Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Vaiśeṣikasūtra
Aṣṭāṅgahṛdayasaṃhitā
Kumārasaṃbhava
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Garuḍapurāṇa
Kathāsaritsāgara
Nibandhasaṃgraha
Hārāṇacandara on Suśr
Parāśaradharmasaṃhitā

Carakasaṃhitā
Ca, Sū., 17, 10.1 śiro'bhighātād duṣṭāmād rodanād bāṣpanigrahāt /
Ca, Sū., 17, 17.1 upavāsādabhīghātādvirekādvamanādati /
Ca, Vim., 3, 38.2 yathā ca sa evākṣo 'tibhārādhiṣṭhitatvād viṣamapathād apathād akṣacakrabhaṅgād vāhyavāhakadoṣād aṇimokṣād anupāṅgāt paryasanāccāntarāvasānam āpadyate tathāyurapyayathābalam ārambhād ayathāgnyabhyavaharaṇād viṣamābhyavaharaṇād viṣamaśarīranyāsād atimaithunād asatsaṃśrayād udīrṇavegavinigrahād vidhāryavegāvidhāraṇād bhūtaviṣavāyvagnyupatāpād abhighātād āhārapratīkāravivarjanāccāntarāvasānam āpadyate sa mṛtyurakāle tathā jvarādīn apyātaṅkān mithyopacaritān akālamṛtyūn paśyāma iti //
Ca, Vim., 5, 16.1 utpeṣādatyabhiṣyandādabhighātāt prapīḍanāt /
Mahābhārata
MBh, 8, 11, 26.1 bāṇābhighātāt saṃjajñe tatra bhārata pāvakaḥ /
MBh, 8, 15, 38.1 tad arkacandragrahapāvakatviṣaṃ bhṛśābhighātāt patitaṃ vicūrṇitam /
MBh, 8, 66, 44.2 marmābhighātāc calitaḥ kriyāsu punaḥ punar dharmam agarhad ājau //
MBh, 12, 52, 6.1 śarābhighātād vyathitaṃ mano me madhusūdana /
Rāmāyaṇa
Rām, Ki, 17, 45.1 ity evam uktvā pariśuṣkavaktraḥ śarābhighātād vyathito mahātmā /
Vaiśeṣikasūtra
VaiśSū, 5, 1, 5.0 musalābhighātāttu musalasaṃyogāddhaste karma //
VaiśSū, 5, 2, 1.0 nodanād abhighātātsaṃyuktasaṃyogācca pṛthivyāṃ karma //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 4, 59.1 haranti tānyapi prāṇān kadācid abhighātataḥ /
AHS, Śār., 4, 69.1 asamagrābhighātācca so 'pi vaikalyam aśnute /
AHS, Nidānasthāna, 13, 23.1 doṣaiḥ pṛthag dvayaiḥ sarvairabhighātād viṣād api /
AHS, Nidānasthāna, 15, 29.1 jihvātilekhanācchuṣkabhakṣaṇād abhighātataḥ /
AHS, Nidānasthāna, 16, 2.2 abhighātād aśuddheśca nṛṇām asṛji dūṣite //
AHS, Utt., 19, 24.1 nicayād abhighātād vā pūyāsṛṅ nāsikā sravet /
AHS, Utt., 26, 1.3 sadyovraṇā ye sahasā sambhavantyabhighātataḥ /
AHS, Utt., 31, 24.2 kṛṣṇo 'bhighātād rūkṣaśca kharaśca kunakho nakhaḥ //
Kumārasaṃbhava
KumSaṃ, 7, 49.2 taṭābhighātād iva lagnapaṅke dhunvan muhuḥ protaghane viṣāṇe //
Matsyapurāṇa
MPur, 1, 2.1 pātālādutpatiṣṇor makaravasatayo yasya pucchābhighātād ūrdhvaṃ brahmāṇḍakhaṇḍavyatikaravihitavyatyayenāpatanti /
Suśrutasaṃhitā
Su, Sū., 15, 23.1 abhighātātkṣayātkopācchokāddhyānācchramātkṣudhaḥ /
Su, Sū., 16, 9.2 doṣato vābhighātādvā saṃdhānaṃ tasya me śṛṇu //
Su, Sū., 23, 21.1 doṣaprakopādvyāyāmādabhighātādajīrṇataḥ /
Su, Nid., 10, 24.3 sarvair duṣṭaiḥ sarvaliṅgamabhighātācca duṣyati //
Su, Nid., 12, 7.1 tatrātimaithunād atibrahmacaryādvā tathātibrahmacāriṇīṃ cirotsṛṣṭāṃ rajasvalāṃ dīrgharomāṃ karkaśaromāṃ saṃkīrṇaromāṃ nigūḍharomāmalpadvārāṃ mahādvārām apriyām akāmām acaukṣasalilaprakṣālitayonim aprakṣālitayoniṃ yonirogopasṛṣṭāṃ svabhāvato vā duṣṭayoniṃ viyoniṃ vā nārīmatyartham upasevamānasya tathā karajadaśanaviṣaśūkanipātanād bandhanāddhastābhighātāccatuṣpadīgamanād acaukṣasalilaprakṣālanād avapīḍanācchukravegavidhāraṇānmaithunānte vāprakṣālanādibhir meḍhramāgamya prakupitā doṣāḥ kṣate 'kṣate vā śvayathum upajanayanti tam upadaṃśamityācakṣate //
Su, Nid., 13, 23.2 abhighātāt praduṣṭo yo nakho rūkṣo 'sitaḥ kharaḥ //
Su, Nid., 13, 48.2 mardanāt pīḍanāccāti tathaivāpyabhighātataḥ /
Su, Nid., 13, 52.1 hastābhighātādathavā carmaṇyudvartite balāt /
Su, Nid., 16, 12.1 kṣatajābhau vidīryete pāṭyete cābhighātataḥ /
Su, Śār., 4, 42.2 sambhavatyabhighātācca pratyanīkaiḥ praśāmyati //
Su, Cik., 3, 47.1 patanādabhighātādvā śūnamaṅgaṃ yadakṣatam /
Su, Utt., 1, 26.2 prasaktasaṃrodanakopaśokakleśābhighātādatimaithunācca //
Su, Utt., 20, 10.1 śiro'bhighātādathavā nimajjato jale prapākād athavāpi vidradheḥ /
Su, Utt., 39, 20.1 vividhādabhighātācca rogotthānāt prapākataḥ /
Su, Utt., 46, 3.2 vegāghātādabhīghātāddhīnasattvasya vā punaḥ //
Su, Utt., 55, 16.1 tandrāṅgamardārucivibhramāḥ syuḥ kṣudho 'bhighātāt kṛśatā ca dṛṣṭeḥ /
Su, Utt., 55, 16.2 kaṇṭhāsyaśoṣaḥ śravaṇāvarodhastṛṣṇābhighātāddhṛdaye vyathā ca //
Su, Utt., 55, 17.2 jṛmbhāṅgamardo 'ṅgaśiro'kṣijāḍyaṃ nidrābhighātādathavāpi tandrā //
Sāṃkhyakārikā
SāṃKār, 1, 1.1 duḥkhatrayābhighātājjijñāsā tadapaghātake hetau /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.2 duḥkhatrayābhighātājjijñāseti /
SKBh zu SāṃKār, 1.2, 3.10 evaṃ yathā duḥkhatrayābhighātājjijñāsā kāryā /
SKBh zu SāṃKār, 7.2, 1.5 indriyābhighātāt /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.7 tatra na tāvad duḥkhaṃ nāsti nāpyajihāsitam ity uktaṃ duḥkhatrayābhighātād iti /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 1, 3, 1.0 vegavaddravyasaṃyogo'bhighātaḥ ulūkhalābhighātād utpanne musalasyotpatanakarmaṇi akāraṇaṃ hastamusalasaṃyogaḥ pūrvaprayatnasyābhighātād vinaṣṭatvāt utpatatu musaladravyam itīcchāyā abhāvāt prayatnāntarasyābhāvaḥ saṃyogasya ca guṇakarmārambhe sāpekṣakāraṇatvāt prayatnarahito hastamusalasaṃyogo na kāraṇamutpatanasya //
VaiSūVṛ zu VaiśSū, 5, 1, 3, 1.0 vegavaddravyasaṃyogo'bhighātaḥ ulūkhalābhighātād utpanne musalasyotpatanakarmaṇi akāraṇaṃ hastamusalasaṃyogaḥ pūrvaprayatnasyābhighātād vinaṣṭatvāt utpatatu musaladravyam itīcchāyā abhāvāt prayatnāntarasyābhāvaḥ saṃyogasya ca guṇakarmārambhe sāpekṣakāraṇatvāt prayatnarahito hastamusalasaṃyogo na kāraṇamutpatanasya //
VaiSūVṛ zu VaiśSū, 5, 2, 1, 2.0 vegāpekṣo'bhighātād abhihanyamānasya vibhāgahetoḥ karmaṇaḥ kāraṇaṃ saṃyogo'bhighātaḥ tathāhi rathādibhirabhighātāt pṛthivyekadeśeṣu dṛśyate karma //
VaiSūVṛ zu VaiśSū, 5, 2, 1, 2.0 vegāpekṣo'bhighātād abhihanyamānasya vibhāgahetoḥ karmaṇaḥ kāraṇaṃ saṃyogo'bhighātaḥ tathāhi rathādibhirabhighātāt pṛthivyekadeśeṣu dṛśyate karma //
Garuḍapurāṇa
GarPur, 1, 162, 23.2 doṣaiḥ pṛthagvidhaiḥ sarvairabhighātādviṣādapi //
GarPur, 1, 167, 19.2 atyāhārābhighātācca vegodīraṇacāraṇaiḥ //
Kathāsaritsāgara
KSS, 3, 3, 38.1 bhayācchokābhighātādvā rājño rogaḥ kadācana /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 15, 23.3, 1.0 prāṇādhiṣṭhānatvena nikhilavyādhiniścayacikitsālakṣaṇāṃ janayannekaikasmin sukhabodhārthaṃ sarvavyādhyuparodha guṇaviśeṣākrāntānām viśiṣṭakāryotpāda śukraśoṇitaśuddhyanantaraṃ strīpuṃnapuṃsakalakṣaṇāni sāmarthyādviṣamānnahetavaḥ nikhilavyādhiniścayacikitsālakṣaṇāṃ śukraśoṇitaśuddhyanantaraṃ nikhilavyādhiniścayacikitsālakṣaṇāṃ abhighātādityādi //
Hārāṇacandara on Suśr
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 1.0 kutaḥ khalvidaṃ kṣīyate yena śarīrāṇi śīryanta ityāha abhighātādityādi //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 48.1 eko hato yair bahubhiḥ sametair na jñāyate yasya hato 'bhighātāt /