Occurrences

Āyurvedadīpikā

Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 44.2, 4.0 sāmānyaṃ ca sāmānyamekatvakaram ityādinā vakṣyamāṇalakṣaṇam //
ĀVDīp zu Ca, Sū., 1, 44.2, 11.0 etacca vṛddhikāraṇatvaṃ sāmānyasya na lakṣaṇaṃ kiṃ tarhyāyurvedopayoginā dharmeṇa nirdeśaḥ lakṣaṇaṃ tu sāmānyamekatvakaram iti kariṣyati //
ĀVDīp zu Ca, Sū., 12, 7.2, 1.2 śuṣirakarāṇi randhrakarāṇi /
ĀVDīp zu Ca, Sū., 12, 7.2, 1.2 śuṣirakarāṇi randhrakarāṇi /
ĀVDīp zu Ca, Sū., 12, 8.5, 11.0 vyūhakaraḥ saṃghātakaro racanākara iti yāvat //
ĀVDīp zu Ca, Sū., 12, 8.5, 11.0 vyūhakaraḥ saṃghātakaro racanākara iti yāvat //
ĀVDīp zu Ca, Sū., 12, 8.5, 11.0 vyūhakaraḥ saṃghātakaro racanākara iti yāvat //
ĀVDīp zu Ca, Sū., 12, 8.5, 37.1 vāyur iha devatārūpo'bhipretaḥ tena tasya bhūtalacaturyugāntakarānilakaraṇam aviruddham evaṃ yadanyad apy anupapadyamānaṃ vāyos tadapi devatārūpatvenaiva samādheyam //
ĀVDīp zu Ca, Sū., 20, 8, 1.1 āgantunijayorbhedakaṃ lakṣaṇamabhidhāya nijavikārakarāṇāṃ vātādīnāṃ bhedajñānārthamāha teṣāmityādi /
ĀVDīp zu Ca, Sū., 26, 9.3, 41.0 tathā guṇānāṃ gurupicchilasnigdhādīnāmanyatve 'pi karmaṇāṃ vā rasādivardhanāyurjananavarṇakaratvādīnāṃ bhinnatve satyapi na madhurarasasyānyatvaṃ yata eka eva madhuras tattadguṇayukto bhavati tatkarmakārī ceti ko virodhaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 43.0 nanu maivaṃ bhavatv aparisaṃkhyeyatvaṃ rasānāṃ parasparasaṃyogāt tu ya āsvādaviśeṣaḥ sa kāryaviśeṣakaro 'pi na hi yanmadhurāmlena kriyate tanmadhureṇa vāmlena vā śakyam atastena parasparasaṃyogenāparisaṃkhyeyatvaṃ bhaviṣyatītyāha parasparetyādi //
ĀVDīp zu Ca, Sū., 26, 43.2, 6.0 kṣīṇasya saṃdhānakaro dhātupoṣakatvena kiṃvā kṣīṇaścāsau kṣataśceti tena kṣīṇakṣatasya uraḥkṣataṃ saṃdadhāti //
ĀVDīp zu Ca, Sū., 26, 47.2, 3.0 vīryato'viparītānāṃ rasadvārā vīryajñānaṃ na tu rasaviruddhavīryāṇāṃ mahāpañcamūlādīnāṃ na kevalaṃ rasena kiṃ tarhi pākataśca ya upadekṣyate guṇasaṃgrahaḥ śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ ityādinā sa ca vīryato 'viruddhānāṃ vijñeyaḥ yadi tatra vīryaṃ virodhi bhavati tadā vipāko'pi yathoktaguṇakarī na syāt //
ĀVDīp zu Ca, Sū., 27, 4.2, 7.0 yadyapi udakamāśvāsakarāṇāṃ jalaṃ stambhanānām ityuktaṃ tathāpīhānuktakledanakarmābhidhānārthaṃ punarucyate //
ĀVDīp zu Ca, Sū., 27, 20.2, 1.0 yavasya gurorapi bahuvātatvaṃ rūkṣatvāt kiṃvā suśrute yavo laghuḥ paṭhitaḥ tenātrāpyagururiti mantavyaṃ balyaśca srotaḥśuddhikaratvāt prabhāvādvā //
ĀVDīp zu Ca, Sū., 27, 22.2, 1.0 godhūmasya svāduśītasnigdhādiguṇopayogāc chleṣmakartṛtvaṃ bhavatyeva ata eva suśrute śleṣmakara ityuktam //
ĀVDīp zu Ca, Sū., 27, 34.2, 5.0 śīghramiti vacanena śukrasrutikaratvalakṣaṇamapi vṛṣyatvaṃ māṣasya darśayati śukrasrutikaraṃ ca vṛṣyaśabdenocyata eva vacanaṃ hi śukrasrutikaraṃ kiṃcit kiṃcit śukravivardhanam //
ĀVDīp zu Ca, Sū., 27, 34.2, 5.0 śīghramiti vacanena śukrasrutikaratvalakṣaṇamapi vṛṣyatvaṃ māṣasya darśayati śukrasrutikaraṃ ca vṛṣyaśabdenocyata eva vacanaṃ hi śukrasrutikaraṃ kiṃcit kiṃcit śukravivardhanam //
ĀVDīp zu Ca, Sū., 27, 34.2, 6.0 srutivṛddhikaraṃ kiṃcittrividhaṃ vṛṣyamucyate iti tadevaṃ sampūrṇavṛṣyatvaṃ māṣe boddhavyam //
ĀVDīp zu Ca, Sū., 27, 113.2, 31.0 kūṣmāṇḍakaṃ suśrute bālyādyāvasthābhedena paṭhitaṃ tad apyaviruddham eva yato bālamadhyayos tatra pittaharatvaṃ kaphakaratvaṃ coktaṃ tadapīha pittottare kaphottare saṃnipāte boddhavyam //
ĀVDīp zu Ca, Sū., 27, 165.2, 12.0 parūṣakādīnāṃ tu madhurāmlabhedena dvirūpāṇāṃ ya eva parūṣakādayo 'mlāsta eva pittaśleṣmakarā iti //
ĀVDīp zu Ca, Sū., 28, 5.5, 10.0 hitarūpo'śitādiviśeṣaḥ śubharūpaviśeṣakārakaḥ ahitarūpastvaśitādiviśeṣo 'śubharūpaviśeṣakaro bhavati tena naikarūpāt kāraṇād viruddhakāryodaya iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 7.9, 10.0 tulyadoṣāṇīti tulyadoṣakarāṇi //
ĀVDīp zu Ca, Sū., 28, 38.2, 1.0 hitameveti āyativiśuddham eva tadātve duḥkhakaram api //
ĀVDīp zu Ca, Sū., 28, 38.2, 2.0 priyameveti tadātve sukhakaram āyativiruddham //
ĀVDīp zu Ca, Sū., 28, 42.2, 3.0 śubhāśubhasamutpattau iti te ca prakṛtyādayaḥ śubhāḥ śubhakarāḥ aśubhā aśubhakarāḥ iti jñeyam //
ĀVDīp zu Ca, Sū., 28, 42.2, 3.0 śubhāśubhasamutpattau iti te ca prakṛtyādayaḥ śubhāḥ śubhakarāḥ aśubhā aśubhakarāḥ iti jñeyam //
ĀVDīp zu Ca, Vim., 1, 10.2, 6.0 viṣamasamavetāstu tile kaṣāyakaṭutiktamadhurāḥ yadi hīme rasāḥ samayā mātrayā samavetāḥ syustatastilo'pi pittaśleṣmaharastridoṣaharo vā syāt pittakaphakarastvayaṃ tenātra rasānāṃ kvacit kartṛtvam akartṛtvaṃ ca kvaciditi vaiṣamyam unnīyate //
ĀVDīp zu Ca, Vim., 1, 11, 10.0 yatra vārtāke kaṭutiktatvena vātakaratvaṃ prāptamapi ca vikṛtiviṣamasamavāyāttanna bhavati tatrācāryeṇa vārtākaṃ vātaghnam ityuktam eva //
ĀVDīp zu Ca, Vim., 1, 18.7, 2.0 na kevalaṃ lavaṇātiyogaḥ śarīropaghātakaraḥ kiṃtu bhūmer apyupaghātakara ityāha ye 'pīhetyādi //
ĀVDīp zu Ca, Vim., 1, 18.7, 2.0 na kevalaṃ lavaṇātiyogaḥ śarīropaghātakaraḥ kiṃtu bhūmer apyupaghātakara ityāha ye 'pīhetyādi //
ĀVDīp zu Ca, Vim., 1, 25.6, 1.0 manovighātakarairbhāvairiti trividhakukṣīye vakṣyamāṇaiḥ kāmādibhiś cittopatāpakaraiś cittavikārair ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 25.6, 1.0 manovighātakarairbhāvairiti trividhakukṣīye vakṣyamāṇaiḥ kāmādibhiś cittopatāpakaraiś cittavikārair ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 12.2, 2.0 apatyasaṃtānaḥ apatyaparamparā tena putrapautrakaram ityarthaḥ vājīkaraṇajanitācchukrāj jātaḥ putraḥ putrajananasamartho bhavatītyarthaḥ //
ĀVDīp zu Ca, Cik., 2, 3.4, 4.0 uttamāni prabhādīni karotīti prabhāvarṇasvarottamakaram //
ĀVDīp zu Ca, Cik., 22, 7.2, 10.0 svābhāvikatṛṣṇākaravātapittābhyāṃ vakṣyamāṇatṛṣṇārambhakavātapittayor viśeṣamāha pītaṃ pītam ityādi //
ĀVDīp zu Ca, Cik., 22, 18.2, 1.2 ghoropadravayukteti pīḍākaropadravavatī //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 8.0 harṣaḥ saṃkalpapūrvakaśukrodrekadhvajocchrāyādikarīcchā //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 4.0 anena niruktena trividhamapi vṛṣyamavarudhyate yathā śukravṛddhikaraṃ ca māṣādi tathā srutikaraṃ saṃkalpādi śukrasrutivṛddhikaraṃ kṣīrādi //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 4.0 anena niruktena trividhamapi vṛṣyamavarudhyate yathā śukravṛddhikaraṃ ca māṣādi tathā srutikaraṃ saṃkalpādi śukrasrutivṛddhikaraṃ kṣīrādi //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 4.0 anena niruktena trividhamapi vṛṣyamavarudhyate yathā śukravṛddhikaraṃ ca māṣādi tathā srutikaraṃ saṃkalpādi śukrasrutivṛddhikaraṃ kṣīrādi //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 5.1 yaduktamanyatra śukrasrutikaraṃ kiṃcit kiṃcicchukravivardhanam //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 6.0 srutivṛddhikaraṃ kiṃcit trividhaṃ vṛṣyamucyate iti //