Occurrences

Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Prasannapadā
Tantrākhyāyikā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Āryāsaptaśatī
Śyainikaśāstra
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra

Avadānaśataka
AvŚat, 13, 2.1 tatra cānyatara upāsako buddhaśāsanābhijñaḥ /
Aṣṭasāhasrikā
ASāh, 11, 6.9 punaraparaṃ subhūte dharmabhāṇakaś ca akilāsī bhaviṣyatyabhijño dātukāmo vācayitukāma imāṃ prajñāpāramitām dhārmaśravaṇikaś ca deśāntaraṃ prasthito bhaviṣyati nodghaṭṭitajño vā na vā vipañcitajño 'nabhijño vā bhaviṣyati /
Buddhacarita
BCar, 3, 52.2 yogyāḥ samājñāpayati sma tatra kalāsvabhijñā iti vāramukhyāḥ //
Carakasaṃhitā
Ca, Cik., 3, 159.1 dhatte rasaviśeṣāṇāmabhijñatvaṃ karoti yat /
Lalitavistara
LalVis, 1, 37.1 evaṃpramukhairdvādaśabhir bhikṣusahasraiḥ sārdhaṃ dvātriṃśatā ca bodhisattvasahasraiḥ sarvairekajātipratibaddhaiḥ sarvabodhisattvapāramitānirjātaiḥ sarvabodhisattvābhijñatāvikrīḍitaiḥ sarvabodhisattvadhāraṇīpratibhānapratilabdhaiḥ sarvabodhisattvadhāraṇīpratilabdhaiḥ sarvabodhisattvapraṇidhānasuparipūrṇaiḥ sarvabodhisattvapratisamyaggatiṃgataiḥ sarvabodhisattvasamādhivaśitāprāptaiḥ sarvabodhisattvavaśitāpratilabdhaiḥ sarvabodhisattvakṣāntyavakīrṇaiḥ sarvabodhisattvabhūmiparipūrṇaiḥ //
LalVis, 10, 15.44 ṣakāre ṣaḍāyatananigrahaṇābhijñajñānāvāptiśabdaḥ /
LalVis, 13, 4.2 sarvalaukikalokottareṣu dharmeṣu svayamevācāryaḥ sarvakuśalamūladharmacaryāsu dīrghakālaṃ ca kālajño velājñaḥ samayajño 'bhūdacyuto 'bhijñaḥ pañcābhijñābhiḥ samanvāgato 'bhūt /
LalVis, 13, 4.4 so 'bhijñajñānabalena samanvāgataḥ svayameva sarvaṃ jānāti sma /
Mahābhārata
MBh, 1, 3, 84.3 duḥkhābhijño hi gurukulavāsasya śiṣyān parikleśena yojayituṃ neyeṣa //
MBh, 2, 70, 4.2 strīdharmāṇām abhijñāsi śīlācāravatī tathā //
MBh, 5, 80, 29.1 evaṃvidhānāṃ duḥkhānām abhijño 'si janārdana /
MBh, 5, 158, 2.1 abhijño dūtavākyānāṃ yathoktaṃ bruvato mama /
MBh, 5, 162, 8.1 senākarmaṇyabhijño 'smi vyūheṣu vividheṣu ca /
MBh, 9, 63, 17.1 abhijñau kṣatradharmasya mama mātā pitā ca me /
MBh, 12, 112, 29.2 sevāyāścāpi nābhijñaḥ svacchandena vanecaraḥ //
MBh, 14, 22, 5.2 guṇājñānam avijñānaṃ guṇijñānam abhijñatā /
Rāmāyaṇa
Rām, Ay, 23, 4.2 abhijñā rājadharmāṇāṃ rājaputraṃ pratīkṣate //
Rām, Ay, 34, 23.2 abhijñāsmi yathā bhartur vartitavyaṃ śrutaṃ ca me //
Rām, Ki, 34, 18.1 evam ākhyātavān vālī sa hy abhijño harīśvaraḥ /
Rām, Yu, 72, 21.2 abhijñastasya deśasya pṛṣṭhato 'nugamiṣyati //
Rām, Utt, 12, 18.1 na hi tasya mayo rāma śāpābhijñastapodhanāt /
Saundarānanda
SaundĀ, 16, 1.2 dhyānāni catvāryadhigamya yogī prāpnotyabhijñā niyamena pañca //
SaundĀ, 16, 40.2 ārogyamāpnoti hi so 'cireṇa mitrairabhijñairupacaryamāṇaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 103.1 sarvavidyākalābhijñaḥ sarvarūpavatāṃ tulā /
Divyāvadāna
Divyāv, 8, 123.0 yadā mahān saṃvṛttastadā lipyāmupanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe hastiparīkṣāyāmaśvaparīkṣāyāṃ ratnaparīkṣāyāṃ dāruparīkṣāyāṃ vastraparīkṣāyāṃ puruṣaparīkṣāyāṃ strīparīkṣāyām nānāpaṇyaparīkṣāsu paryavadātaḥ sarvaśāstrajñaḥ sarvakalābhijñaḥ sarvaśilpajñaḥ sarvabhūtarutajñaḥ sarvagatigatijña udghaṭṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ paramatīkṣṇaniśitabuddhiḥ saṃvṛtto 'gnikalpa iva jñānena //
Divyāv, 8, 325.0 atha magho mahāsārthavāhaḥ pratilabdhasaṃjñaḥ supriyaṃ mahāsārthavāhamidamavocat kuto bhavāñ jñānavijñānasampanno 'bhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī paṭupracāraḥ sarvaśāstrajñaḥ sarvaśāstraviśāradaḥ sarvakalābhijñaḥ sarvabhūtarutajña iṅgitajñaḥ kiṃ jātyā bhavān kiṃgotraḥ kena vā kāraṇena amanuṣyāvacaritaṃ deśamabhyāgataḥ evamuktaḥ supriyaḥ sārthavāhaḥ kathayati sādhu sādhu mahāsārthavāha //
Divyāv, 8, 412.0 tataścatasraḥ kinnarakanyā nirgamiṣyanti abhirūpā darśanīyāḥ prāsādikāścāturyamādhuryasampannāḥ sarvāṅgapratyaṅgopetāḥ paramarūpābhijātāḥ sarvālaṃkāravibhūṣitā hasitaramitaparicāritanṛttagītavāditrakalāsvabhijñāḥ //
Divyāv, 8, 432.0 tataḥ supriyeṇa mahāsārthavāhena trikoṭite dvāre catasraḥ kinnarakanyā nirgatā abhirūpā darśanīyāḥ prāsādikāścāturyamādhuryasampannāḥ sarvāṅgapratyaṅgopetāḥ paramarūpābhijātā hasitaramitaparicāritanṛttagītavāditrakalāsvabhijñāḥ //
Divyāv, 12, 129.1 iti viditvā raktākṣo nāma parivrājaka indrajālābhijñaḥ sa āhūtaḥ //
Kirātārjunīya
Kir, 16, 2.2 sahiṣṇavo neha yudhām abhijñā nāgā nagocchrāyam ivākṣipantaḥ //
Kumārasaṃbhava
KumSaṃ, 2, 41.2 abhijñāś chedapātānāṃ kriyante nandanadrumāḥ //
Kāmasūtra
KāSū, 3, 3, 3.24 anyapuruṣaviśeṣābhijñatayā dhātreyikāsyāḥ puruṣapravṛttau cātuḥṣaṣṭikān yogān grāhayet /
KāSū, 3, 5, 2.4 mātāpitrośca guṇān abhijñatāṃ lubdhatāṃ ca capalatāṃ ca bāndhavānām /
KāSū, 6, 2, 5.9 gītādiṣu codanam abhijñasya /
Kātyāyanasmṛti
KātySmṛ, 1, 632.1 śikṣakābhijñakuśalā ācāryaś ceti śilpinaḥ /
KātySmṛ, 1, 705.1 samavetais tu sāmantair abhijñaiḥ pāpabhīrubhiḥ /
KātySmṛ, 1, 944.1 anabhijño jito mocyo 'mocyo 'bhijño jito rahaḥ /
KātySmṛ, 1, 944.2 sarvasve vijite 'bhijñe na sarvasvaṃ pradāpayet //
Kāvyālaṃkāra
KāvyAl, 5, 69.2 prathitavacasaḥ santo'bhijñāḥ pramāṇamihāpare gurutaradhiyām asvārādhaṃ mano'kṛtabuddhibhiḥ //
Meghadūta
Megh, Pūrvameghaḥ, 16.1 tvayyāyattaṃ kṛṣiphalam iti bhrūvikārān abhijñaiḥ prītisnigdhairjanapadavadhūlocanaiḥ pīyamānaḥ /
Megh, Pūrvameghaḥ, 35.2 atrodbhrāntaḥ kila nalagiriḥ stambham utpāṭya darpād ity āgantūn ramayati jano yatra bandhūn abhijñaḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 130.1 likhitaḥ smāritaś caiva yadṛcchābhijña eva ca /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 19, 7.0 nyāyāt padārthānām adhigatapratyayo lābhamalopāyābhijñaḥ vidvānityucyate //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 3.2, 15.0 tasmādāgamābhiprāyān abhijñataiva parasya //
Tantrākhyāyikā
TAkhy, 2, 345.1 paśyāmi tān ūrdhvagatyabhijñatayā jālaṃ vilaṅghyāgrato gatān //
Viṣṇupurāṇa
ViPur, 2, 16, 6.3 kathyatāṃ me dvijaśreṣṭha tvamabhijño mato mama //
ViPur, 4, 4, 63.1 nārhasi strīdharmasukhābhijño mayyakṛtārthāyām asmadbhartāraṃ hantum ity evaṃ bahuprakāraṃ tasyāṃ vilapantyāṃ vyāghraḥ paśum ivāraṇye 'bhimataṃ taṃ brāhmaṇam abhakṣayat //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 7.1, 1.1 sukhābhijñasya sukhānusmṛtipūrvaḥ sukhe tatsādhane vā yo gardhas tṛṣṇā lobhaḥ sa rāga iti //
YSBhā zu YS, 2, 8.1, 1.1 duḥkhābhijñasya duḥkhānusmṛtipūrvo duḥkhe tatsādhane vā yaḥ pratigho manyur jighāṃsā krodhaḥ sa dveṣa iti //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 1.1 janmādyasya yato 'nvayāditarataś cārtheṣv abhijñaḥ svarāṭ /
BhāgPur, 3, 23, 22.2 sarvabhūtāśayābhijñaḥ prāvocat kardamaḥ svayam //
BhāgPur, 4, 21, 10.1 ko nvasya kīrtiṃ na śṛṇotyabhijño yadvikramocchiṣṭamaśeṣabhūpāḥ /
BhāgPur, 11, 10, 5.2 madabhijñaṃ guruṃ śāntam upāsīta madātmakam //
BhāgPur, 11, 15, 8.1 trikālajñatvam advaṃdvaṃ paracittādyabhijñatā /
BhāgPur, 11, 18, 6.2 deśakālabalābhijño nādadītānyadāhṛtam //
Bhāratamañjarī
BhāMañj, 13, 1508.1 purā bhāvikathābhijñaścyavanastejasāṃ nidhiḥ /
Hitopadeśa
Hitop, 0, 44.1 ato 'haṃ ṣaṇmāsābhyantare bhavatputrān nītiśāstrābhijñān kariṣyāmi /
Kathāsaritsāgara
KSS, 2, 5, 17.2 taṃ ca hastirutābhijño mahāmātro 'tha so 'śṛṇot //
KSS, 3, 5, 75.1 teṣāṃ ca kuhakābhijño jñānitvam upadarśayan /
Narmamālā
KṣNarm, 2, 51.2 tāsāṃ goṣṭhīrasābhijñaḥ stanau pasparśa pāṇinā //
Rasādhyāya
RAdhy, 1, 8.1 rasaguṭyañjanābhijñaḥ śrīkaṅkālayayogyabhūt /
Rasārṇava
RArṇ, 2, 7.1 deśakālakriyābhijño dayādākṣiṇyasaṃyutaḥ /
RArṇ, 2, 90.2 tathā rasāṅkuśābhijño rasendraṃ prāpya sīdati //
Rājanighaṇṭu
RājNigh, Rogādivarga, 63.2 abhijño nipuṇo vidvān kṛtakarmā vicakṣaṇaḥ //
Skandapurāṇa
SkPur, 20, 41.2 abhijñau sarvabhūtānāṃ trailokye sacarācare //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 13.0 yadi ca tvādṛśāṃ sā jñātumaśakyā tat tatpadasākṣātkārābhijñasadgurusaparyā kāryā na tu śūnyateti svamanīṣikayaiva vyavahṛtyātmā paraś cāgādhe mahāmohe nikṣeptavya ityalam //
Āryāsaptaśatī
Āsapt, 1, 48.2 kāvyam abhijñasabhāyāṃ mañjīraṃ kelivelāyām //
Āsapt, 2, 380.1 pulakitakaṭhorapīvarakucakalaśāśleṣavedanābhijñaḥ /
Śyainikaśāstra
Śyainikaśāstra, 2, 13.1 sulakṣaṇā kalābhijñā dakṣā saubhāgyasaṃyutā /
Haribhaktivilāsa
HBhVil, 1, 33.1 svayaṃ śrībhagavaduktau madabhijñaṃ guruṃ śāntam upāsīta madātmakam //
HBhVil, 1, 56.2 vaiṣṇavo 'bhihito 'bhijñair itaro 'smād avaiṣṇavaḥ //
HBhVil, 4, 30.1 sarvatobhadrapadmādīn abhijñaḥ svastikāni ca /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 202.1 sarvajñatvaṃ prārthayase yadyabhijñābhinirhareḥ /