Occurrences

Aṣṭasāhasrikā
Lalitavistara
Divyāvadāna
Saddharmapuṇḍarīkasūtra

Aṣṭasāhasrikā
ASāh, 3, 27.1 yatra khalu punaḥ kauśika kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayiṣyati pūjayiṣyati tatra kauśika ye keciccāturmahārājakāyikeṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatra āgantavyaṃ maṃsyante /
ASāh, 6, 14.1 atha khalu cāturmahārājakāyikānāṃ devaputrāṇāṃ viṃśatisahasrāṇi prāñjalīni namasyanti bhagavantametadavocan mahāpariṇāmo 'yaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yaduta prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ sarvajñatāyai yatra hi nāma teṣām aupalambhikānāṃ bodhisattvānāṃ tāvantaṃ dānamayaṃ puṇyābhisaṃskāramabhibhavati /
Lalitavistara
LalVis, 5, 75.3 cāturmahārājakāyikebhyo devebhyaścaturaśītyapsaraḥśatasahasrāṇyevaṃ trayatriṃśato yāmebhyastuṣitebhyo nirmāṇaratibhyaḥ paranirmitavaśavartibhyo devebhyaścaturaśītyapsaraḥśatasahasrāṇi nānātūryasaṃgītivāditena yena bodhisattvastenopasaṃkrāman bodhisattvasya pūjākarmaṇe //
LalVis, 6, 38.1 atha khalu tasyāṃ devaparṣadi keṣāṃciddevaputrāṇāmetadabhavad ye 'pi tāvaccāturmahārājakāyikā devāste 'pi tāvanmanuṣyāśrayagatatvena nirvidyāpakramanti /
Divyāvadāna
Divyāv, 11, 41.1 yā upariṣṭādgacchanti tāścāturmahārājakāyikān devāṃstrāyastriṃśān yāmāṃstuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñ śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānabṛhānatapān sudṛśān sudarśanānakaniṣṭhaparyantān devān gatvā anityaṃ duḥkhaṃ śūnyamanātmetyudghoṣayanti //
Divyāv, 14, 17.1 cāturmahārājakāyikān devāṃstrāyastriṃśāṃścāvalokayitumārabdhaḥ //
Divyāv, 16, 18.0 vihvalavadanau chidyamāneṣu marmasu mucyamāneṣu saṃdhiṣu namo buddhāya namo dharmāya namaḥ saṃghāyetyuktvā kālagatau cāturmahārājakāyikeṣu deveṣūpapannau //
Divyāv, 16, 26.0 tau buddhadharmasaṃghāvalambanayā smṛtyā kālagatau cāturmahārājakāyikeṣu deveṣūpapannau //
Divyāv, 16, 32.0 tayorbhadanta kā gatiḥ kopapattiḥ ko 'bhisamparāyo bhagavānāha tau bhikṣavaḥ śukaśāvakau tasya śaraṇagamanasya vipākena ṣaṭtriṃśatkṛtvaścāturmahārājakāyikeṣu deveṣūpapatsyete ṣaṭtriṃśatkṛtvastrāyastriṃśeṣu yāmeṣu tuṣiteṣu nirmāṇaratiṣu paranirmitavaśavartiṣu deveṣūpapatsyete //
Divyāv, 19, 71.1 yā upariṣṭādgacchanti tāścāturmahārājakāyikān devāṃstrāyastriṃśān yāmāṃstuṣitānnirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhānapramāṇaśubhāñ śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānatapān sudṛśān sudarśanānakaniṣṭhān devān gatvā duḥkhaṃ śūnyam anātmetyudghoṣayanti //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 38.1 cāturmahārājakāyikāśca devaputrā divyāṃ devadundubhimabhipravādayāmāsuḥ //
SDhPS, 11, 4.0 chatrāvalī cāsya yāvaccāturmahārājakāyikadevabhavanāni samucchritābhūt saptaratnamayī tadyathā suvarṇasya rūpyasya vaiḍūryasya musāragalvasyāśmagarbhasya lohitamukteḥ karketanasya //