Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gautamadharmasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Taittirīyāraṇyaka
Vaitānasūtra
Vasiṣṭhadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Aṣṭāṅgahṛdayasaṃhitā
Harṣacarita
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Garuḍapurāṇa
Nibandhasaṃgraha
Rasaprakāśasudhākara
Rasaratnasamuccaya
Tantrāloka
Āyurvedadīpikā
Haribhaktivilāsa
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 8, 2, 26.1 pari tvā pātu samānebhyo 'bhicārāt sabandhubhyaḥ /
AVŚ, 10, 3, 7.1 arātyās tvā nirṛtyā abhicārād atho bhayāt /
AVŚ, 11, 1, 22.2 mā tvā prāpac chapatho mābhicāraḥ sve kṣetre anamīvā vi rāja //
Baudhāyanadharmasūtra
BaudhDhS, 2, 2, 16.1 dyūtam abhicāro 'nāhitāgner uñchavṛttitā samāvṛttasya bhaikṣacaryā tasya caiva gurukule vāsa ūrdhvaṃ caturbhyo māsebhyas tasya cādhyāpanaṃ nakṣatranirdeśaś ceti //
Gautamadharmasūtra
GautDhS, 2, 2, 17.1 śāntipuṇyāhasvastyayanāyuṣmanmaṅgalasaṃyuktāny ābhyudayikāni vidveṣaṇasaṃvananābhicāradviṣadvyṛddhiyuktāni ca śālāgnau kuryāt //
Kauśikasūtra
KauśS, 5, 3, 31.0 abhicāradeśā mantreṣu vijñāyante tāni marmāṇi //
Kātyāyanaśrautasūtra
KātyŚS, 15, 7, 34.0 bhaiṣajyābhicārayor apy eṣā //
Taittirīyāraṇyaka
TĀ, 5, 9, 8.8 abhicāra evāsyaiṣaḥ /
TĀ, 5, 9, 11.10 abhicāra evāsyaiṣaḥ /
Vaitānasūtra
VaitS, 1, 2, 10.2 abhicāreṣv ābhicārikān saṃsthitahomāṃś ca //
VaitS, 8, 5, 25.1 śaunakayajño 'bhicārakāmasya //
Vasiṣṭhadharmasūtra
VasDhS, 5, 4.1 tasyā bhartur abhicāra uktaṃ prāyaścittaṃ rahasyeṣu //
Arthaśāstra
ArthaŚ, 4, 4, 16.1 tena kṛtyābhicāraśīlau vyākhyātau //
ArthaŚ, 4, 13, 27.1 kṛtyābhicārābhyāṃ yatparam āpādayet tadāpādayitavyaḥ //
Carakasaṃhitā
Ca, Sū., 8, 23.1 na sato na gurūn parivadet nāśucirabhicārakarmacaityapūjyapūjādhyayanam abhinirvartayet //
Ca, Sū., 20, 4.0 mukhāni tu khalvāgantor nakhadaśanapatanābhicārābhiśāpābhiṣaṅgābhighātavyadhabandhanaveṣṭanapīḍanarajjudahanaśastrāśanibhūtopasargādīni nijasya tu mukhaṃ vātapittaśleṣmaṇāṃ vaiṣamyam //
Ca, Nid., 1, 30.1 abhighātābhiṣaṅgābhicārābhiśāpebhya āganturhi vyathāpūrvo'ṣṭamo jvaro bhavati /
Ca, Nid., 1, 30.3 tatrābhighātajo vāyunā duṣṭaśoṇitādhiṣṭhānena abhiṣaṅgajaḥ punarvātapittābhyām abhicārābhiśāpajau tu saṃnipātenānubadhyete //
Ca, Cik., 1, 76.0 harītakyāmalakavibhītakapañcapañcamūlaniryūhe pippalīmadhukamadhūkakākolīkṣīrakākolyātmaguptājīvakarṣabhakakṣīraśuklākalkasamprayuktena vidārīsvarasena kṣīrāṣṭaguṇasamprayuktena ca sarpiṣaḥ kumbhaṃ sādhayitvā prayuñjāno 'gnibalasamāṃ mātrāṃ jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam uṣṇodakānupānam aśnañjarāvyādhipāpābhicāravyapagatabhayaḥ śarīrendriyabuddhibalam atulam upalabhyāpratihatasarvārambhaḥ paramāyur avāpnuyāt //
Ca, Cik., 3, 112.1 abhighātābhiṣaṅgābhyāmabhicārābhiśāpataḥ /
Ca, Cik., 3, 118.2 abhicārābhiśāpābhyāṃ siddhānāṃ yaḥ pravartate //
Ca, Cik., 3, 120.2 prayogaṃ tvabhicārasya dṛṣṭvā śāpasya caiva hi //
Ca, Cik., 3, 121.2 vaividhyād abhicārasya śāpasya ca tadātmake //
Ca, Cik., 3, 317.2 śāpābhicārādbhūtānāmabhiṣaṅgācca yo jvaraḥ //
Mahābhārata
MBh, 1, 61, 88.18 tuṣṭo 'bhicārasaṃyuktam ācacakṣe yathāvidhi /
MBh, 1, 104, 6.2 abhicārābhisaṃyuktam abravīccaiva tāṃ muniḥ /
MBh, 1, 104, 6.3 abhicārāyutaṃ tasyā ācaṣṭa bhagavān ṛṣiḥ //
MBh, 1, 109, 15.2 agastyasyābhicāreṇa yuṣmākaṃ vai vapā hutā //
MBh, 1, 113, 34.1 sa me 'bhicārasaṃyuktam ācaṣṭa bhagavān varam /
MBh, 1, 113, 42.2 upacārābhicārābhyāṃ dharmam ārādhayasva vai //
MBh, 3, 196, 16.2 abhicārair upāyaiś ca īhante pitaraḥ sutān //
MBh, 13, 33, 7.1 abhicārair upāyaiśca daheyur api tejasā /
MBh, 13, 101, 29.2 śatrūṇām abhicārārtham atharvasu nidarśitāḥ //
Manusmṛti
ManuS, 9, 287.1 abhicāreṣu sarveṣu kartavyo dviśato damaḥ /
ManuS, 11, 63.2 hiṃsauṣadhīnāṃ stryājīvo 'bhicāro mūlakarma ca //
ManuS, 11, 198.2 abhicāram ahīnaṃ ca tribhiḥ kṛcchrair vyapohati //
Nyāyasūtra
NyāSū, 5, 1, 9.0 ghaṭādiniṣpattidarśanāt pīḍane cābhicārādapratiṣedhaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 2, 38.1 āganturabhighātābhiṣaṅgaśāpābhicārataḥ /
AHS, Nidānasthāna, 2, 43.2 kopaḥ kope 'pi pittasya yau tu śāpābhicārajau //
Harṣacarita
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kāmasūtra
KāSū, 1, 2, 25.1 śāstrasyānabhiśaṅkyatvād abhicārānuvyāhārayośca kvacit phaladarśanān nakṣatracandrasūryatārāgrahacakrasya lokārthaṃ buddhipūrvakam iva pravṛtter darśanād varṇāśramācārasthitilakṣaṇatvāc ca lokayātrāyā hastagatasya ca bījasya bhaviṣyataḥ sasyārthe tyāgadarśanāccared dharmān iti vātsyāyanaḥ //
Kūrmapurāṇa
KūPur, 2, 33, 44.2 abhicāramahīnaṃ ca tribhiḥ kṛcchrair viśudhyati //
Liṅgapurāṇa
LiPur, 1, 54, 41.2 abhicārāgnidhūmotthaṃ bhūtanāśāya vai dvijāḥ //
LiPur, 1, 54, 42.2 tasmādācchādayeddhūmamabhicārakṛtaṃ naraḥ //
LiPur, 2, 25, 39.2 abhicārādikāryeṣu kuryātkṛṣṇāyasena tu //
LiPur, 2, 25, 43.1 āyasī tvabhicāre tu śāntike mṛnmayī tu vā /
LiPur, 2, 25, 47.2 abhicārādikāryeṣu śivāgnyādhānavarjitam //
Matsyapurāṇa
MPur, 23, 33.2 tasyāpakartuṃ vividhairupāyairnaivābhicārairapi vāgadhīśaḥ //
MPur, 93, 140.1 vaśyakarmābhicārādi tathaivoccāṭanādikam /
MPur, 93, 149.1 vidveṣaṇe'bhicāre ca trikoṇaṃ kuṇḍamiṣyate /
MPur, 93, 152.2 śyenābhicāramantreṇa kṣuraṃ samabhimantrya ca //
Suśrutasaṃhitā
Su, Utt., 39, 21.2 abhicārābhiśāpābhyāṃ manobhūtābhiśaṅkayā //
Su, Utt., 39, 79.2 abhicārābhiśāpābhyāṃ mohastṛṣṇā ca jāyate //
Su, Utt., 39, 266.2 abhiśāpābhicārotthau jvarau homādinā jayet //
Viṣṇusmṛti
ViSmṛ, 37, 26.1 abhicārabalakarmasu ca pravṛttiḥ //
ViSmṛ, 54, 25.2 abhicāram ahīnaṃ ca tribhiḥ kṛcchrair vyapohati //
Garuḍapurāṇa
GarPur, 1, 147, 24.1 āgantur abhighātābhiṣaṅgaśāpābhicārataḥ /
GarPur, 1, 147, 30.1 kopātkope 'pi pittasya yau tu śāpābhicārajau /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 4.1, 16.0 upasargābhiśāpābhicārābhiṣaṅgajā janmabalapravṛttā pravartate rasakṣaye bheda iti dvihṛdayā pratipāditam //
Rasaprakāśasudhākara
RPSudh, 2, 107.3 abhicārādidoṣāśca na bhavanti kadācana //
Rasaratnasamuccaya
RRS, 22, 2.2 bhūtadevābhicāraiśca tisro vandhyāḥ prakīrtitāḥ //
Tantrāloka
TĀ, 6, 67.2 siddhirdavīyasī mokṣo 'bhicāraḥ pāralaukikī //
TĀ, 21, 8.1 ḍimbāhatasya yogeśībhakṣitasyābhicārataḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 3, 29.2, 4.0 kṛtyā abhicāraḥ //
Haribhaktivilāsa
HBhVil, 2, 173.1 abhicārādikaraṇaṃ śaktyā gauṇopacārakam /
Uḍḍāmareśvaratantra
UḍḍT, 13, 13.0 anena mantreṇa raktakaravīraṃ kṣaudreṇa saṃyuktaṃ hunet vaśakāmo lavaṇaṃ hunet striyam ākarṣayati pūrvasaṃyuktaṃ premakāmaḥ sindūraṃ hunet purakṣobho bhavati tuṣakaraṭaṃ huned abhicārakarma bhavati mahāmāṃsaṃ ghṛtasaṃyuktaṃ hunet mahādhanapatir bhavet //