Occurrences

Kirātārjunīya

Kirātārjunīya
Kir, 2, 59.2 tanvantam iddham abhito gurum aṃśujālaṃ lakṣmīm uvāha sakalasya śaśāṅkamūrteḥ //
Kir, 5, 11.2 phaṇabhṛtām abhito vitataṃ tataṃ dayitaramyalatābakulaiḥ kulaiḥ //
Kir, 5, 14.1 grahavimānagaṇān abhito divaṃ jvalayatauṣadhijena kṛśānunā /
Kir, 6, 1.2 dhṛtasatpathas tripathagām abhitaḥ sa tam āruroha puruhūtasutaḥ //
Kir, 6, 16.1 sa tatāra saikatavatīr abhitaḥ śapharīparisphuritacārudṛśaḥ /
Kir, 6, 25.1 anukūlapātinam acaṇḍagatiṃ kiratā sugandhim abhitaḥ pavanam /
Kir, 7, 20.1 māhendraṃ nagam abhitaḥ kareṇuvaryāḥ paryantasthitajaladā divaḥ patantaḥ /
Kir, 8, 10.1 vidūrapātena bhidām upeyuṣaś cyutāḥ pravāhād abhitaḥ prasāriṇaḥ /
Kir, 10, 5.2 abhidadhur abhito muniṃ vadhūbhyaḥ samuditasādhvasaviklavaṃ ca cetaḥ //
Kir, 10, 44.1 nṛpasutam abhitaḥ samanmathāyāḥ parijanagātratirohitāṅgayaṣṭeḥ /
Kir, 11, 8.1 abhitas taṃ pṛthāsūnuḥ snehena paritastare /
Kir, 12, 8.1 japataḥ sadā japam upāṃśu vadanam abhito visāribhiḥ /
Kir, 17, 62.1 niḥśeṣaṃ śakalitavalkalāṅgasāraiḥ kurvadbhir bhuvam abhitaḥ kaṣāyacitrām /