Occurrences

Gautamadharmasūtra
Āpastambadharmasūtra
Āśvālāyanaśrautasūtra
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Nāṭyaśāstravivṛti

Gautamadharmasūtra
GautDhS, 2, 2, 12.1 brāhmaṇaṃ ca purodadhīta vidyābhijanavāgrūpavayaḥśīlasampannaṃ nyāyavṛttaṃ tapasvinam //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 12.0 tasminn abhijanavidyāsamudetam samāhitam saṃskartāram īpset //
ĀpDhS, 2, 29, 5.0 vivāde vidyābhijanasampannā vṛddhā medhāvino dharmeṣv avinipātinaḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 11, 1.0 yasya paśavo nopadharerann anyān vā abhijanān ninītseta so 'ptoryāmeṇa yajeta //
Arthaśāstra
ArthaŚ, 1, 8, 26.1 tasmād abhijanaprajñāśaucaśauryānurāgayuktān amātyān kurvīta guṇaprādhānyāt iti //
ArthaŚ, 1, 11, 17.1 samedhāśāstibhiścābhigatānām aṅgavidyayā śiṣyasaṃjñābhiśca karmāṇyabhijane avasitānyādiśet alpalābham agnidāhaṃ corabhayaṃ dūṣyavadhaṃ tuṣṭidānaṃ videśapravṛttijñānam idam adya śvo vā bhaviṣyati idaṃ vā rājā kariṣyati iti //
ArthaŚ, 1, 12, 6.1 tān rājā svaviṣaye mantripurohitasenāpatiyuvarājadauvārikāntarvaṃśikapraśāstṛsamāhartṛsaṃnidhātṛpradeṣṭṛnāyakapauravyāvahārikakārmāntikamantripariṣadadhyakṣadaṇḍadurgāntapālāṭavikeṣu śraddheyadeśaveṣaśilpabhāṣābhijanāpadeśān bhaktitaḥ sāmarthyayogāccāpasarpayet //
ArthaŚ, 2, 10, 25.1 tatrābhijanaśarīrakarmaṇāṃ doṣavacanaṃ nindā //
ArthaŚ, 2, 10, 49.1 tatrābhijanaśarīrakarmaprakṛtiśrutadravyādīnāṃ guṇagrahaṇaṃ praśaṃsā stutir guṇasaṃkīrtanam //
ArthaŚ, 14, 1, 2.1 kālakūṭādir viṣavargaḥ śraddheyadeśaveṣaśilpabhāṣābhijanāpadeśaiḥ kubjavāmanakirātamūkabadhirajaḍāndhacchadmabhir mlecchajātīyair abhipretaiḥ strībhiḥ puṃbhiśca paraśarīropabhogeṣvavadhātavyaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 3, 90.0 abhijanaś ca //
Buddhacarita
BCar, 8, 74.1 tato muhūrtaṃ sutaśokamohito janena tulyābhijanena dhāritaḥ /
Carakasaṃhitā
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Mahābhārata
MBh, 1, 61, 83.38 sarve saṃsargavidyāsu vidyābhijanaśobhinaḥ /
MBh, 1, 72, 2.1 ṛṣer aṅgirasaḥ pautra vṛttenābhijanena ca /
MBh, 1, 74, 10.1 pumāṃso ye hi nindanti vṛttenābhijanena ca /
MBh, 1, 74, 11.1 ye tvenam abhijānanti vṛttenābhijanena ca /
MBh, 1, 74, 11.6 dhanābhijanavidyāsu saktāścaṇḍāladharmiṇaḥ /
MBh, 1, 77, 13.1 rūpābhijanaśīlair hi tvaṃ rājan vettha māṃ sadā /
MBh, 1, 78, 5.3 gotranāmābhijanato vettum icchāmi taṃ dvijam //
MBh, 1, 92, 14.1 sa me nābhijanajñaḥ syād ācareyaṃ ca yad vibho /
MBh, 1, 108, 16.2 sarve saṃsargavidyāsu vidyābhijanaśobhinaḥ //
MBh, 1, 159, 3.3 jānatā ca mayā tasmāt tejaścābhijanaṃ ca vaḥ /
MBh, 1, 159, 21.1 na hi kevalaśauryeṇa tāpatyābhijanena ca /
MBh, 1, 160, 16.2 nṛpottamāya kauravya viśrutābhijanāya vai //
MBh, 1, 160, 32.1 tāṃ ca dṛṣṭvaiva kalyāṇīṃ kalyāṇābhijano nṛpaḥ /
MBh, 1, 161, 17.1 kā hi sarveṣu lokeṣu viśrutābhijanaṃ nṛpam /
MBh, 2, 16, 15.1 tasyābhijanasaṃyuktair guṇair bharatasattama /
MBh, 2, 20, 14.1 ko hi jānann abhijanam ātmanaḥ kṣatriyo nṛpa /
MBh, 2, 50, 3.1 tulyābhijanavīryaśca kathaṃ bhrātuḥ śriyaṃ nṛpa /
MBh, 3, 36, 21.2 buddhyā vīryeṇa saṃyuktaḥ śrutenābhijanena ca //
MBh, 3, 61, 90.2 patiṃ drakṣyasi kalyāṇi kalyāṇābhijanaṃ nṛpam //
MBh, 3, 65, 23.1 tulyaśīlavayoyuktāṃ tulyābhijanasaṃyutām /
MBh, 3, 226, 15.1 mahābhijanasampannaṃ bhadre mahati saṃsthitam /
MBh, 4, 18, 28.2 mahābhijanasampanno vṛttavāñ śīlavān iti //
MBh, 5, 34, 42.1 vidyāmado dhanamadastṛtīyo 'bhijano madaḥ /
MBh, 5, 38, 31.2 dhanābhijanavṛddhāṃśca nityaṃ mūḍho 'vamanyate //
MBh, 5, 88, 44.1 mahābhijanasampannā sarvakāmaiḥ supūjitā /
MBh, 5, 88, 101.2 prabhāvajñāsmi te kṛṣṇa satyasyābhijanasya ca //
MBh, 5, 132, 33.1 yuvā rūpeṇa sampanno vidyayābhijanena ca /
MBh, 5, 149, 12.1 vayasā śāstrato dhairyāt kulenābhijanena ca /
MBh, 6, 9, 3.1 śuklābhijanasampannāḥ sarve supriyadarśanāḥ /
MBh, 7, 9, 36.1 pāñcāleṣūttamaṃ śūram uttamābhijanapriyam /
MBh, 7, 69, 25.1 tulyābhijanakarmāṇaṃ śatrum ekaṃ sahāyavān /
MBh, 7, 117, 25.2 uttamābhijanau vīrau kuruvṛṣṇiyaśaskarau //
MBh, 7, 164, 10.1 śuklābhijanakarmāṇo matimanto janādhipāḥ /
MBh, 8, 14, 17.1 vijitāḥ puṇyakarmāṇo viśiṣṭābhijanaśrutāḥ /
MBh, 12, 14, 2.1 mahābhijanasampannā śrīmatyāyatalocanā /
MBh, 12, 67, 29.2 mahābhijanasampannas tejasā prajvalann iva //
MBh, 12, 73, 10.3 jyeṣṭhenābhijaneneha tad dharmakuśalā viduḥ //
MBh, 12, 74, 30.2 jyeṣṭhenābhijanenāsya prāptaṃ sarvaṃ yad uttaram //
MBh, 12, 84, 24.1 evam alpaśruto mantrī kalyāṇābhijano 'pyuta /
MBh, 12, 105, 41.1 dharmam eke 'bhipadyante kalyāṇābhijanā narāḥ /
MBh, 12, 231, 19.1 vidyābhijanasampanne brāhmaṇe gavi hastini /
MBh, 12, 255, 22.2 atīva tat sadā puṇyaṃ puṇyābhijanasaṃhitam //
MBh, 12, 271, 68.2 śuddhābhijanasampannāḥ pāṇḍavāḥ saṃśitavratāḥ /
MBh, 12, 313, 8.2 udārasattvābhijano bhūmau rājā kṛtāñjaliḥ //
MBh, 12, 343, 11.2 avairakṛd bhūtahite niyukto gaṅgāhradāmbho 'bhijanopapannaḥ //
MBh, 12, 348, 7.2 tulye hyabhijane jāto na kaścit paryupāsate //
MBh, 13, 90, 4.2 kulaśīlavayorūpair vidyayābhijanena ca //
MBh, 13, 133, 31.1 udāttakulajātīya udāttābhijanaḥ sadā /
MBh, 13, 154, 20.1 rājavṛttena sampannaḥ prajñayābhijanena ca /
MBh, 15, 44, 7.1 ṛddhābhijanavṛddhānāṃ vedavedāṅgavedinām /
MBh, 18, 2, 32.1 bho bho dharmaja rājarṣe puṇyābhijana pāṇḍava /
MBh, 18, 3, 3.1 teṣu bhāsvaradeheṣu puṇyābhijanakarmasu /
Manusmṛti
ManuS, 1, 100.2 śraiṣṭhyenābhijanenedaṃ sarvaṃ vai brāhmaṇo 'rhati //
ManuS, 4, 18.1 vayasaḥ karmaṇo 'rthasya śrutasyābhijanasya ca /
Rāmāyaṇa
Rām, Ay, 1, 18.1 kalyāṇābhijanaḥ sādhur adīnaḥ satyavāg ṛjuḥ /
Rām, Ay, 30, 22.1 pratīkṣamāṇo 'bhijanaṃ tadārtam anārtarūpaḥ prahasann ivātha /
Rām, Ay, 53, 15.1 kaikeyyā viniyuktena pāpābhijanabhāvayā /
Rām, Ay, 98, 48.1 kathaṃ daśarathāj jātaḥ śuddhābhijanakarmaṇaḥ /
Rām, Ki, 17, 16.1 tān guṇān sampradhāryāham agryaṃ cābhijanaṃ tava /
Rām, Ki, 23, 7.1 viśuddhasattvābhijana priyayuddha mama priya /
Rām, Ki, 26, 21.2 etat sadṛśam uktaṃ te śrutasyābhijanasya ca //
Rām, Ki, 32, 23.1 dṛṣṭvābhijanasampannāś citramālyakṛtasrajaḥ /
Rām, Ki, 33, 7.1 sattvābhijanasampannaḥ sānukrośo jitendriyaḥ /
Rām, Ki, 46, 14.1 udārasattvābhijano mahātmā sa maithilīṃ drakṣyati vānarendraḥ /
Rām, Su, 14, 5.1 tulyaśīlavayovṛttāṃ tulyābhijanalakṣaṇām /
Rām, Yu, 19, 29.1 tejasā yaśasā buddhyā jñānenābhijanena ca /
Rām, Yu, 54, 4.1 ātmānam atra vismṛtya vīryāṇyabhijanāni ca /
Rām, Yu, 69, 4.2 śūrair abhijanopetair ayuktaṃ hi nivartitum //
Rām, Utt, 9, 18.1 dāruṇān dāruṇākārān dāruṇābhijanapriyān /
Rām, Utt, 20, 3.2 prīto 'smyabhijanopeta vikramair ūrjitaistava //
Saundarānanda
SaundĀ, 6, 21.1 yuvāpi tāvat priyadarśano 'pi saubhāgyabhāgyābhijanānvito 'pi /
SaundĀ, 8, 57.1 abhijanamahato manasvinaḥ priyayaśaso bahumānamicchataḥ /
SaundĀ, 11, 9.1 aho sadṛśamārabdhaṃ śrutamasyābhijanasya ca /
Amarakośa
AKośa, 2, 404.2 saṃtatirgotrajananakulānyabhijanānvayau //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 78.1 vayasaḥ karmaṇo 'rthasya śrutasyābhijanasya ca /
Daśakumāracarita
DKCar, 2, 6, 198.1 astyasmatprātiveśyo vaṇigabhijanena vibhavena rājāntaraṅgabhāvena ca sarvapaurānatītya vartate //
DKCar, 2, 8, 10.0 tamekadā rahasi vasurakṣito nāma mantrivṛddhaḥ piturasya bahumataḥ pragalbhavāgabhāṣata tāta sarvaivātmasaṃpad abhijanāt prabhṛty anyūnaivātrabhavati lakṣyate //
DKCar, 2, 8, 240.0 yastvayam āryaketur nāma mitravarmamantrī sa kosalābhijanatvātkumāramātṛpakṣo mantriguṇaiśca yuktaḥ tanmatimavamatyaiva dhvasto mitravarmā sa cellabdhaḥ peśalam iti //
DKCar, 2, 8, 246.0 abhijanasya śuddhidarśanam asādhāraṇaṃ buddhinaipuṇam atimānuṣaṃ prāṇabalam aparimāṇamaudāryam atyāścaryamastrakauśalam analpaṃ śilpajñānam anugrahārdraṃ cetaḥ tejaścāpyaviṣahyamabhyamitrīṇam //
Kāmasūtra
KāSū, 3, 1, 2.1 tasmāt kanyām abhijanopetāṃ mātāpitṛmatīṃ trivarṣāt prabhṛti nyūnavayasaṃ ślāghyācāre dhanavati pakṣavati kule saṃbandhipriye saṃbandhibhir ākule prasūtāṃ prabhūtamātṛpitṛpakṣāṃ rūpaśīlalakṣaṇasampannām anyūnādhikāvinaṣṭadantanakhakarṇakeśākṣistanīm arogiprakṛtiśarīrāṃ tathāvidha eva śrutavāñ śīlayet //
Kūrmapurāṇa
KūPur, 2, 15, 18.1 vayasaḥ karmaṇo 'rthasya śrutasyābhijanasya ca /
Matsyapurāṇa
MPur, 26, 2.2 ṛṣer aṅgirasaḥ pautra vṛttenābhijanena ca /
MPur, 28, 10.1 puṃso ye nābhinandanti vṛttenābhijanena ca /
MPur, 28, 11.1 ye nainamabhijānanti vṛttenābhijanena ca /
MPur, 31, 13.1 rūpābhijanaśīlairhi tvaṃ rājanvettha māṃ sadā /
MPur, 32, 6.2 gotranāmābhijanataḥ śrotumicchāmi taṃ dvijam //
MPur, 113, 61.3 śuklābhijanasampannāḥ sarve te priyadarśanāḥ //
MPur, 113, 65.2 śuklābhijanasampannāḥ sarve ca priyadarśanāḥ //
MPur, 113, 73.2 śuklābhijanasampannāḥ sarve te sthirayauvanāḥ //
MPur, 145, 59.1 tathaivābhijanastotraṃ stotramevaṃ caturvidham /
Viṣṇupurāṇa
ViPur, 3, 12, 35.2 vidyābhijanavṛddhānāṃ yāti lokānanuttamān //
ViPur, 4, 24, 74.1 tataś cārtha evābhijanahetuḥ //
ViPur, 6, 1, 19.2 svāmitvahetuḥ saṃbandho bhāvī nābhijanas tadā //
Viṣṇusmṛti
ViSmṛ, 71, 6.1 śrutasyābhijanasya dhanasya deśasya ca //
Yājñavalkyasmṛti
YāSmṛ, 1, 123.1 vayobuddhyarthavāgveṣaśrutābhijanakarmaṇām /
Śatakatraya
ŚTr, 1, 38.1 jātir yātu rasātalaṃ guṇagaṇais tatrāpy adho gamyatāṃ śīlaṃ śailataṭāt patatvabhijanaḥ saṃdahyatāṃ vahninā /
Bhāgavatapurāṇa
BhāgPur, 11, 5, 9.1 śriyā vibhūtyābhijanena vidyayā tyāgena rūpeṇa balena karmaṇā /
Bhāratamañjarī
BhāMañj, 1, 325.2 nāmābhijanamākarṇya tvadvaśāsmītyabhāṣata //
BhāMañj, 1, 1105.2 papracchābhijanaṃ pūrvamākāreṇāpi varṇitam //
BhāMañj, 1, 1107.2 bhavanti sattvasampannā na hīnābhijane jane //
BhāMañj, 5, 265.1 hīnajanmāpyabhijanaṃ jarājīrṇo 'pi yauvanam /
BhāMañj, 13, 395.2 mānī naitatkaromīti jagādābhijanojjvalaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 28.0 avikṣepo deśajātyabhijanavidyākarmanindā //