 1.0 pravatsyann agnīn samīkṣate 'bhayaṃ vo 'bhayaṃ no 'stv iti //
ŚāṅkhŚS, 4, 13, 1.9 ātmasani prajāsany abhayasani paśusani lokasani /
ŚāṅkhŚS, 4, 16, 5.2 paraitu mṛtyur amṛtaṃ ma ā gād vaivasvato no 'bhayam kṛṇotu /