Occurrences
Aitareyabrāhmaṇa
AB, 1, 29, 3.0 pretāṃ yajñasya śaṃbhuveti tṛcaṃ dyāvāpṛthivīyam anvāha //
AB, 1, 29, 4.0 tad āhur yaddhavirdhānābhyām prohyamāṇābhyām anu vācāhātha kasmāt tṛcaṃ dyāvāpṛthivīyam anvāheti dyāvāpṛthivī vai devānāṃ havirdhāne āstāṃ te u evādyāpi havirdhāne te hīdam antareṇa sarvaṃ havir yadidaṃ kiṃca tasmāt tṛcaṃ dyāvāpṛthivīyam anvāha //
AB, 1, 29, 4.0 tad āhur yaddhavirdhānābhyām prohyamāṇābhyām anu vācāhātha kasmāt tṛcaṃ dyāvāpṛthivīyam anvāheti dyāvāpṛthivī vai devānāṃ havirdhāne āstāṃ te u evādyāpi havirdhāne te hīdam antareṇa sarvaṃ havir yadidaṃ kiṃca tasmāt tṛcaṃ dyāvāpṛthivīyam anvāha //
AB, 3, 29, 7.0 dyāvāpṛthivīyaṃ śaṃsati dyāvāpṛthivī vai pratiṣṭhe iyam eveha pratiṣṭhāsāv amutra tad yad dyāvāpṛthivīyaṃ śaṃsati pratiṣṭhayor evainaṃ tat pratiṣṭhāpayati //
AB, 3, 29, 7.0 dyāvāpṛthivīyaṃ śaṃsati dyāvāpṛthivī vai pratiṣṭhe iyam eveha pratiṣṭhāsāv amutra tad yad dyāvāpṛthivīyaṃ śaṃsati pratiṣṭhayor evainaṃ tat pratiṣṭhāpayati //
AB, 4, 30, 5.0 pra dyāvā yajñaiḥ pṛthivī ṛtāvṛdheti dyāvāpṛthivīyam preti prathame 'hani prathamasyāhno rūpam //
AB, 4, 32, 4.0 te hi dyāvāpṛthivī viśvaśambhuveti dyāvāpṛthivīyaṃ sujanmanī dhiṣaṇe antar īyata ity antarvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 2, 9.0 ghṛtena dyāvāpṛthivī abhīvṛte iti dyāvāpṛthivīyaṃ ghṛtaśriyā ghṛtapṛcā ghṛtāvṛdheti punarāvṛttam punarninṛttaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 5, 8.0 pra dyāvā yajñaiḥ pṛthivī namobhir iti dyāvāpṛthivīyam preti caturthe 'hani caturthasyāhno rūpam //
AB, 5, 8, 8.0 mahī dyāvāpṛthivī iha jyeṣṭhe iti dyāvāpṛthivīyaṃ ruvaddhokṣeti paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 13, 10.0 katarā pūrvā katarāparāyor iti dyāvāpṛthivīyaṃ samānodarkaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 17, 8.0 pretāṃ yajñasya śambhuveti dyāvāpṛthivīyam preti saptame 'hani saptamasyāhno rūpam //
AB, 5, 19, 10.0 mahī dyauḥ pṛthivī ca na iti dyāvāpṛthivīyam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 21, 11.0 pra vām mahi dyavī abhīti dyāvāpṛthivīyaṃ śucī upa praśastaya iti śucivan navame 'hani navamasyāhno rūpam //
AB, 5, 26, 6.0 raudraṃ gavi sad vāyavyam upāvasṛṣṭam āśvinaṃ duhyamānaṃ saumyaṃ dugdhaṃ vāruṇam adhiśritam pauṣṇaṃ samudantam mārutaṃ viṣyandamānaṃ vaiśvadevam binduman maitraṃ śarogṛhītaṃ dyāvāpṛthivīyam udvāsitaṃ sāvitram prakrāntaṃ vaiṣṇavaṃ hriyamāṇam bārhaspatyam upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam //