Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 10, 11.0 mahī dyauḥ pṛthivī ca nas te hi dyāvāpṛthivī viśvaśambhuveti dyāvāpṛthivīye śaṃsati dyāvāpṛthivī vai pratiṣṭhe iyam eveha pratiṣṭhāsāv amutra tad yad dyāvāpṛthivīye śaṃsati pratiṣṭhayor evainaṃ tat pratiṣṭhāpayati //
AB, 4, 32, 4.0 te hi dyāvāpṛthivī viśvaśambhuveti dyāvāpṛthivīyaṃ sujanmanī dhiṣaṇe antar īyata ity antarvad dvitīye 'hani dvitīyasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 1, 1, 3.2 agniṃ ca viśvaśaṃbhuvam //
AVP, 4, 18, 7.1 satyo agniḥ satyā āpaḥ satyeme dyāvāpṛthivī viśvaśaṃbhuvau /
AVP, 4, 23, 6.2 śaṃbhūś ca mayobhūś corjasvāṃś ca payasvāṃś cāstṛtas tvābhi rakṣatu //
AVP, 4, 28, 2.0 ta ādityā ā gatā sarvatātaye bhūta devā vṛtratūryeṣu śaṃbhuvaḥ //
AVP, 5, 30, 6.2 sarvāḥ śaṃbhūr mayobhuvo vṛṣṭe śāpaṃ nadīr iveha sphātiṃ samāvahān //
Atharvaveda (Śaunaka)
AVŚ, 6, 47, 1.1 agniḥ prātaḥsavane pātv asmān vaiśvānaro viśvakṛd viśvaśaṃbhūḥ /
AVŚ, 10, 6, 15.2 tam rājā varuṇo maṇiṃ praty amuñcata śaṃbhuvam /
AVŚ, 10, 6, 17.2 tam imaṃ devatā maṇiṃ praty amuñcanta śambhuvam /
AVŚ, 14, 2, 26.1 sumaṅgalī prataraṇī gṛhāṇāṃ suśevā patye śvaśurāya śaṃbhūḥ /
Kauṣītakibrāhmaṇa
KauṣB, 9, 3, 8.0 pretāṃ yajñasya śambhuveti pravatīṃ pravartyamānābhyām anvāha //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 36, 1.1 agniḥ prātaḥ savanāt pātv asmān vaiśvānaro viśvaśrīr viśvaśaṃbhūḥ /
MS, 2, 8, 7, 4.6 śaṃbhūś chandaḥ /
MS, 2, 10, 2, 8.2 sa no nediṣṭhā havanā jujoṣa viśvaśaṃbhūr avase sādhukarmā //
MS, 2, 12, 3, 1.2 śaṃbhūr mayobhūr abhi mā vāhi svāhā /
MS, 2, 12, 3, 1.4 śaṃbhūr mayobhūr abhi mā vāhi svāhā /
MS, 2, 12, 3, 1.6 śaṃbhūr mayobhūr abhi mā vāhi svāhā /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 24.2 śaṃbhūḥ prajābhyas tanuve syonaḥ /
Taittirīyasaṃhitā
TS, 3, 1, 9, 1.3 agniḥ prātaḥsavane pātv asmān vaiśvānaro mahinā viśvaśambhūḥ /
TS, 6, 1, 2, 18.0 āpo devīr bṛhatīr viśvaśambhuva ity āha //
TS, 6, 1, 2, 19.0 yā vai varṣyās tā āpo devīr bṛhatīr viśvaśambhuvaḥ //
TS, 6, 1, 2, 21.0 āpo devīr bṛhatīr viśvaśambhuva ity āha //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 7.5 āpo devīr bṛhatīr viśvaśambhuvo dyāvāpṛthivī uro antarikṣa /
VSM, 8, 45.2 sa no viśvāni havanāni joṣad viśvaśambhūr avase sādhukarmā /
VSM, 10, 9.6 āvitte dyāvāpṛthivī viśvaśambhuvau /
VSM, 15, 4.3 śaṃbhūś chandaḥ /
Śatapathabrāhmaṇa
ŚBM, 3, 1, 4, 15.2 āpo devīr bṛhatīr viśvaśambhuvo dyāvāpṛthivī uro antarikṣa bṛhaspataye haviṣā vidhema svāhety eṣā ha nedīyo yajñasyāpāṃ hi kīrtayaty āpo hi yajño dyāvāpṛthivī uro antarikṣeti lokānāṃ hi kīrtayati bṛhaspataye haviṣā vidhema svāheti brahma vai bṛhaspatir brahma yajña eteno haiṣā nedīyo yajñasya //
ŚBM, 4, 6, 4, 5.5 sa no viśvāni havanāni joṣad viśvaśambhūr avase sādhukarmā /
ŚBM, 5, 3, 5, 36.1 āvitte dyāvāpṛthivī viśvaśambhuvāviti /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 18, 9.0 te hi dyāvāpṛthivī viśvaśaṃbhuveti dyāvāpṛthivīyam //
Ṛgveda
ṚV, 10, 36, 7.1 upa hvaye suhavam mārutaṃ gaṇam pāvakam ṛṣvaṃ sakhyāya śambhuvam /
ṚV, 10, 81, 7.2 sa no viśvāni havanāni joṣad viśvaśaṃbhūr avase sādhukarmā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 14, 5.0 vṛṣṭidyāvā rītyāpā śambhuvau mayobhuvā ūrjasvatī payasvatī sūpacaraṇā ca svadhicaraṇā ca tayor āvidīty avasāya //