Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Laṅkāvatārasūtra
Liṅgapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Tantrāloka
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 9, 58.1 kecitsvabhāvāditi varṇayanti śubhāśubhaṃ caiva bhavābhavau ca /
Mahābhārata
MBh, 3, 30, 1.3 iti viddhi mahāprājñe krodhamūlau bhavābhavau //
MBh, 3, 30, 30.2 tasmānmanyur vināśāya prajānām abhavāya ca //
MBh, 3, 148, 9.3 dharmakāmārthabhāvāṃś ca varṣma vīryaṃ bhavābhavau //
MBh, 3, 198, 35.3 pārthivānām adharmatvāt prajānām abhavaḥ sadā //
MBh, 3, 279, 10.2 sukhaṃ ca duḥkhaṃ ca bhavābhavātmakaṃ yadā vijānāti sutāham eva ca /
MBh, 5, 36, 45.1 sukhaṃ ca duḥkhaṃ ca bhavābhavau ca lābhālābhau maraṇaṃ jīvitaṃ ca /
MBh, 5, 39, 1.2 anīśvaro 'yaṃ puruṣo bhavābhave sūtraprotā dārumayīva yoṣā /
MBh, 12, 26, 31.1 sukhaṃ ca duḥkhaṃ ca bhavābhavau ca lābhālābhau maraṇaṃ jīvitaṃ ca /
MBh, 12, 137, 51.2 yadi kālena niryāṇaṃ sukhaduḥkhe bhavābhavau //
MBh, 12, 197, 1.3 jñānam indriyasaṃyuktaṃ tadvat pretya bhavābhavau //
MBh, 12, 212, 1.3 punar evānupapraccha sāmparāye bhavābhavau //
MBh, 12, 219, 2.2 bhavābhavajñaṃ bhūtānām ityuvāca puraṃdaraḥ //
MBh, 12, 220, 73.1 nāśaṃ vināśam aiśvaryaṃ sukhaduḥkhe bhavābhavau /
MBh, 12, 220, 83.1 lābhālābhau sukhaṃ duḥkhaṃ kāmakrodhau bhavābhavau /
MBh, 12, 221, 94.1 tvayā kurūṇāṃ vara yat pracoditaṃ bhavābhavasyeha paraṃ nidarśanam /
MBh, 12, 233, 11.1 karmaṇaḥ phalam āpnoti sukhaduḥkhe bhavābhavau /
MBh, 12, 242, 23.2 abhavapratipattyartham etad vartma vidhīyate //
MBh, 12, 292, 48.1 abhavo bhavam ātmānam abhayo bhayam ātmanaḥ /
Rāmāyaṇa
Rām, Ay, 19, 20.1 sukhaduḥkhe bhayakrodhau lābhālābhau bhavābhavau /
Rām, Ay, 71, 23.2 śrāvayāmāsa tattvajñaḥ sarvabhūtabhavābhavau //
Rām, Ay, 98, 45.1 na tvām evaṃ guṇair yuktaṃ prabhavābhavakovidam /
Rām, Ār, 60, 39.2 adyaiva sarvabhūtānāṃ rakṣasām abhavāya ca /
Rām, Ār, 61, 1.2 lokānām abhave yuktaṃ saṃvartakam ivānalam //
Kirātārjunīya
Kir, 12, 30.2 prāptum abhavam abhivāñchati vā vayam asya no viṣahituṃ kṣamā rucaḥ //
Kir, 18, 27.2 rāgiṇāpi vihitā tava bhaktyā saṃsmṛtir bhava bhavaty abhavāya //
Laṅkāvatārasūtra
LAS, 2, 68.2 jñānaṃ jñeyo gamaṃ prāptiḥ sattvānāṃ ca bhavābhavam //
Liṅgapurāṇa
LiPur, 1, 16, 10.1 abhave ca bhave tubhyaṃ tathā nātibhave namaḥ /
Viṣṇupurāṇa
ViPur, 4, 2, 89.2 mamācalaṃ cittam apetadoṣaṃ sadāstu viṣṇāvabhavāya bhūyaḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 74.1 prayatna ākṛtir varṇaḥ svaradveṣau bhavābhavau /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 17.1 sautye vṛtaḥ kumatinātmada īśvaro me yatpādapadmam abhavāya bhajanti bhavyāḥ /
BhāgPur, 3, 4, 16.1 karmāṇy anīhasya bhavo 'bhavasya te durgāśrayo 'thāribhayāt palāyanam /
BhāgPur, 3, 18, 4.1 tvaṃ naḥ sapatnair abhavāya kiṃ bhṛto yo māyayā hanty asurān parokṣajit /
BhāgPur, 3, 28, 23.2 ūrvor nidhāya karapallavarociṣā yat saṃlālitaṃ hṛdi vibhor abhavasya kuryāt //
BhāgPur, 4, 3, 12.1 paśya prayāntīr abhavānyayoṣito 'py alaṃkṛtāḥ kāntasakhā varūthaśaḥ /
BhāgPur, 4, 12, 6.1 bhajasva bhajanīyāṅghrimabhavāya bhavacchidam /
BhāgPur, 10, 2, 39.1 na te 'bhavasyeśa bhavasya kāraṇaṃ vinā vinodaṃ bata tarkayāmahe /
BhāgPur, 11, 20, 14.1 etad vidvān purā mṛtyor abhavāya ghaṭeta saḥ /
Bhāratamañjarī
BhāMañj, 6, 119.1 sarvaṃ sarvagataṃ yajñaṃ vedyaṃ bījaṃ bhavābhavam /
BhāMañj, 7, 803.1 kṣapitadinakarākṣaṃ dakṣadīkṣāvighātaṃ bhavamabhavamabhedaṃ svacchabhāvopalabhyam /
BhāMañj, 13, 111.1 dṛṣṭvā jagati jantūnāṃ kāle kāle bhavābhavam /
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 13, 1224.2 svakarmamudrito lokaḥ prāpnotyeva bhavābhavam //
Garuḍapurāṇa
GarPur, 1, 48, 89.1 mūrdhābhava tathā mūrdhni ālagnāddhomamācaret /
Tantrāloka
TĀ, 8, 352.2 māyādiravīcyanto bhavastvanantādirucyate 'pyabhavaḥ //
TĀ, 8, 354.1 iṣṭā ca tannivṛttirhyabhavastvadhare na bhūyate yasmāt /
Rasakāmadhenu
RKDh, 1, 1, 231.1 ratnapuṣpābhavaṃ tailaṃ kuḍave dve jalena vai /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 33.2 prayatna ākṛtirvarṇaḥ svaradveṣau bhavābhavau //