Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Gautamadharmasūtra
Gopathabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Śatapathabrāhmaṇa

Aitareya-Āraṇyaka
AĀ, 1, 1, 2, 6.0 tāni trīṇi chandāṃsi bhavanti trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AĀ, 1, 3, 8, 19.0 trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
Aitareyabrāhmaṇa
AB, 1, 25, 6.0 paro varīyāṃso vā ime lokā arvāg aṃhīyaṃsaḥ parastād arvācīr upasada upaity eṣām eva lokānām abhijityā //
AB, 2, 17, 17.0 tisro devatā anvāha trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AB, 4, 9, 6.0 tattan nādṛtyaṃ trīṇy eva śaṃset trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AB, 5, 3, 7.0 tryakṣareṇa nyūṅkhayed ity āhus trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AB, 8, 9, 5.0 etena pratyavaroheṇa pratyavarūhyopasthaṃ kṛtvā prāṅ āsīno namo brahmaṇe namo brahmaṇe namo brahmaṇa iti triṣkṛtvo brahmaṇe namaskṛtya varaṃ dadāmi jityā abhijityai vijityai saṃjityā iti vācaṃ visṛjate //
AB, 8, 9, 7.0 atha yad varaṃ dadāmi jityā abhijityai vijityai saṃjityā iti vācaṃ visṛjata etad vai vāco jitaṃ yad dadāmīty āha yad eva vāco jitam tan ma idam anu karma saṃtiṣṭhātā iti //
Gautamadharmasūtra
GautDhS, 3, 7, 6.1 traya ime lokā eṣāṃ lokānām abhijityā abhikrāntyeti //
Gopathabrāhmaṇa
GB, 2, 1, 18, 18.0 yad brahmāpratirathaṃ japann eti yajñasyābhijityai rakṣasām apahatyai rakṣasām apahatyai //
GB, 2, 2, 16, 15.0 yajñasyābhijityai rakṣasām apahatyai rakṣasām apahatyai //
Kāṭhakasaṃhitā
KS, 8, 10, 70.0 abhijityā evaiṣa uddhriyate //
KS, 12, 7, 11.0 abhijityā evāgrāyaṇam //
KS, 21, 2, 48.0 yad etā upadhīyante svargasya lokasyābhijityai //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 4, 12.0 yad aśvaṃ purastān nayanty abhijityai //
Pañcaviṃśabrāhmaṇa
PB, 6, 5, 20.0 anabhijitā vā eṣodgātṝṇāṃ dig yat prācī yad droṇakalaśaṃ prāñcaṃ prohanti diśo 'bhijityai //
PB, 11, 11, 5.0 sākamaśvaṃ bhavaty ukthānām abhijityā abhikrāntyai //
Taittirīyabrāhmaṇa
TB, 1, 2, 3, 4.1 suvargasya lokasyābhijityai /
TB, 3, 1, 4, 3.11 rājyāya svāhābhijityai svāheti //
TB, 3, 1, 4, 13.10 kāmacārāya svāhābhijityai svāheti //
TB, 3, 1, 4, 14.9 śraiṣṭhyāya svāhābhijityai svāheti //
TB, 3, 1, 5, 1.10 mitradheyāya svāhābhijityai svāheti //
TB, 3, 1, 5, 2.9 indrāya svāhā jyeṣṭhāyai svāhā jyaiṣṭhyāya svāhābhijityai svāheti //
TB, 3, 1, 5, 4.11 abhijityai svāheti //
TB, 3, 1, 5, 6.10 brahmalokāya svāhābhijityai svāheti //
TB, 3, 1, 5, 14.10 rājyāya svāhābhijityai svāheti //
Taittirīyasaṃhitā
TS, 5, 3, 6, 3.1 abhijityai //
TS, 6, 1, 1, 7.0 dikṣv atīkāśān karoty ubhayor lokayor abhijityai //
TS, 6, 6, 4, 6.0 vedyantasya saṃdhau minoty ubhayor lokayor abhijityai //
TS, 6, 6, 11, 13.0 yat ṣoḍaśī gṛhyate suvargasya lokasyābhijityai //
Vaitānasūtra
VaitS, 8, 2, 9.1 abhijity abhi pra gopatiṃ gireti ca //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 1, 14.2 dyāmagreṇāspṛkṣa āntarikṣam madhyenāprāḥ pṛthivīmupareṇādṛṃhīriti vajro vai yūpa eṣāṃ lokānāmabhijityai tena vajreṇemāṃl lokānt spṛṇuta ebhyo lokebhyaḥ sapatnānnirbhajati //
ŚBM, 13, 1, 3, 1.0 yathā vai haviṣo 'hutasya skandet evam etat paśo skandati yaṃ niktam anālabdham utsṛjanti yatstokīyā juhoti sarvahutam evainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati sahasraṃ juhoti sahasrasaṃmito vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 2, 1, 5.0 lājairjuhoti nakṣatrāṇāṃ vā etadrūpaṃ yallājā nakṣatrāṇyeva tatprīṇāti prāṇāya svāhāpānāya svāheti nāmagrāhaṃ juhoti nāmagrāhamevaināṃstatprīṇāty ekasmai svāhā dvābhyāṃ svāhā śatāya svāhaikaśatāya svāhety anupūrvaṃ juhoty anupūrvamevaināṃstatprīṇāty ekottarā juhoty ekavṛdvai svargo loka ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīr juhoti parāṅiva vai svargo lokaḥ svargasya lokasyābhijityai //