Occurrences

Tantrasāra

Tantrasāra
TantraS, 1, 19.0 tatra iha svabhāva eva paramopādeyaḥ sa ca sarvabhāvānāṃ prakāśarūpa eva aprakāśasya svabhāvatānupapatteḥ sa ca nānekaḥ prakāśasya taditarasvabhāvānupraveśāyoge svabhāvabhedābhāvāt deśakālāv api ca asya na bhedakau tayor api tatprakāśasvabhāvatvāt iti eka eva prakāśaḥ sa eva ca saṃvit arthaprakāśarūpā hi saṃvit iti sarveṣām atra avivāda eva //
TantraS, 2, 3.0 atra ca tarka eva yogāṅgam iti kathaṃ vivecayati iti cet ucyate yo 'yaṃ parameśvaraḥ svaprakāśarūpaḥ svātmā tatra kim upāyena kriyate na svarūpalābho nityatvāt na jñaptiḥ svayaṃprakāśamānatvāt nāvaraṇavigamaḥ āvaraṇasya kasyacid api asaṃbhavāt na tadanupraveśaḥ anupraveṣṭuḥ vyatiriktasya abhāvāt //
TantraS, 3, 3.0 nāpi gandhasparśau mukhyau guṇinaḥ tatra abhāve tayor ayogāt kāryaparamparānārambhāt ca //
TantraS, 4, 4.0 sa ca ayaṃ māyāndhānāṃ na utpadyate sattarkādīnām abhāvāt //
TantraS, 6, 70.0 evam ekasmin samānamaruti varṣadvayaṃ śvāsapraśvāsayogābhāvāt //
TantraS, 8, 51.0 tṛptasya ca annādau avairāgyābhāve 'pi antaḥstharāgānapāyāt //
TantraS, 8, 62.0 yatra sukhaṃ bhogyarūpaprakāśaḥ sattvam duḥkhaṃ prakāśāprakāśāndolanātmakam ata eva kriyārūpaṃ rajaḥ mohaḥ prakāśābhāvarūpas tamaḥ //
TantraS, 8, 86.0 śabdatanmātraṃ kṣubhitaṃ vāyuḥ śabdas tu asya nabhasā virahābhāvāt //
TantraS, 9, 35.0 atha ekasmin pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṃ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti tatra ādyā tuṭir avibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśakaṃ tanmadhyāt ādyaṃ ṣaṭkaṃ nirvikalpasvabhāvaṃ vikalpācchādakaṃ ṣaṭtvaṃ ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā sā ca iyaṃ sphuṭakriyārūpatvāt tuṭidvayātmikā spandanasya ekakṣaṇarūpatvābhāvāt unmiṣitatā svakāryakartṛtvaṃ ca ity evam ācchādanīyavikalpapāñcavidhyāt svarūpāc ca ṣaṭ kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya dhvaṃsamānatā dhvaṃso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ //
TantraS, 11, 3.0 tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṃsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṃ samyak jñānodaya eva vikṛta iti vācyam karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya anyonyāśrayatā vaiyarthyaṃ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṃ tataḥ śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṃ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve yadi śaktiḥ patet tarhi sā bhogapradāt kiṃ bibhiyāt //
TantraS, 11, 22.0 nanu so 'pi abruvan viparītaṃ vā bruvan kiṃ na tyājyaḥ naiva iti brūmaḥ tasya hi pūrṇajñānatvāt eva rāgādyabhāva iti avacanādikaṃ śiṣyagatenaiva kenacit ayogyatvānāśvastatvādinā nimittena syāt iti tadupāsane yatanīyaṃ śiṣyeṇa na tattyāge //
TantraS, Viṃśam āhnikam, 36.0 tatra ādhāre viśvamayaṃ pātraṃ sthāpayitvā devatācakraṃ tarpayitvā svātmānaṃ vanditena tena tarpayet pātrābhāve bhadraṃ vellitaśuktiḥ vā dakṣahastena pātrākāraṃ bhadraṃ dvābhyām uparigatadakṣiṇābhyāṃ niḥsaṃdhīkṛtābhyām vellitaśuktiḥ patadbhiḥ bindubhiḥ vetālaguhyakāḥ saṃtuṣyanti dhārayā bhairavaḥ atra praveśo na kasyacit deyaḥ pramādāt praviṣṭasya vicāraṃ na kuryāt kṛtvā punar dviguṇaṃ cakrayāgaṃ kuryāt tato 'vadaṃśān bhojanādīn ca agre yatheṣṭaṃ vikīryeta guptagṛhe vā saṃketābhidhānavarjaṃ devatāśabdena sarvān yojayet iti vīrasaṃkarayāgaḥ //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //