Occurrences

Kirātārjunīya

Kirātārjunīya
Kir, 3, 9.2 tathāpi kalyāṇakarīṃ giraṃ te māṃ śrotum icchā mukharīkaroti //
Kir, 5, 49.2 prāyeṇa saty api hitārthakare vidhau hi śreyāṃsi labdhum asukhāni vināntarāyaiḥ //
Kir, 6, 5.2 sa dadarśa vetasavanācaritāṃ praṇatiṃ balīyasi samṛddhikarīm //
Kir, 6, 19.2 śramam ādadhāv asukaraṃ na tapaḥ kim ivāvasādakaram ātmavatām //
Kir, 9, 67.1 rundhatī nayanavākyavikāsaṃ sādito bhayakarā parirambhe /
Kir, 10, 23.2 jana iva na dhṛteś cacāla jiṣṇur na hi mahatāṃ sukaraḥ samādhibhaṅgaḥ //
Kir, 10, 62.1 rucikaram api nārthavad babhūva stimitasamādhiśucau pṛthātanūje /
Kir, 11, 19.1 yaḥ karoti vadhodarkā niḥśreyasakarīḥ kriyāḥ /
Kir, 17, 33.2 suhṛtprayuktā iva narmavādāḥ śarā muneḥ prītikarā babhūvuḥ //
Kir, 18, 13.1 vismitaḥ sapadi tena karmaṇā karmaṇāṃ kṣayakaraḥ paraḥ pumān /
Kir, 18, 23.1 vipad eti tāvad avasādakarī na ca kāmasampad abhikāmayate /
Kir, 18, 27.1 dakṣiṇāṃ praṇatadakṣiṇa mūrtiṃ tattvataḥ śivakarīm aviditvā /