Occurrences

Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 2, 3, 13.0 abhigaro dhruvagopaḥ saṃśrāva iti sadasyasya //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 3, 1.0 brāhmaṇo 'bhigaraḥ pūrvasyāṃ sadaso dvāri pratyaṅmukha upaviśed vṛṣalo 'pagaro 'parasyāṃ prāṅmukhaḥ //
DrāhŚS, 11, 3, 3.0 arātsurityabhigaraḥ //
DrāhŚS, 11, 3, 12.0 sarveṣāṃ karmaṇi niṣṭhite tad evābhigaras trir brūyāt //
DrāhŚS, 11, 3, 23.0 hiṃkāram anv abhigaraprabhṛtayaḥ kṛtvā yathārthaṃ syuḥ //
Kāṭhakasaṃhitā
KS, 9, 12, 55.0 teṣāṃ mahāhavir hotāsīt satyahavir adhvaryur acittapājā agnid acittamanā upavaktānādhṛṣyaś cāpratidhṛṣyaś cābhigarā ayāsya udgātā //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 1, 38.0 anādhṛṣyaś cāpratidhṛṣyaś cābhigarāḥ //
MS, 1, 9, 5, 11.0 anādhṛṣyaś cāpratidhṛṣyaś cābhigarāḥ //
Pañcaviṃśabrāhmaṇa
PB, 5, 5, 13.0 abhigarāpagarau bhavato nindaty enān anyaḥ prānyaḥ śaṃsati ya enān nindati pāpmānam eṣāṃ so 'pahanti yaḥ praśaṃsati yad evaiṣāṃ suṣṭutaṃ suśastaṃ tat so 'bhigṛṇāti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 47.4 anuṣṭup te 'bhigaraḥ //
Vārāhaśrautasūtra
VārŚS, 1, 6, 1, 2.0 ṣaḍḍhotrā manasā juhoti vāgghotā dīkṣā patny āpo 'dhvaryur vāto 'bhigaraḥ prāṇo havir mano brahmā tapasi juhomi svāheti //
VārŚS, 3, 2, 5, 33.1 antarvedy abhigaro bahirvedy apagaraḥ //
VārŚS, 3, 2, 5, 35.1 arātsur ime sattriṇa ity āhābhigaras tapasvino varakᄆptino jayaprarohāpaksupayantaḥ svargalokam abhyarcanta āsiṣateti //