Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Ṛgveda
Buddhacarita
Bhāgavatapurāṇa

Atharvaveda (Paippalāda)
AVP, 4, 9, 6.1 yad devān nāthito huve brahmacaryaṃ yad ūṣima /
AVP, 4, 33, 7.2 staumy agniṃ nāthito johavīmi sa no muñcatv aṃhasaḥ //
AVP, 4, 35, 7.2 staumi maruto nāthito johavīmi te no muñcantv aṃhasaḥ //
AVP, 4, 36, 7.2 staumi dyāvāpṛthivī nāthito johavīmi te no muñcatam aṃhasaḥ //
AVP, 4, 37, 7.2 staumi bhavāśarvau nāthito johavīmi tau no muñcatam aṃhasaḥ //
AVP, 4, 38, 7.2 staumi mitrāvaruṇā nāthito johavīmi tau no muñcatam aṃhasaḥ //
AVP, 4, 39, 7.2 staumīndraṃ nāthito johavīmi sa no muñcatv aṃhasaḥ //
Atharvaveda (Śaunaka)
AVŚ, 3, 1, 2.2 amīmṛṇan vasavo nāthitā ime agnir hy eṣāṃ dūtaḥ pratyetu vidvān //
AVŚ, 4, 23, 7.2 staumy agniṃ nāthito johavīmi sa no muñcatv aṃhasaḥ //
AVŚ, 4, 24, 7.2 staumīndraṃ nāthito johavīmi sa no muñcatv aṃhasaḥ //
AVŚ, 4, 26, 7.2 staumi dyāvāpṛthivī nāthito johavīmi te no muñcatam aṃhasaḥ //
AVŚ, 4, 27, 7.2 staumi maruto nāthito johavīmi te no muñcantv aṃhasaḥ //
AVŚ, 4, 28, 7.2 staumi bhavāśarvau nāthito johavīmi tau no muñcatam aṃhasaḥ //
AVŚ, 4, 29, 7.2 staumi mitrāvaruṇau nāthito johavīmi tau no muñcatam aṃhasaḥ //
AVŚ, 5, 20, 5.1 dundubher vācaṃ prayatāṃ vadantīm āśṛṇvatī nāthitā ghoṣabuddhā /
AVŚ, 7, 109, 7.1 devān yan nāthito huve brahmacaryaṃ yad ūṣima /
AVŚ, 11, 1, 1.1 agne jāyasvāditir nāthiteyaṃ brahmaudanaṃ pacati putrakāmā /
AVŚ, 13, 1, 12.2 mā mā hāsīn nāthito net tvā jahāni gopoṣaṃ ca me vīrapoṣaṃ ca dhehi //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 2, 12.0 avatān mā nāthitam iti paścād udīcīnakumbayāntarata sphyenālikhati //
Bhāradvājaśrautasūtra
BhārŚS, 7, 3, 1.3 evaṃ paścād udīcīm avatān mā nāthitam iti /
Kāṭhakasaṃhitā
KS, 10, 2, 12.0 so 'gnau caiva some cānāthata //
KS, 10, 6, 21.0 tasmin nāthasveti //
KS, 10, 7, 50.0 te devā agnā evānāthanta //
KS, 11, 1, 61.0 so 'gnau caiva bṛhaspatau cānāthata //
KS, 11, 3, 45.0 sa prajāpatā anāthata //
KS, 11, 4, 51.0 te prajāpatā anāthanta //
KS, 11, 6, 30.0 svo vai svāya nāthitāya suhṛdayatamaḥ //
KS, 11, 6, 33.0 ādityā imāḥ prajās svas svāya nāthitāya suhṛdayatamaḥ //
KS, 13, 2, 10.0 tāḥ prajāpatā anāthanta //
KS, 13, 4, 47.0 te devāḥ prajāpatā evānāthanta //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 8, 1.3 avatān mā nāthitam /
MS, 1, 5, 8, 23.0 manā anāthanta //
MS, 3, 16, 5, 2.2 staumy agniṃ nāthito johavīmi sa no muñcatv aṃhasaḥ //
MS, 3, 16, 5, 4.2 staumīndraṃ nāthito johavīmi sa no muñcatv aṃhasaḥ //
MS, 3, 16, 5, 6.2 staumi mitrāvaruṇau nāthito johavīmi tā no muñcatamāgasaḥ //
MS, 3, 16, 5, 8.2 staumi vāyuṃ savitāraṃ nāthito johavīmi tā no muñcatam āgasaḥ //
MS, 3, 16, 5, 10.2 staumi devā aśvinau nāthito johavīmi tā no muñcatam āgasaḥ //
MS, 3, 16, 5, 12.2 staumi devān maruto nāthito johavīmi te no muñcantv enasaḥ //
MS, 3, 16, 5, 14.2 staumi viśvān devān nāthito johavīmi te no muñcantv enasaḥ //
MS, 3, 16, 5, 16.2 staumi dyāvāpṛthivī nāthito johavīmi te no muñcatam aṃhasaḥ //
MS, 3, 16, 5, 17.2 staumi dyāvāpṛthivī nāthito johavīmi te no muñcatam aṃhasaḥ //
Taittirīyasaṃhitā
TS, 6, 2, 7, 17.0 avatān mā nāthitam ity āha //
TS, 6, 2, 7, 18.0 nāthitān hy enān āvat //
Āpastambaśrautasūtra
ĀpŚS, 7, 3, 14.3 paścādudīcīm avatān mā nāthitam iti /
Ṛgveda
ṚV, 7, 33, 5.1 ud dyām ivet tṛṣṇajo nāthitāso 'dīdhayur dāśarājñe vṛtāsaḥ /
ṚV, 10, 34, 3.1 dveṣṭi śvaśrūr apa jāyā ruṇaddhi na nāthito vindate marḍitāram /
Buddhacarita
BCar, 2, 54.2 dṛṣṭvā kathaṃ putramukhaṃ suto me vanaṃ na yāyāditi nāthamānaḥ //
BCar, 3, 50.2 calendriyatvādapi nāma sakto nāsmānvijahyāditi nāthamānaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 9, 25.1 tathāpi nāthamānasya nātha nāthaya nāthitam /
BhāgPur, 2, 9, 25.1 tathāpi nāthamānasya nātha nāthaya nāthitam /
BhāgPur, 3, 31, 11.1 nāthamāna ṛṣir bhītaḥ saptavadhriḥ kṛtāñjaliḥ /