Occurrences

Bodhicaryāvatāra
Saṃvitsiddhi
Vaiśeṣikasūtravṛtti
Mṛgendraṭīkā
Rasendracintāmaṇi
Spandakārikānirṇaya
Śivasūtravārtika
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Tarkasaṃgraha

Bodhicaryāvatāra
BoCA, 9, 29.1 vastvāśrayeṇābhāvasya kriyāvattvaṃ kathaṃ bhavet /
BoCA, 9, 147.1 nābhāvasya vikāro'sti hetukoṭiśatairapi /
Saṃvitsiddhi
SaṃSi, 1, 84.1 svasmin sati viruddhatvād abhāvasyānavasthiteḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 2, 1.0 apāṃ tejasā saṃyoge sati vilakṣaṇasparśānutpattirauṣṇyābhāvasya liṅgam ayāvad dravyabhāvitvaṃ ca salile auṣṇyasya //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 20.0 na cāyam akṛṣṭajātaiḥ śālyādibhir vanadrumādibhir vānaikāntikaḥ teṣu kartrabhāvasyāniścayāt teṣāṃ ca pakṣībhūtatvāt //
Rasendracintāmaṇi
RCint, 1, 9.2 abhāvasyānyatvāt //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 5.2, 8.0 mūḍhabhāvo mūḍhatvaṃ śūnyarūpatāpi yatra nāsti so 'pi hi na prathate kathamasti prathate cet tarhi prathātmakatvān nāsau kaścit prathaivāsti na ca prathāyāḥ kadācidbhāvo bhavati tadabhāve prathābhāvasyāpyasiddheḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 2.0 ityādyuktyā śrutyantavidādyabhimato 'bhāvo bhāvyatāṃ naiti bhāvanāyā bhāvyavastuviṣayatvād abhāvasya na kiṃcittvād bhāvyamānatāyāṃ vā kiṃcittve satyabhāvatvābhāvāt kiṃca bhāvakasyāpi yatrābhāvaḥ sa viśvocchedaḥ kathaṃ bhāvanīyaḥ bhāvakābhyupagame tu na viśvocchedo bhāvakasyāvaśiṣyamāṇatvād iti na viśvābhāva eva tattvam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 13.1, 15.0 svāpasyaitadabhāvasya śūnyasyāpi ca darśanam //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 5.1, 2.0 pūrvasmin sūtre vāhyatantre yat kiṃcid avacchedenādhikārikatvaṃ nirūpitam asmin sūtre tu prayojakasya sākalyena narmapravṛttinimittasyābhāve jāyamāne sati prayojyavyāpāre 'pi atyantābhāvasya vidhānaṃ nirvyavasāyenaiva prāptaṃ bhavati kiṃcid viśeṣavidhānaṃ yatra nopalabhyata iti bhāvaḥ //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 38.8 abhāvapratyakṣe viśeṣaṇaviśeṣyabhāvaḥ sannikarṣo ghaṭābhāvavad bhṛtalam ity atra cakṣuḥsaṃyukte bhūtale ghaṭābhāvasya viśeṣaṇatvāt /