Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyaśrautasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgvedakhilāni

Atharvaveda (Śaunaka)
AVŚ, 7, 21, 1.1 sameta viśve vacasā patiṃ diva eko vibhūr atithir janānām /
AVŚ, 15, 15, 6.0 yo 'sya caturthaḥ prāṇo vibhūr nāmāyaṃ sa pavamānaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 9, 36.2 agnir iva viśvataḥ pratyaṅ sūrya iva jyotiṣā vibhūr iti //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 3, 4.13 vibhūr asi /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 16, 21.2 vibhūr asi pravāhaṇaḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 27, 2.1 sa ādityam āha vibhūḥ purastāt sampat paścāt /
Jaiminīyaśrautasūtra
JaimŚS, 13, 9.0 aindrīm āvṛtam anvāvarta iti dakṣiṇaṃ bāhum anu paryāvṛtyottareṇāgnīdhraṃ parītya paścāt prāgāvṛttas tiṣṭhan vibhūr asi pravāhaṇa ity āgnīdhram upatiṣṭhate //
Kātyāyanaśrautasūtra
KātyŚS, 10, 6, 14.0 caturgṛhītaṃ pracaraṇyā dhiṣṇyeṣu juhoti yathānyuptaṃ prabhāvayañchālākān pradīpya pradīpya vibhūr asīti pratimantram //
KātyŚS, 20, 2, 9.0 adhvaryuyajamānau dakṣiṇe 'śvakarṇe japato vibhūr mātreti //
Kāṭhakagṛhyasūtra
KāṭhGS, 2, 1.0 vibhūr asīty anuvākenāgnim upasthāyaidho 'sīti samidham ādadhāti samid iti dvitīyām idam aham iti tṛtīyām idam aham agnāv iti caturthīm //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 12, 1.1 vibhūr asi pravāhaṇaḥ /
MS, 1, 3, 35, 1.18 yena prajā achidrā ajāyanta tasmai tvā prajāpataye viśvakarmaṇe viśvavyacase vibhūdāvne vibhuṃ bhāgaṃ juhomi svāhā //
MS, 1, 5, 5, 24.0 vaneṣu citraṃ vibhvaṃ viśe viśā ity eṣa hīdaṃ sarvaṃ vibhūr jagatyopāsthita //
MS, 1, 6, 2, 10.1 samrāṭ ca svarāṭ cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha virāṭ ca prabhūś cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha vibhūś ca paribhūś cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha //
Taittirīyabrāhmaṇa
TB, 1, 1, 7, 3.5 vibhūś ca paribhūś ca /
Taittirīyasaṃhitā
TS, 1, 3, 3, 1.1 vibhūr asi pravāhaṇaḥ /
TS, 1, 5, 5, 4.2 yam apnavāno bhṛgavo virurucur vaneṣu citraṃ vibhuvaṃ viśe viśe //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 31.1 vibhūr asi pravāhaṇaḥ /
Vārāhaśrautasūtra
VārŚS, 3, 4, 1, 29.1 vibhūr mātrety aśvam avasṛjati //
Āpastambaśrautasūtra
ĀpŚS, 20, 5, 9.0 vibhūr mātrā prabhūḥ pitrety aśvasya dakṣiṇe karṇe yajamānam aśvanāmāni vācayitvāgnaye svāhā svāhendrāgnibhyām iti pūrvahomān hutvā bhūr asi bhuve tvā bhavyāya tvā bhaviṣyate tvety aśvam utsṛjya devā āśāpālā iti ratnibhyaḥ paridadāti //
ĀpŚS, 20, 11, 1.0 vibhūr mātrā prabhūḥ pitrety aśvanāmāni //
Śatapathabrāhmaṇa
ŚBM, 13, 1, 6, 1.1 vibhūrmātrā prabhūḥ pitreti /
ŚBM, 13, 3, 7, 2.0 eṣa vai vibhūrnāma yajñaḥ yatraitena yajñena yajante sarvameva vibhūtam bhavati //
ŚBM, 13, 4, 2, 15.0 etasyāṃ saṃsthitāyām upotthāyādhvaryuśca yajamānaś cāśvasya dakṣiṇe karṇa ājapato vibhūr mātrā prabhūḥ pitreti tasyoktam brāhmaṇam athainam udañcam prāñcam prasṛjata eṣā hobhayeṣāṃ devamanuṣyāṇāṃ dig yad udīcī prācī svāyāmevainaṃ tad diśi dhatto na vai sva āyatane pratiṣṭhito riṣyaty ariṣṭyai //
Ṛgvedakhilāni
ṚVKh, 1, 5, 3.1 agnir hotā vibhūr vasur devānām uttamaṃ yaśaḥ /