Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 85.6 pāñcālān abhito jagmur yatra kautūhalānvitāḥ /
MBh, 1, 2, 86.3 bhrātṛbhiḥ sahitaḥ sarvaiḥ pāñcālān abhito yayau //
MBh, 1, 21, 6.1 sa sūryasyābhito yāti vainateyo vihaṃgamaḥ /
MBh, 1, 64, 18.1 mālinīm abhito rājan nadīṃ puṇyāṃ sukhodakām /
MBh, 1, 66, 8.2 prasthe himavato ramye mālinīm abhito nadīm /
MBh, 1, 94, 41.1 sa kadācid vanaṃ yāto yamunām abhito nadīm /
MBh, 1, 96, 53.62 sā tato dvādaśa samā bāhudāmabhito nadīm /
MBh, 1, 123, 68.2 jagāma gaṅgām abhito majjituṃ bharatarṣabha //
MBh, 1, 151, 1.35 sa gatvā dīrgham adhvānaṃ dakṣiṇām abhito diśam /
MBh, 1, 151, 1.38 ārdraiḥ śuṣkaiśca saṃkīrṇam abhito 'tha vanaspatim /
MBh, 1, 155, 5.1 abhitaḥ so 'tha kalmāṣīṃ gaṅgākūle paribhraman /
MBh, 1, 184, 9.1 agastyaśāstām abhito diśaṃ tu śirāṃsi teṣāṃ kurusattamānām /
MBh, 1, 209, 24.2 taṃ dṛṣṭvā pāṇḍavo rājan gokarṇam abhito 'gamat /
MBh, 1, 212, 9.2 vikrośan prādravat sarvo dvārakām abhitaḥ purīm //
MBh, 1, 212, 10.1 te samāsādya sahitāḥ sudharmām abhitaḥ sabhām /
MBh, 1, 224, 5.2 saṃtapyamānā abhito vāśamānābhidhāvatī //
MBh, 2, 3, 31.1 tāṃ sabhām abhito nityaṃ puṣpavanto mahādrumāḥ /
MBh, 2, 5, 77.2 abhitastvām upāsante rakṣaṇārtham ariṃdama //
MBh, 2, 25, 5.1 saro mānasam āsādya hāṭakān abhitaḥ prabhuḥ /
MBh, 2, 27, 5.2 unnāṭam abhito jigye kukṣimantaṃ ca parvatam /
MBh, 2, 27, 7.1 tataḥ supārśvam abhitastathā rājapatiṃ kratham /
MBh, 2, 28, 9.2 tatastair eva sahito narmadām abhito yayau //
MBh, 2, 29, 2.1 niryāya khāṇḍavaprasthāt pratīcīm abhito diśam /
MBh, 2, 48, 2.1 merumandarayor madhye śailodām abhito nadīm /
MBh, 2, 48, 8.2 vāriṣeṇasamudrānte lohityam abhitaśca ye /
MBh, 2, 48, 19.2 śailābhānnityamattāṃśca abhitaḥ kāmyakaṃ saraḥ //
MBh, 3, 51, 24.2 vidarbhān abhito jagmur yatra sarve mahīkṣitaḥ //
MBh, 3, 130, 17.1 jalāṃ copajalāṃ caiva yamunām abhito nadīm /
MBh, 3, 155, 3.2 kṛtoddeśaśca bībhatsuḥ pañcamīm abhitaḥ samām //
MBh, 3, 172, 15.2 abhitaḥ pāṇḍavāṃścitrair avacakre samantataḥ //
MBh, 3, 206, 8.2 abhitaś cāpi gantavyaṃ mayā svargaṃ dvijottama //
MBh, 3, 206, 13.2 kṣīṇadoṣam ahaṃ manye cābhitas tvāṃ narottama //
MBh, 3, 229, 1.3 jagāma ghoṣān abhitas tatra cakre niveśanam //
MBh, 3, 229, 15.1 kṛtvā niveśam abhitaḥ sarasas tasya kauravaḥ /
MBh, 3, 250, 7.2 manye tu teṣāṃ rathasattamānāṃ kālo 'bhitaḥ prāpta ihopayātum //
MBh, 3, 260, 4.3 vihitaṃ tatra yat kāryam abhitas tasya nigrahe //
MBh, 3, 279, 11.2 abhitaścāgataṃ premṇā pratyākhyātuṃ na mārhasi //
MBh, 3, 297, 27.2 kiṃ svid ādityam unnayati ke ca tasyābhitaś carāḥ /
MBh, 3, 297, 28.2 brahmādityam unnayati devās tasyābhitaś carāḥ /
MBh, 4, 5, 1.3 baddhagodhāṅgulitrāṇāḥ kālindīm abhito yayuḥ //
MBh, 4, 22, 10.2 jagmur udyamya te sarve śmaśānam abhitastadā //
MBh, 4, 36, 4.3 śmaśānam abhito gatvā āsasāda kurūn atha //
MBh, 5, 9, 25.1 abhitastatra takṣāṇaṃ ghaṭamānaṃ śacīpatiḥ /
MBh, 5, 62, 22.1 kuñjabhūtaṃ giriṃ sarvam abhito gandhamādanam /
MBh, 5, 188, 18.2 jyeṣṭhā kāśisutā rājan yamunām abhito nadīm //
MBh, 6, 2, 19.2 kahvāḥ prayānti madhyena dakṣiṇām abhito diśam //
MBh, 6, BhaGī 5, 26.2 abhito brahmanirvāṇaṃ vartate viditātmanām //
MBh, 6, 48, 9.1 eteṣu naravīreṣu cedimatsyeṣu cābhitaḥ /
MBh, 6, 73, 42.1 samabhyudīrṇāṃśca tavātmajāṃstathā niśāmya vīrān abhitaḥ sthitān raṇe /
MBh, 6, 114, 95.1 ityuktvā prasthitān haṃsān dakṣiṇām abhito diśam /
MBh, 7, 32, 15.2 āhvayann arjunaṃ saṃkhye dakṣiṇām abhito diśam //
MBh, 7, 65, 11.2 gajānīkam amitrāṇām abhito vyadhamaccharaiḥ //
MBh, 7, 88, 58.2 abhitastāñ śaraugheṇa klāntavāhān avārayat //
MBh, 7, 90, 20.2 kṛtavarmāṇam abhitaḥ prajajvāla sudāruṇā //
MBh, 7, 144, 30.2 anyonyam abhito rājan krūram āyodhanaṃ babhau //
MBh, 7, 155, 13.2 ya enam abhitastiṣṭhet kārttikeyam ivāhave //
MBh, 8, 8, 44.1 sa papāta hataḥ sāsir vyasuḥ svam abhito dvipam /
MBh, 8, 12, 48.2 nakṣatram abhito vyomni śukrāṅgirasayor iva //
MBh, 8, 31, 40.2 pravāty eṣa mahāvāyur abhitas tava vāhinīm /
MBh, 8, 36, 38.2 pitṛnāmāni ca raṇe gotranāmāni cābhitaḥ //
MBh, 8, 59, 41.2 mā bhaiṣṭety abravīt karṇo hy abhito mām iteti ca //
MBh, 8, 63, 29.1 tāv ubhau prajihīrṣetām indravṛtrāv ivābhitaḥ /
MBh, 8, 68, 21.2 prāṇān nirasyāśu mahīm atīyur mahoragā vāsam ivābhito 'straiḥ //
MBh, 9, 3, 27.2 saṃgrāmasyātighorasya vadhyatāṃ cābhito yudhi //
MBh, 9, 19, 19.1 śaraiśca vegaṃ sahasā nigṛhya tasyābhito 'bhyāpatato gajasya /
MBh, 10, 1, 3.1 senāniveśam abhito nātidūram avasthitāḥ /
MBh, 10, 7, 66.2 abhitaḥ śatruśibiraṃ yāntaṃ sākṣād iveśvaram //
MBh, 10, 13, 6.1 aśobhetāṃ mahātmānau dāśārham abhitaḥ sthitau /
MBh, 11, 22, 4.2 āvantyam abhito nāryo rudatyaḥ paryupāsate //
MBh, 11, 23, 8.1 śalyaṃ nipatitaṃ nāryaḥ parivāryābhitaḥ sthitāḥ /
MBh, 11, 25, 6.1 śayānam abhitaḥ śūraṃ kāliṅgaṃ madhusūdana /
MBh, 11, 27, 22.2 abhito ye sthitās tatra tasminn udakakarmaṇi //
MBh, 12, 54, 33.1 rājāno hataśiṣṭāstvāṃ rājann abhita āsate /
MBh, 12, 59, 3.2 niṣedur abhito bhīṣmaṃ parivārya samantataḥ //
MBh, 12, 69, 39.1 durgāṇāṃ cābhito rājā mūlacchedaṃ prakārayet /
MBh, 12, 102, 5.1 tathā yavanakāmbojā mathurām abhitaśca ye /
MBh, 12, 136, 20.2 vairantyam abhito jātastarur vyālamṛgākulaḥ //
MBh, 12, 136, 52.1 idaṃ hi nakulolūkaṃ pāpabuddhyabhitaḥ sthitam /
MBh, 12, 221, 11.1 abhitastūdayantaṃ tam arkam arkam ivāparam /
MBh, 12, 287, 32.1 yathā samudram abhitaḥ saṃsyūtāḥ sarito 'parāḥ /
MBh, 13, 20, 6.2 viśrāntaśca samutthāya kailāsam abhito yayau //
MBh, 13, 70, 4.2 idhmā darbhāḥ sumanasaḥ kalaśaścābhito jalam /
MBh, 13, 97, 18.3 atiṣṭhat sūryam abhito yato yāti tatomukhaḥ //
MBh, 14, 84, 12.1 turagasya vaśenātha surāṣṭrān abhito yayau /
MBh, 14, 86, 8.1 upasthitaśca kālo 'yam abhito vartate hayaḥ /
MBh, 14, 89, 16.2 abhito vartamānasya yathoccaiḥśravasastathā //
MBh, 15, 34, 3.1 pāṇḍavāstvabhito mātur dharaṇyāṃ suṣupustadā /
MBh, 15, 47, 11.2 gaṅgāṃ prajagmur abhito vāsasaikena saṃvṛtāḥ //
MBh, 16, 5, 20.2 jarāvidhyat pādatale tvarāvāṃs taṃ cābhitastajjighṛkṣur jagāma /