Occurrences

Carakasaṃhitā
Mahābhārata
Kirātārjunīya
Matsyapurāṇa
Suśrutasaṃhitā

Carakasaṃhitā
Ca, Śār., 8, 30.0 yasyāḥ punar atimātradoṣopacayād vā tīkṣṇoṣṇātimātrasevanād vā vātamūtrapurīṣavegavidhāraṇair vā viṣamāśanaśayanasthānasampīḍanābhighātair vā krodhaśokerṣyābhayatrāsādibhir vā sāhasairvāparaiḥ karmabhirantaḥ kukṣergarbho mriyate tasyāḥ stimitaṃ stabdhamudaram ātataṃ śītamaśmāntargatamiva bhavatyaspandano garbhaḥ śūlam adhikamupajāyate na cāvyaḥ prādurbhavanti yonirna prasravati akṣiṇī cāsyāḥ sraste bhavataḥ tāmyati vyathate bhramate śvasiti aratibahulā ca bhavati na cāsyā vegaprādurbhāvo yathāvadupalabhyate ityevaṃlakṣaṇāṃ striyam mṛtagarbheyamiti vidyāt //
Ca, Cik., 5, 4.2 vegair udīrṇair vihatairadho vā bāhyābhighātairatipīḍanairvā //
Ca, Cik., 1, 3, 21.1 nābhighātairna cātaṅkairjarayā na ca mṛtyunā /
Mahābhārata
MBh, 7, 64, 58.2 kaśāpārṣṇyabhighātaiśca vāgbhir ugrābhir eva ca //
MBh, 13, 14, 97.2 tāvajjarāmaraṇajanmaśatābhighātair duḥkhāni dehavihitāni samudvahāmi //
Kirātārjunīya
Kir, 17, 48.2 śastrābhighātais tam ajasram īśas tvaṣṭā vivasvantam ivollilekha //
Matsyapurāṇa
MPur, 152, 35.2 dhanūṃṣi cāsphoṭya surābhighātairvyadārayanbhūmimapi pracaṇḍāḥ /
Suśrutasaṃhitā
Su, Nid., 8, 9.1 kṛmivātābhighātaistu tadevopadrutaṃ phalam /
Su, Śār., 3, 17.1 doṣābhighātair garbhiṇyā yo yo bhāgaḥ prapīḍyate /
Su, Utt., 19, 4.2 svedāgnidhūmabhayaśokarujābhighātairabhyāhatām api tathaiva bhiṣak cikitset //
Su, Utt., 52, 11.1 vakṣo 'timātraṃ vihataṃ tu yasya vyāyāmabhārādhyayanābhighātaiḥ /
Su, Utt., 59, 3.1 vātena pittena kaphena sarvaistathābhighātaiḥ śakṛdaśmarībhyām /