Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Śāṅkhāyanāraṇyaka

Aitareya-Āraṇyaka
AĀ, 1, 5, 3, 4.0 katarā pūrvā katarāparāyor iti dyāvāpṛthivīyaṃ samānodarkaṃ samānodarkaṃ vā etad ahar etasyāhno rūpam //
Aitareyabrāhmaṇa
AB, 4, 30, 5.0 pra dyāvā yajñaiḥ pṛthivī ṛtāvṛdheti dyāvāpṛthivīyam preti prathame 'hani prathamasyāhno rūpam //
AB, 4, 32, 4.0 te hi dyāvāpṛthivī viśvaśambhuveti dyāvāpṛthivīyaṃ sujanmanī dhiṣaṇe antar īyata ity antarvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 2, 9.0 ghṛtena dyāvāpṛthivī abhīvṛte iti dyāvāpṛthivīyaṃ ghṛtaśriyā ghṛtapṛcā ghṛtāvṛdheti punarāvṛttam punarninṛttaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 5, 8.0 pra dyāvā yajñaiḥ pṛthivī namobhir iti dyāvāpṛthivīyam preti caturthe 'hani caturthasyāhno rūpam //
AB, 5, 8, 8.0 mahī dyāvāpṛthivī iha jyeṣṭhe iti dyāvāpṛthivīyaṃ ruvaddhokṣeti paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 13, 10.0 katarā pūrvā katarāparāyor iti dyāvāpṛthivīyaṃ samānodarkaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 17, 8.0 pretāṃ yajñasya śambhuveti dyāvāpṛthivīyam preti saptame 'hani saptamasyāhno rūpam //
AB, 5, 19, 10.0 mahī dyauḥ pṛthivī ca na iti dyāvāpṛthivīyam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 21, 11.0 pra vām mahi dyavī abhīti dyāvāpṛthivīyaṃ śucī upa praśastaya iti śucivan navame 'hani navamasyāhno rūpam //
AB, 5, 26, 6.0 raudraṃ gavi sad vāyavyam upāvasṛṣṭam āśvinaṃ duhyamānaṃ saumyaṃ dugdhaṃ vāruṇam adhiśritam pauṣṇaṃ samudantam mārutaṃ viṣyandamānaṃ vaiśvadevam binduman maitraṃ śarogṛhītaṃ dyāvāpṛthivīyam udvāsitaṃ sāvitram prakrāntaṃ vaiṣṇavaṃ hriyamāṇam bārhaspatyam upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 10, 16.0 dyāvāpṛthivīyaṃ prahriyamāṇam //
Pañcaviṃśabrāhmaṇa
PB, 14, 2, 4.0 pra vo mitrāya gāyateti dyāvāpṛthivīyaṃ maitrāvaruṇaṃ dyāvāpṛthivī vai mitrāvaruṇayoḥ priyaṃ dhāma priyeṇaivainau tad dhāmnā parokṣam upaśikṣati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 18, 9.0 te hi dyāvāpṛthivī viśvaśaṃbhuveti dyāvāpṛthivīyam //