Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Viṣṇusmṛti
Ṭikanikayātrā
Bhāgavatapurāṇa
Garuḍapurāṇa
Tantrāloka
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 19, 2.0 teṣāṃ vai devāḥ saptadaśānām pravlayād abibhayuḥ samā iva vai stomā avigūᄆhā iveme ha na pravliyerann iti tān sarvaiḥ stomair avastāt paryārṣan sarvaiḥ pṛṣṭhaiḥ parastāt tad yad abhijit sarvastomo 'vastād bhavati viśvajit sarvapṛṣṭhaḥ parastāt tat saptadaśān ubhayataḥ paryṛṣanti dhṛtyā apravlayāya //
AB, 6, 18, 8.0 tāni pañcasv ahaḥsu bhavanti caturviṃśe 'bhijiti viṣuvati viśvajiti mahāvrate 'hīnāni ha vā etāny ahāni na hy eṣu kiṃcana hīyate parāñcīni ha vā etāny ahāny anabhyāvartīni tasmād enāny eteṣv ahaḥsu śaṃsanti //
Atharvaveda (Śaunaka)
AVŚ, 11, 7, 12.1 pratīhāro nidhanaṃ viśvajic cābhijic ca yaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 3, 8, 25.1 purastācchroṇāyā abhijitaḥ sadaivatasya hutvā gāṃ brāhmaṇebhyo dadyāt //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 14, 18.0 pṛṣṭhyaḥ ṣaḍaho 'bhijit trayaḥ paraḥsāmānaḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 2, 12.0 ekaviṃśatyahaḥkāriṇa upariṣṭād abhijitaḥ pṛṣṭhyam upayanti prāk ca viśvajitaḥ svarasāmnaś cokthyān //
DrāhŚS, 8, 2, 13.0 abhijidviśvajitau vyatiharantyeke //
DrāhŚS, 8, 2, 14.0 abhijito rathantarapṛṣṭhasya rāthantarī pratipaddhotur ājyaṃ ca //
Gopathabrāhmaṇa
GB, 1, 4, 9, 5.0 agner abhijitam //
GB, 1, 4, 10, 13.0 atha yad abhijitam upayanty agnim eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 13, 6.0 tathā hāsya satyena tapasā vratena cābhijitam avaruddhaṃ bhavati ya evaṃ veda //
GB, 1, 4, 14, 4.0 pṛṣṭhyād abhijit //
GB, 1, 4, 14, 5.0 abhijitaḥ svarasāmānaḥ //
GB, 1, 4, 15, 4.0 pṛṣṭhyād abhijit //
GB, 1, 4, 15, 5.0 abhijitaḥ svarasāmānaḥ //
GB, 1, 4, 21, 5.0 abhijitābhijitaṃ svarasāmabhiḥ parānt svarasāmānaḥ //
GB, 1, 4, 21, 5.0 abhijitābhijitaṃ svarasāmabhiḥ parānt svarasāmānaḥ //
GB, 1, 4, 22, 5.0 pṛṣṭhyo 'bhijite //
GB, 1, 4, 22, 6.0 abhijit svarasāmabhyaḥ //
GB, 1, 4, 23, 9.0 pṛṣṭhyād abhijit //
GB, 1, 4, 23, 10.0 abhijitaḥ svarasāmānaḥ //
GB, 1, 5, 2, 9.0 gādhaṃ pratiṣṭhābhijid yathopakakṣadaghnaṃ vā kaṇṭhadaghnaṃ vā yato viśramya prasnāyeyus tādṛk tat //
GB, 1, 5, 3, 28.0 tasyāyam eva dakṣiṇo bāhur abhijit //
GB, 1, 5, 4, 37.0 tasyāyam eva dakṣiṇaḥ karṇo 'bhijit //
GB, 2, 2, 13, 33.0 abhijid asīti //
Jaiminīyabrāhmaṇa
JB, 1, 312, 5.0 sa ha so 'bhijid eva stomaḥ //
Kauśikasūtra
KauśS, 14, 3, 1.1 abhijiti śiṣyān upanīya śvo bhūte saṃbhārān saṃbharati //
Kātyāyanaśrautasūtra
KātyŚS, 20, 8, 13.0 sarvastomo jyotir gaur āyur abhijid viśvajin mahāvratam aptoryāmo vā //
Maitrāyaṇīsaṃhitā
MS, 2, 8, 8, 16.0 abhijitā yuktagrāvṇendrāyendraṃ jinva //
MS, 2, 13, 20, 46.0 abhijin nakṣatram //
Pañcaviṃśabrāhmaṇa
PB, 4, 5, 11.0 tasya parācīnātipādād abibhayus taṃ sarvaiḥ stomaiḥ paryārṣan viśvajidabhijidbhyāṃ vīryaṃ vā etau stomau vīryeṇaiva tad ādityaṃ paryṛṣanti dhṛtyai //
PB, 4, 5, 19.0 tad āhur vivīvadham iva vā etad yad agniṣṭomo viṣuvān agniṣṭomau viśvajidabhijitāvathetara ukthāḥ syur iti //
Taittirīyabrāhmaṇa
TB, 1, 2, 2, 2.3 viśvajidabhijitāv agniṣṭomau /
TB, 3, 1, 5, 6.3 tad etaṃ brahmaṇe 'bhijite caruṃ niravapat /
TB, 3, 1, 5, 6.9 brahmaṇe svāhābhijite svāhā /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 20, 4.0 agnaye kṛttikābhyaḥ prajāpataye rohiṇyai somāya mṛgaśīrṣāya rudrāyārdrāyā adityai punarvasūbhyāṃ bṛhaspataye tiṣyāya sarpebhya āśreṣābhyaḥ pitṛbhyo maghābhyo 'ryamṇe phalgunībhyāṃ bhagāya phalgunībhyāṃ savitre hastāya tvaṣṭre citrāyai vāyave niṣṭyāyā indrāgnibhyāṃ viśākhābhyāṃ mitrāyānūrādhebhya indrāya jyeṣṭhāyai prajāpataye mūlāyādbhyo 'ṣāḍhābhyo viśvebhyo devebhyo 'ṣāḍhābhyo brahmaṇe 'bhijite viṣṇave śroṇāyai vasubhyaḥ śraviṣṭhābhyo varuṇāya śatabhiṣaje 'jāyaikapade proṣṭhapadebhyo 'haye budhniyāya proṣṭhapadebhyaḥ pūṣṇe revatyā aśvibhyām aśvayugbhyāṃ yamāyāpabharaṇībhyaḥ svāheti vyāhṛtiḥ //
Vaitānasūtra
VaitS, 6, 1, 9.1 trayo 'bhiplavāḥ pṛṣṭhyo 'bhijit svarasāmāna iti ṣaṣṭhaḥ //
VaitS, 6, 1, 19.1 abhijiti viṣuvati viśvajiti mahāvrate ca /
VaitS, 6, 3, 1.1 navarātre 'bhijid viṣuvān viśvajic caturviṃśavad ukthavarjam /
VaitS, 6, 5, 17.1 abhijidviśvajitor ājye pañcadaśaikaviṃśau /
Vārāhaśrautasūtra
VārŚS, 2, 2, 5, 27.1 abhijid viśvajid vā saṃsthā brāhmaṇavyākhyātā brāhmaṇavyākhyātā //
VārŚS, 3, 2, 3, 11.1 trayo 'bhiplavāḥ pṛṣṭhyo 'bhijitsvarasāmāna ukthyā vāgniṣṭomā vā //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 2, 10.0 ūrdhvam anurūpebhya ṛjunītī no varuṇa indraṃ vo viśvatas pari yat soma āsute nara ity ārambhaṇīyāḥ śastvā svān svān pariśiṣṭān āvaperaṃś caturviṃśamahāvratābhijidviśvajidviṣuvatsu //
Śatapathabrāhmaṇa
ŚBM, 13, 5, 4, 4.0 ete eva pūrve ahanī abhijid atirātras tena ha para āṭṇāra īje kausalyo rājā tad etad gāthayābhigītam aṭṇārasya paraḥ putro'śvam medhyamabandhayat hairaṇyanābhaḥ kausalyo diśaḥ pūrṇā amaṃhateti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 26, 20.0 brahmaṇe 'bhijite //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 3, 36.0 vatsaśālābhijidaśvayukchatabhiṣajo vā //
Aṣṭādhyāyī, 5, 3, 118.0 abhijidvidabhṛcchālāvacchikhāvacchamīvadūrṇāvaccharumadaṇo yañ //
Carakasaṃhitā
Ca, Sū., 1, 10.1 viśvāmitrāśmarathyau ca bhārgavaścyavano'bhijit /
Mahābhārata
MBh, 3, 219, 8.1 abhijitspardhamānā tu rohiṇyā kanyasī svasā /
MBh, 13, 89, 11.1 śrāddhaṃ tvabhijitā kurvan vidyāṃ śreṣṭhām avāpnuyāt /
Rāmāyaṇa
Rām, Bā, 13, 35.2 abhijid viśvajic caiva aptoryāmo mahākratuḥ //
Rām, Ki, 62, 15.2 abhijidabhimukhāṃ diśaṃ yayur janakasutāparimārgaṇonmukhāḥ //
Harivaṃśa
HV, 27, 17.3 jajñe punar vasus tasmād abhijit tu punar vasoḥ //
HV, 27, 18.1 tasya vai putramithunaṃ babhūvābhijitaḥ kila /
Kūrmapurāṇa
KūPur, 1, 23, 62.1 athāsīdabhijit putro vīrastvānakadundubheḥ /
KūPur, 1, 23, 62.2 punarvasuścābhijitaḥ saṃbabhūvāhukaḥ sutaḥ //
Liṅgapurāṇa
LiPur, 1, 69, 35.1 tasmādapyabhijitputra utpanno'sya punarvasuḥ /
LiPur, 1, 69, 37.1 tasyāpi putramithunaṃ babhūvābhijitaḥ kila /
Matsyapurāṇa
MPur, 22, 2.2 aparāhṇe tu samprāpte abhijidrauhiṇodaye /
MPur, 124, 54.1 abhijitpūrvataḥ svātiṃ nāgavīthyuttarās trayaḥ /
Nāṭyaśāstra
NāṭŚ, 3, 83.1 nakṣatre 'bhijiti tvaṃ hi prasūto 'hitasūdana /
Viṣṇupurāṇa
ViPur, 4, 14, 14.1 anor ānakadundubhiḥ tataś cābhijit abhijitaḥ punarvasuḥ //
ViPur, 4, 14, 14.1 anor ānakadundubhiḥ tataś cābhijit abhijitaḥ punarvasuḥ //
Viṣṇusmṛti
ViSmṛ, 78, 27.1 śraiṣṭhyam abhijiti //
Ṭikanikayātrā
Ṭikanikayātrā, 3, 7.1 yaś cāṣṭamo muhūrto viriñcināmābhijit sa nirdiṣṭaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 18, 2.1 dadarśa tatrābhijitaṃ dharādharaṃ pronnīyamānāvanim agradaṃṣṭrayā /
BhāgPur, 3, 18, 27.1 adhunaiṣo 'bhijin nāma yogo mauhūrtiko hy agāt /
BhāgPur, 11, 16, 27.2 māsānāṃ mārgaśīrṣo 'haṃ nakṣatrāṇāṃ tathābhijit //
Garuḍapurāṇa
GarPur, 1, 59, 7.2 brāhmaścaivābhijitproktaḥ śravaṇā vaiṣṇavaḥ smṛtaḥ //
Tantrāloka
TĀ, 6, 68.2 madhyāhnamadhyaniśayorabhijinmokṣabhogadā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 11, 12.0 viśvajidabhijitoḥ //
ŚāṅkhŚS, 16, 9, 8.0 abhijit tena harṣabho yājñatura īje //
ŚāṅkhŚS, 16, 20, 17.0 abhijidviśvajitau caturviṃśamahāvrate goāyuṣī vā //
ŚāṅkhŚS, 16, 23, 23.0 abhijid ābhiplavikānāṃ caturthaḥ //
ŚāṅkhŚS, 16, 24, 17.0 abhijid ābhiplavikānāṃ caturthaḥ //
ŚāṅkhŚS, 16, 24, 20.0 ubhayor vā abhijiccaturtho viśvajit pañcamaḥ //
ŚāṅkhŚS, 16, 25, 3.0 tryaho 'bhijid viśvajitau vaiśvānaraś ca mahāvrataṃ vā //
ŚāṅkhŚS, 16, 25, 4.0 anantaraṃ vābhijito mahāvratam //
ŚāṅkhŚS, 16, 26, 3.0 tryaho 'bhijid viśvajitau mahāvrataṃ vaiśvānaraś ca //
ŚāṅkhŚS, 16, 26, 5.0 prākṛto 'gniṣṭomaś caturviṃśam abhijid viṣuvān viśvajin mahāvrataṃ vaiśvānaraś ca //
ŚāṅkhŚS, 16, 26, 8.0 abhijid ābhiplavikānāṃ saptamaḥ //
ŚāṅkhŚS, 16, 27, 3.0 abhijid ābhiplavikānāṃ saptamaḥ //
ŚāṅkhŚS, 16, 27, 6.0 ubhayor vābhijit saptamo viśvajid aṣṭamaḥ //
ŚāṅkhŚS, 16, 28, 3.0 ṣaḍaho 'bhijid viśvajitau vaiśvānaraś ca mahāvrataṃ vānantaraṃ vābhijito mahāvrataṃ viśvajin navamaḥ //
ŚāṅkhŚS, 16, 28, 3.0 ṣaḍaho 'bhijid viśvajitau vaiśvānaraś ca mahāvrataṃ vānantaraṃ vābhijito mahāvrataṃ viśvajin navamaḥ //
ŚāṅkhŚS, 16, 29, 16.0 ṣaḍaho 'bhijid aśvajitau mahāvrataṃ vaiśvānaraś ca //