Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 1, 14, 4.1 yeṣāṃ prayājā uta vānuyājā hutabhāgā ahutādaś ca devāḥ /
AVP, 5, 15, 2.1 hutādo 'nye 'hutādo 'nye vaiśvadevaṃ havir ubhaye saṃ caranti /
AVP, 5, 15, 2.1 hutādo 'nye 'hutādo 'nye vaiśvadevaṃ havir ubhaye saṃ caranti /
AVP, 5, 15, 6.2 sādhu yajñam ahutādo nayantu rāyaspoṣā yajamānaṃ sacantām //
Atharvaveda (Śaunaka)
AVŚ, 1, 30, 4.1 yeṣāṃ prayājā uta vānuyājā hutabhāgā ahutādaś ca devāḥ /
AVŚ, 8, 6, 25.2 āṇḍādo garbhān mā dabhan bādhasvetaḥ kimīdinaḥ //
AVŚ, 9, 9, 21.1 yasmin vṛkṣe madhvadaḥ suparṇā niviśante suvate cādhi viśve /
AVŚ, 11, 10, 3.2 kravyādo vātaraṃhasa ā sajantv amitrān vajreṇa triṣandhinā //
AVŚ, 11, 10, 8.2 śvāpado makṣikāḥ saṃrabhantām āmādo gṛdhrāḥ kuṇape radantām //
AVŚ, 12, 1, 49.1 ye ta āraṇyāḥ paśavo mṛgā vane hitāḥ siṃhā vyāghrāḥ puruṣādaś caranti /
AVŚ, 18, 2, 28.1 ye dasyavaḥ pitṛṣu praviṣṭā jñātimukhā ahutādaś caranti /
AVŚ, 18, 3, 48.1 ye satyāso havirado haviṣpā indreṇa devaiḥ sarathaṃ tureṇa /
Gopathabrāhmaṇa
GB, 1, 3, 18, 38.0 atha yad ato 'nyathāśīliko vā pāpakṛto vā hutādo vānyajanā vā vimathnīrann evam evaiṣāṃ paśur vimathito bhavaty asvargyaḥ //
GB, 2, 1, 6, 2.0 hutādo 'nye 'hutādo 'nye //
GB, 2, 1, 6, 2.0 hutādo 'nye 'hutādo 'nye //
GB, 2, 1, 6, 3.0 ete vai devā ahutādo yad brāhmaṇāḥ //
GB, 2, 1, 6, 10.0 āhutibhir eva devān hutādaḥ prīṇāti dakṣiṇābhir manuṣyadevān //
Kauśikasūtra
KauśS, 9, 5, 14.1 yathāśakti yathābalaṃ hutādo 'nye ahutādo 'nye /
KauśS, 9, 5, 14.1 yathāśakti yathābalaṃ hutādo 'nye ahutādo 'nye /
Kāṭhakasaṃhitā
KS, 21, 7, 59.0 hutādo vā anye devā ahutādo 'nye //
KS, 21, 7, 59.0 hutādo vā anye devā ahutādo 'nye //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 6, 12.0 dvayā vai devā yajamānasya gṛham āgacchanti somapā anye 'somapā anye hutādo 'nye 'hutādo 'nye //
MS, 1, 4, 6, 12.0 dvayā vai devā yajamānasya gṛham āgacchanti somapā anye 'somapā anye hutādo 'nye 'hutādo 'nye //
MS, 1, 4, 6, 13.0 ete vai devā ahutādo yad brāhmaṇāḥ //
MS, 1, 4, 6, 20.0 āhutibhir eva devān hutādaḥ prīṇāti //
MS, 2, 10, 1, 8.2 ahutādo haviṣo yajñe asmint svayaṃ pibantu madhuno ghṛtasya //
Pāraskaragṛhyasūtra
PārGS, 2, 15, 3.0 prāśanānte marudbhyo baliṃ haraty ahutādo maruta iti śruteḥ //
Taittirīyasaṃhitā
TS, 5, 4, 5, 10.0 hutādo vā anye devā ahutādo 'nye //
TS, 5, 4, 5, 10.0 hutādo vā anye devā ahutādo 'nye //
Vasiṣṭhadharmasūtra
VasDhS, 14, 47.1 śakunānāṃ ca viṣuviṣkarajālapādakalaviṅkaplavahaṃsacakravākabhāsavāyasapārāvatakurarasāraṅgapāṇḍukapotakrauñcakrakarakaṅkagṛdhraśyenabakabalākamadguṭiṭṭibhamāndhālanaktañcaradārvāghāṭacaṭakarailātakāhārītakhañjarīṭagrāmyakukkuṭaśukaśārikakokilakravyādo grāmacāriṇaś ca grāmacāriṇaś ceti //
Āpastambadharmasūtra
ĀpDhS, 1, 17, 34.0 kravyādaḥ //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 2, 16.2 ahutādo vai devānām maruto viḍ ahutamivaitad yad aśṛto garbha āhavanīyād vā eṣa āhṛto bhavati paśuśrapaṇastathāha na bahirdhā yajñādbhavati na pratyakṣamivāhavanīye devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 2, 17.2 prathamāvaśānteṣv aṅgāreṣv etaṃ soṣṇīṣaṃ garbhamādatte taṃ prāṅ tiṣṭhañjuhoti mārutyarcā maruto yasya hi kṣaye pāthā divo vimahasaḥ sa sugopātamo jana iti na svāhākaroty ahutādo vai devānām maruto viḍ ahutamivaitad yad asvāhākṛtaṃ devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
Ṛgveda
ṚV, 10, 15, 10.1 ye satyāso havirado haviṣpā indreṇa devaiḥ sarathaṃ dadhānāḥ /
ṚV, 10, 27, 22.1 vṛkṣe vṛkṣe niyatā mīmayad gaus tato vayaḥ pra patān pūruṣādaḥ /