Occurrences
Aitareyabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Aitareyabrāhmaṇa
AB, 3, 30, 4.0 tebhyo vai devā apaivābībhatsanta manuṣyagandhāt ta ete dhāyye antaradadhata yebhyo mātaivā pitra iti //
AB, 3, 46, 4.0 atha haitad eva vāntaṃ yad abhiśasyamānam ārtvijyaṃ kārayate yathā ha vā idaṃ vāntān manuṣyā bībhatsanta evam tasmād devās taddha tat parāṅ eva yathā vāntaṃ na haiva tad yajamānam bhunakti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 50, 3.1 so 'sāv asyā abībhatsata /
Jaiminīyabrāhmaṇa
JB, 1, 55, 2.0 tad u haike hotavyam eva manyante na vai devāḥ kasmāccana bībhatsanta iti vadantaḥ //
JB, 1, 55, 4.0 puruṣo nveva bībhatseyād bībhatsate bībhatsantā3 id u devāḥ //
JB, 1, 55, 4.0 puruṣo nveva bībhatseyād bībhatsate bībhatsantā3 id u devāḥ //
JB, 1, 55, 4.0 puruṣo nveva bībhatseyād bībhatsate bībhatsantā3 id u devāḥ //
JB, 1, 73, 3.0 so 'gnir mukhād bībhatsamāna ūrdhva uddrutya mastiṣkam uddihyāsṛjyata //
JB, 1, 164, 8.0 indro vai tṛtīyasavanād bībhatsamāna udakrāmat //
Pañcaviṃśabrāhmaṇa
PB, 8, 4, 5.0 indras tṛtīyasavanād bībhatsamāna udakrāmat tad devāḥ svādiṣṭhayeti asvadayan madiṣṭhayeti madvad akurvan pavasva soma dhārayety apāvayann indrāya pātave suta iti tato vai tad indra upāvartata yat svādiṣṭhayā madiṣṭhayeti prastauti tṛtīyasavanasya sendratvāya //
PB, 8, 5, 11.0 indras tṛtīyasavanād bībhatsamāna udakrāmat taṃ devāḥ śyāvāśvenaihāyi ehiyety anvāhvayan sa upāvartata yad etat sāma bhavati tṛtīyasavanasya sendratvāya //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 8.10 puruṣa in nvai svād retaso bībhatsata ity āhuḥ //
Vasiṣṭhadharmasūtra
VasDhS, 5, 9.3 tasmāt tasyai ca tatra ca bībhatsante meyam upāgād iti //
Āpastambadharmasūtra
ĀpDhS, 2, 5, 4.0 samāvṛttaṃ ced ācāryo 'bhyāgacchet tam abhimukho 'bhyāgamya tasyopasaṃgṛhya na bībhatsamāna udakam upaspṛśet puraskṛtyopasthāpya yathopadeśaṃ pūjayet //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 3, 5.2 sa hataḥ pūtiḥ sarvata evāpo 'bhiprasusrāva sarvata iva hyayaṃ samudras tasmād u haikā āpo bībhatsāṃcakrire tā uparyupary atipupruvire 'ta ime darbhās tā haitā anāpūyitā āpo 'sti vā itarāsu saṃsṛṣṭam iva yad enā vṛtraḥ pūtir abhiprāsravat tad evāsām etābhyām pavitrābhyām apahanty atha medhyābhir evādbhiḥ prokṣati tasmād vā etābhyām utpunāti //