Occurrences

Śāṅkhāyanaśrautasūtra

Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 11, 12.0 viśvajidabhijitoḥ //
ŚāṅkhŚS, 16, 9, 8.0 abhijit tena harṣabho yājñatura īje //
ŚāṅkhŚS, 16, 20, 17.0 abhijidviśvajitau caturviṃśamahāvrate goāyuṣī vā //
ŚāṅkhŚS, 16, 23, 23.0 abhijid ābhiplavikānāṃ caturthaḥ //
ŚāṅkhŚS, 16, 24, 17.0 abhijid ābhiplavikānāṃ caturthaḥ //
ŚāṅkhŚS, 16, 24, 20.0 ubhayor vā abhijiccaturtho viśvajit pañcamaḥ //
ŚāṅkhŚS, 16, 25, 3.0 tryaho 'bhijid viśvajitau vaiśvānaraś ca mahāvrataṃ vā //
ŚāṅkhŚS, 16, 25, 4.0 anantaraṃ vābhijito mahāvratam //
ŚāṅkhŚS, 16, 26, 3.0 tryaho 'bhijid viśvajitau mahāvrataṃ vaiśvānaraś ca //
ŚāṅkhŚS, 16, 26, 5.0 prākṛto 'gniṣṭomaś caturviṃśam abhijid viṣuvān viśvajin mahāvrataṃ vaiśvānaraś ca //
ŚāṅkhŚS, 16, 26, 8.0 abhijid ābhiplavikānāṃ saptamaḥ //
ŚāṅkhŚS, 16, 27, 3.0 abhijid ābhiplavikānāṃ saptamaḥ //
ŚāṅkhŚS, 16, 27, 6.0 ubhayor vābhijit saptamo viśvajid aṣṭamaḥ //
ŚāṅkhŚS, 16, 28, 3.0 ṣaḍaho 'bhijid viśvajitau vaiśvānaraś ca mahāvrataṃ vānantaraṃ vābhijito mahāvrataṃ viśvajin navamaḥ //
ŚāṅkhŚS, 16, 28, 3.0 ṣaḍaho 'bhijid viśvajitau vaiśvānaraś ca mahāvrataṃ vānantaraṃ vābhijito mahāvrataṃ viśvajin navamaḥ //
ŚāṅkhŚS, 16, 29, 16.0 ṣaḍaho 'bhijid aśvajitau mahāvrataṃ vaiśvānaraś ca //