Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata

Atharvaveda (Paippalāda)
AVP, 1, 60, 3.1 abhibhūr aham āgamaṃ viśvakarmā mahāvadā /
Atharvaveda (Śaunaka)
AVŚ, 2, 27, 1.1 necchatruḥ prāśaṃ jayāti sahamānābhibhūr asi /
AVŚ, 6, 97, 1.1 abhibhūr yajño abhibhūr agnir abhibhūḥ somo abhibhūr indraḥ /
AVŚ, 6, 97, 1.1 abhibhūr yajño abhibhūr agnir abhibhūḥ somo abhibhūr indraḥ /
AVŚ, 6, 97, 1.1 abhibhūr yajño abhibhūr agnir abhibhūḥ somo abhibhūr indraḥ /
AVŚ, 6, 97, 1.1 abhibhūr yajño abhibhūr agnir abhibhūḥ somo abhibhūr indraḥ /
AVŚ, 9, 5, 36.1 yo vā abhibhuvaṃ nāmartuṃ veda /
AVŚ, 9, 5, 36.3 eṣa vā abhibhūr nāmartur yad ajaḥ pañcaudanaḥ /
AVŚ, 11, 1, 6.1 agne sahasvān abhibhūr abhīd asi nīco ny ubja dviṣataḥ sapatnān /
AVŚ, 14, 2, 19.1 uttiṣṭhetaḥ kim icchantīdam āgā ahaṃ tveḍe abhibhūḥ svād gṛhāt /
Bhāradvājagṛhyasūtra
BhārGS, 2, 1, 6.0 abhibhuve sūryāya divyānāmadhipataye svāheti tṛtīyām //
Kauśikasūtra
KauśS, 2, 5, 7.0 vidmā śarasya mā no vidan adārasṛd svastidā ava manyur nirhastaḥ pari vartmāny abhibhūr indro jayāti abhi tvendra iti sāṃgrāmikāni //
KauśS, 14, 4, 10.0 abhibhūr yajña ity etais tribhiḥ sūktair anvārabdhe rājani pūrṇahomaṃ juhuyāt //
Kātyāyanaśrautasūtra
KātyŚS, 15, 7, 5.0 abhibhūr ity asmai pañcākṣān pāṇāv ādhāya paścād enaṃ yajñiyavṛkṣadaṇḍaiḥ śanais tūṣṇīṃ ghnanti //
Kāṭhakasaṃhitā
KS, 7, 9, 44.0 abhibhūr asīti //
KS, 10, 7, 86.0 sarvāyur abhibhūr iti //
KS, 12, 2, 4.0 abhibhūr asi //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 4, 9.3 abhibhūr asi /
MS, 1, 5, 11, 22.0 abhibhūr asy abhy ahaṃ taṃ bhūyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇataḥ pado 'vagṛhṇīyād yadi sadṛśena spardheta //
MS, 2, 1, 11, 42.0 sarvam asi sarvāyur abhibhūr iti //
MS, 2, 3, 2, 58.0 abhibhūr asi //
MS, 2, 3, 2, 59.0 abhibhūs tvaṃ deveṣv edhi //
MS, 2, 3, 2, 60.0 abhibhūr ahaṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit //
MS, 2, 13, 17, 10.0 abhibhve tvā //
Pāraskaragṛhyasūtra
PārGS, 2, 14, 9.0 āgneyapāṇḍupārthivānāṃ sarpāṇām adhipataye svāhā śvetavāyavāntarikṣāṇāṃ sarpāṇāmadhipataye svāhābhibhūḥ sauryadivyānāṃ sarpāṇām adhipataye svāheti //
PārGS, 2, 14, 12.0 āgneyapāṇḍupārthivānāṃ sarpāṇāmadhipate 'vanenikṣva śvetavāyavāntarikṣāṇāṃ sarpāṇāmadhipate 'vanenikṣvābhibhūḥ sauryadivyānāṃ sarpāṇāmadhipate 'vanenikṣveti //
PārGS, 2, 14, 14.0 āgneyapāṇḍupārthivānāṃ sarpāṇāmadhipata eṣa te baliḥ śvetavāyavāntarikṣāṇāṃ sarpāṇāmadhipata eṣa te balir abhibhūḥ sauryadivyānāṃ sarpāṇām adhipata eṣa te baliriti //
PārGS, 2, 14, 16.0 āgneyapāṇḍupārthivānāṃ sarpāṇām adhipate pralikhasva śvetavāyavāntarikṣāṇāṃ sarpāṇām adhipate pralikhasvābhibhūḥ sauryadivyānāṃ sarpāṇām adhipate pralikhasveti //
PārGS, 3, 13, 4.1 parṣadametya japed abhibhūr aham āgamavirāḍaprativāśyāḥ /
Taittirīyabrāhmaṇa
TB, 1, 1, 7, 3.2 saṃrāṭ cābhibhūś ca /
Taittirīyasaṃhitā
TS, 1, 6, 10, 5.0 abhibhūr asy abhibhūr ahaṃ sajāteṣu bhūyāsam ity āha //
TS, 1, 6, 10, 5.0 abhibhūr asy abhibhūr ahaṃ sajāteṣu bhūyāsam ity āha //
TS, 2, 3, 9, 1.3 dhruvo 'si dhruvo 'haṃ sajāteṣu bhūyāsam abhibhūś cettā vasuvit /
Vaitānasūtra
VaitS, 2, 2, 1.10 yathāham abhibhūḥ sarvāṇi tāni dhūrvato janān iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 28.1 abhibhūr asy etās te pañca diśaḥ kalpantām /
Āpastambaśrautasūtra
ĀpŚS, 6, 18, 2.3 abhibhūr asy abhy ahaṃ taṃ bhūyāsaṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti prapadena yadi śreyasā //
ĀpŚS, 16, 33, 1.3 mandarā sthābhibhuvo viśveṣāṃ vo devānāṃ devatābhir gṛhṇāmi /
Śatapathabrāhmaṇa
ŚBM, 5, 4, 4, 6.1 athāsmai pañcākṣānpāṇāvāvapati abhibhūrasyetāste pañca diśaḥ kalpantām ity eṣa vā ayān abhibhūr yat kalir eṣa hi sarvān ayān abhibhavati tasmādāhābhibhūrasīty etās te pañca diśaḥ kalpantāmiti pañca vai diśastadasmai sarvā eva diśaḥ kalpayati //
ŚBM, 5, 4, 4, 6.1 athāsmai pañcākṣānpāṇāvāvapati abhibhūrasyetāste pañca diśaḥ kalpantām ity eṣa vā ayān abhibhūr yat kalir eṣa hi sarvān ayān abhibhavati tasmādāhābhibhūrasīty etās te pañca diśaḥ kalpantāmiti pañca vai diśastadasmai sarvā eva diśaḥ kalpayati //
ŚBM, 5, 4, 4, 6.1 athāsmai pañcākṣānpāṇāvāvapati abhibhūrasyetāste pañca diśaḥ kalpantām ity eṣa vā ayān abhibhūr yat kalir eṣa hi sarvān ayān abhibhavati tasmādāhābhibhūrasīty etās te pañca diśaḥ kalpantāmiti pañca vai diśastadasmai sarvā eva diśaḥ kalpayati //
Ṛgveda
ṚV, 1, 100, 10.2 sa pauṃsyebhir abhibhūr aśastīr marutvān no bhavatv indra ūtī //
ṚV, 2, 21, 2.1 abhibhuve 'bhibhaṅgāya vanvate 'ṣāḍhāya sahamānāya vedhase /
ṚV, 8, 89, 6.2 tad viśvam abhibhūr asi yaj jātaṃ yac ca jantvam //
ṚV, 8, 97, 9.2 viśvā jātāni śavasābhibhūr asi na tvā devāsa āśata //
ṚV, 8, 98, 2.1 tvam indrābhibhūr asi tvaṃ sūryam arocayaḥ /
ṚV, 10, 166, 4.1 abhibhūr aham āgamaṃ viśvakarmeṇa dhāmnā /
Mahābhārata
MBh, 1, 212, 1.165 āste sma sa tadārāme kāryeṇaiva sahābhibhūḥ /
MBh, 5, 147, 21.3 maṅgalāni ca sarvāṇi kārayāmāsa cābhibhūḥ //