Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Mahābhārata
Manusmṛti
Liṅgapurāṇa
Bhāgavatapurāṇa

Aitareyabrāhmaṇa
AB, 6, 22, 3.0 abhayasya rūpam abhayam iva hi yann icchati //
AB, 8, 27, 8.4 devā rāṣṭrasya guptyā abhayasyāvaruddhyai //
Atharvaveda (Paippalāda)
AVP, 1, 27, 3.1 pañca devā abhayasyeśata indras tvaṣṭā varuṇo mitro agniḥ /
Kauṣītakibrāhmaṇa
KauṣB, 4, 3, 16.0 tad abhayasya rūpam //
Kaṭhopaniṣad
KaṭhUp, 2, 11.1 kāmasya āptiṃ jagataḥ pratiṣṭhāṃ krator anantyam abhayasya pāram /
Mahābhārata
MBh, 3, 142, 13.2 ṛjumārgaprapannasya śarmadātābhayasya ca //
MBh, 3, 142, 15.2 dātābhayasya bībhatsur amitātmā mahābalaḥ //
MBh, 12, 73, 25.1 abhayasyaiva yo dātā tasyaiva sumahat phalam /
MBh, 12, 254, 33.1 dānaṃ bhūtābhayasyāhuḥ sarvadānebhya uttamam /
Manusmṛti
ManuS, 8, 303.1 abhayasya hi yo dātā sa pūjyaḥ satataṃ nṛpaḥ /
Liṅgapurāṇa
LiPur, 2, 13, 34.2 sarvopakārakaraṇaṃ pradānamabhayasya ca //
Bhāgavatapurāṇa
BhāgPur, 2, 6, 17.1 so 'mṛtasyābhayasyeśo martyam annaṃ yadatyagāt /