Occurrences

Mūlamadhyamakārikāḥ

Mūlamadhyamakārikāḥ
MMadhKār, 1, 14.2 saṃvidyate phalābhāvāt pratyayāpratyayāḥ kutaḥ //
MMadhKār, 3, 7.1 draṣṭavyadarśanābhāvād vijñānādicatuṣṭayam /
MMadhKār, 5, 6.1 avidyamāne bhāve ca kasyābhāvo bhaviṣyati /
MMadhKār, 5, 6.2 bhāvābhāvavidharmā ca bhāvābhāvāvavaiti kaḥ //
MMadhKār, 5, 6.2 bhāvābhāvavidharmā ca bhāvābhāvāvavaiti kaḥ //
MMadhKār, 5, 7.1 tasmānna bhāvo nābhāvo na lakṣyaṃ nāpi lakṣaṇam /
MMadhKār, 7, 30.2 ekatve na hi bhāvaśca nābhāvaścopapadyate //
MMadhKār, 8, 4.2 tadabhāve kriyā kartā kāraṇaṃ ca na vidyate //
MMadhKār, 25, 7.1 bhāvo yadi na nirvāṇam abhāvaḥ kiṃ bhaviṣyati /
MMadhKār, 25, 7.2 nirvāṇaṃ yatra bhāvo na nābhāvastatra vidyate //
MMadhKār, 25, 8.1 yadyabhāvaśca nirvāṇam anupādāya tat katham /
MMadhKār, 25, 8.2 nirvāṇaṃ na hyabhāvo 'sti yo 'nupādāya vidyate //
MMadhKār, 25, 10.2 tasmānna bhāvo nābhāvo nirvāṇam iti yujyate //
MMadhKār, 25, 11.1 bhaved abhāvo bhāvaśca nirvāṇam ubhayaṃ yadi /
MMadhKār, 25, 11.2 bhaved abhāvo bhāvaśca mokṣastacca na yujyate //
MMadhKār, 25, 12.1 bhaved abhāvo bhāvaśca nirvāṇam ubhayaṃ yadi /
MMadhKār, 25, 13.1 bhaved abhāvo bhāvaśca nirvāṇam ubhayaṃ katham /
MMadhKār, 25, 13.2 asaṃskṛtaṃ hi nirvāṇaṃ bhāvābhāvau ca saṃskṛtau //
MMadhKār, 25, 14.1 bhaved abhāvo bhāvaśca nirvāṇa ubhayaṃ katham /
MMadhKār, 25, 14.2 tayor abhāvo hyekatra prakāśatamasor iva //
MMadhKār, 25, 15.1 naivābhāvo naiva bhāvo nirvāṇam iti yāñjanā /
MMadhKār, 25, 15.2 abhāve caiva bhāve ca sā siddhe sati sidhyati //
MMadhKār, 25, 16.1 naivābhāvo naiva bhāvo nirvāṇaṃ yadi vidyate /
MMadhKār, 25, 16.2 naivābhāvo naiva bhāva iti kena tad ajyate //