Occurrences

Atharvaveda (Śaunaka)
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Ṛgveda
Ṛgvedakhilāni

Atharvaveda (Śaunaka)
AVŚ, 18, 1, 14.2 asaṃyad etan manaso hṛdo me bhrātā svasuḥ śayane yacchayīya //
Taittirīyasaṃhitā
TS, 5, 2, 10, 57.1 tat saṃyatāṃ saṃyattvam //
TS, 5, 2, 10, 57.1 tat saṃyatāṃ saṃyattvam //
Vārāhaśrautasūtra
VārŚS, 2, 1, 7, 20.1 āyuṣe prāṇaḥ saṃtataḥ prāṇāpānaṃ saṃtanv iti pañcāśataṃ saṃyato daśabhiḥ paryāyaiḥ pañca pañcaikena //
VārŚS, 2, 1, 8, 1.1 saṃyac ca pracetāś cāgneḥ somasya sūryasya te te 'dhipatayas te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
Ṛgveda
ṚV, 2, 2, 2.2 diva ived aratir mānuṣā yugā kṣapo bhāsi puruvāra saṃyataḥ //
ṚV, 2, 4, 8.2 asme agne saṃyadvīram bṛhantaṃ kṣumantaṃ vājaṃ svapatyaṃ rayiṃ dāḥ //
ṚV, 5, 34, 9.2 tasmā āpaḥ saṃyataḥ pīpayanta tasmin kṣatram amavat tveṣam astu //
ṚV, 7, 102, 3.2 iᄆāṃ naḥ saṃyataṃ karat //
ṚV, 8, 23, 10.1 acchā no aṅgirastamaṃ yajñāso yantu saṃyataḥ /
ṚV, 8, 100, 9.2 bharanty asmai saṃyataḥ puraḥprasravaṇā balim //
ṚV, 9, 62, 3.2 iᄆām asmabhyaṃ saṃyatam //
ṚV, 9, 65, 3.2 iṣe pavasva saṃyatam //
ṚV, 9, 72, 6.2 sam ī gāvo matayo yanti saṃyata ṛtasya yonā sadane punarbhuvaḥ //
ṚV, 9, 86, 18.1 ā naḥ soma saṃyatam pipyuṣīm iṣam indo pavasva pavamāno asridham /
ṚV, 9, 86, 47.1 pra te dhārā aty aṇvāni meṣyaḥ punānasya saṃyato yanti raṃhayaḥ /
Ṛgvedakhilāni
ṚVKh, 4, 1, 1.1 ā yasmin devavītaye putrāso yanto saṃyyataḥ /