Occurrences

Aitareyabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Taittirīyāraṇyaka
Ṛgveda

Aitareyabrāhmaṇa
AB, 2, 20, 14.0 tāsv adhvaryo indrāya somaṃ sotā madhumantam vṛṣṭivaniṃ tīvrāntam bahuramadhyaṃ vasumate rudravata ādityavata ṛbhumate vibhumate vājavate bṛhaspativate viśvadevyāvate yasyendraḥ pītvā vṛtrāṇi jaṅghanat pra sa janyāni tāriṣaum iti pratyuttiṣṭhati //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 16, 4.3 namo vāyave vibhumata āntarikṣāṇām adhipataye svāhā /
Kauṣītakibrāhmaṇa
KauṣB, 12, 9, 5.0 indram ādityavantam ṛbhumantaṃ vibhumantaṃ vājavantaṃ bṛhaspativantaṃ viśvadevyāvantam āvaheti tat tṛtīyasavanam āvāhayati //
Kātyāyanaśrautasūtra
KātyŚS, 10, 5, 9.0 hotṛcamasaṃ gṛhītvāśrāvyāha tṛtīyasya savanasya ṛbhumato vibhumato vājavato bṛhaspatimato viśvadevyāvatas tīvrā3ṃ āśīrvata indrāya somān prasthitān preṣyeti //
KātyŚS, 10, 7, 14.0 srugvyūhanam agner vanaspater indrasya vasumato rudravata ādityavata ṛbhumato vibhumato vājavato bṛhaspatimato viśvadevyāvataḥ somasyojjitim ity agnir vanaspatir indro vasumān rudravān ādityavān ṛbhumān vibhumān vājavān bṛhaspatimān viśvadevyāvānt somas tam apanudantv iti //
KātyŚS, 10, 7, 14.0 srugvyūhanam agner vanaspater indrasya vasumato rudravata ādityavata ṛbhumato vibhumato vājavato bṛhaspatimato viśvadevyāvataḥ somasyojjitim ity agnir vanaspatir indro vasumān rudravān ādityavān ṛbhumān vibhumān vājavān bṛhaspatimān viśvadevyāvānt somas tam apanudantv iti //
Kāṭhakasaṃhitā
KS, 13, 13, 8.0 so 'gnaye vibhumate 'jaṃ kṛṣṇagrīvam ālabhata //
Taittirīyāraṇyaka
TĀ, 5, 7, 11.6 savitre tvarbhumate vibhumate prabhumate vājavate svāhety āha /
TĀ, 5, 7, 11.7 saṃvatsaro vai savitur bhumān vibhumān prabhumān vājavān /
Ṛgveda
ṚV, 8, 96, 16.2 gūᄆhe dyāvāpṛthivī anv avindo vibhumadbhyo bhuvanebhyo raṇaṃ dhāḥ //