Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 229.1 divyauṣadhāni sarvāṇi sarvasiddhikarāṇyapi /
ĀK, 1, 4, 387.1 jāraṇā sādhakendrasya muktivyaktikarā priye /
ĀK, 1, 4, 499.2 daśasāhasravedhaṃ ca lakṣavedhakaraṃ rasam //
ĀK, 1, 5, 75.1 vṛddhaḥ ṣaḍguṇajīrṇastu sarvakarmakaraḥ śubhaḥ /
ĀK, 1, 6, 32.1 ayamāroṭakaraso dehasiddhikaraḥ paraḥ /
ĀK, 1, 6, 48.1 sahasrāyuṣyakaraṃ sūtaṃ māṣamātraṃ bhajennaraḥ /
ĀK, 1, 6, 49.1 lakṣāyuṣyakaraṃ sūtaṃ vrīhimātraṃ bhajetsudhīḥ /
ĀK, 1, 6, 51.2 lakṣāyuṣyakaraḥ sūto rudratvam upapādayet //
ĀK, 1, 7, 9.1 rasabandhakarāḥ kṣipraṃ sarveṣāṃ siddhidāyakāḥ /
ĀK, 1, 7, 9.2 rasāyanakarāḥ sthūlā hyaṣṭasiddhipradāyakāḥ //
ĀK, 1, 7, 14.1 dehasthairyakarā vaiśyā lohānāṃ vedhakāriṇaḥ /
ĀK, 1, 7, 14.2 vayaḥstaṃbhakarāḥ śūdrā nānāmayavināśanāḥ //
ĀK, 1, 7, 90.1 rasabandhakaraṃ raktaṃ miśraṃ sarvarujāpaham /
ĀK, 1, 10, 93.1 mukhasthitā siddhakarī krāmaṇaṃ pūrvavatpriye /
ĀK, 1, 10, 139.2 śastrastambhakaraścāsāṃ sarvāsām api vidyate //
ĀK, 1, 11, 11.2 koṭivedhakaraṃ sūtaṃ karṣaṃ karṣaṃ niyojayet //
ĀK, 1, 11, 19.1 tattatpriyakarair divyairbaliṃ dikṣu vinikṣipet /
ĀK, 1, 12, 2.2 vakṣyāmi śṛṇu tatsarvaṃ sadyaḥ siddhikaraṃ priye /
ĀK, 1, 12, 5.2 evamādīni vidyante sarvasiddhikarāṇi ca //
ĀK, 1, 12, 116.1 tatra saptaphaṇopetastūgrabhītikaro mahān /
ĀK, 1, 12, 120.1 tasmāddakṣiṇadigdvāre vrajedbhītikaraṃ param /
ĀK, 1, 12, 154.2 lakṣavedhakarā siddhā trikoṇe ghuṭikā parā //
ĀK, 1, 12, 169.1 puṣpaṃ patraṃ tadagre'sti sparśavedhakaraṃ bhavet /
ĀK, 1, 12, 169.2 tatrācaleśvaro devaḥ sparśavedhakaraḥ paraḥ //
ĀK, 1, 13, 12.1 caturvidhaṃ śoṇitaṃ te divyaṃ balakaraṃ param /
ĀK, 1, 13, 25.1 rase rasāyane yoge yojyaṃ sukhakaraṃ bhavet /
ĀK, 1, 15, 315.1 sukhasevyaṃ sukhakaraṃ jñānadaṃ bhuktidaṃ śucim /
ĀK, 1, 15, 415.2 puṣṭyāyuṣyadyutikaraṃ balārogyavivardhanam //
ĀK, 1, 15, 419.2 saugandhyavaiśadyakarī cittaharṣapradāyinī //
ĀK, 1, 15, 433.1 upayuktā jayā rātrau dṛkprasādakarī nṛṇām /
ĀK, 1, 15, 441.1 vṛṣyānpuṣṭikarān dhīmāṃstrisaṃdhyamanuvāsaram /
ĀK, 1, 15, 454.2 balapuṣṭikarā siddhā rasāyanamidaṃ param //
ĀK, 1, 15, 468.2 manaḥsaṃmohanakarān kāntāsaṅgamasādhakān //
ĀK, 1, 15, 473.1 mahāvṛṣyakaro yogaḥ ṣaṇḍhānām api puṃstvadaḥ /
ĀK, 1, 15, 475.2 ekīkṛtya pibedrātrau mahāvṛṣyakaraḥ paraḥ //
ĀK, 1, 15, 575.2 sarvāhlādakaraḥ śāntaḥ saṣaḍaṅgapadakramān //
ĀK, 1, 16, 30.2 vācāṃ siddhikaraḥ prakṛṣṭakavitāsaṃdarbhasaṃpādanaḥ saukhyārogyaviśeṣayauvanakalāsāmagryasaṃdhāyakaḥ //
ĀK, 1, 16, 118.2 atraiva tiṣṭha kalyāṇi mama kāryakarī bhava //
ĀK, 1, 16, 119.1 mama kāryakarī siddhā tataḥ svargaṃ gamiṣyasi /
ĀK, 1, 19, 81.1 kṣaudrair madakaradravyai racito mādhavaḥ smṛtaḥ /
ĀK, 1, 19, 81.2 ciraṃ madakaradravyaṃ khanitvā sthāpitaṃ bhuvi //
ĀK, 1, 19, 156.1 bhajeduṣṇakaraṃ sarvaṃ śuddhakoṣṭho bhavennaraḥ /
ĀK, 1, 20, 145.2 eṣā stambhakarī vidyā pṛthvījayamavāpnuyāt //
ĀK, 1, 21, 26.1 rakṣākaraṃ grahārtānāṃ sarveṣāṃ prāṇināmapi /
ĀK, 1, 22, 27.2 dhārayeddakṣiṇe karṇe jagadvaśyakaraṃ param //
ĀK, 1, 23, 149.1 gandhapiṣṭirbhaveddivyā sarvakarmakarī śubhā /
ĀK, 1, 23, 195.2 jāyate khoṭabaddho'yaṃ sarvakāryakaraḥ śubhaḥ //
ĀK, 1, 23, 242.2 kīdṛśī oṣadhī nātha rasamūrcchākarī śubhā /
ĀK, 1, 23, 333.2 śatāṃśavedhakartāyaṃ dehasiddhikaro bhavet //
ĀK, 1, 23, 340.2 athoccāṭāṃ pravakṣyāmi rasabandhakarīṃ priye //
ĀK, 1, 23, 370.1 dagdharuhāṃ pravakṣyāmi rasabandhakarīṃ priye /
ĀK, 1, 23, 386.1 kṣīrakandavidhiṃ vakṣye sarvasiddhikaraṃ tathā /
ĀK, 1, 23, 441.1 dhūmaṃ pariharettasya aṅgavyādhikaraṃ param /
ĀK, 1, 23, 570.1 śailatāṃ gatamathāhitaṃ mukhe vajrakāyakarakalpavāsaraiḥ /
ĀK, 1, 23, 587.2 grāsahīnastu yo baddho divyasiddhikaro bhavet //
ĀK, 1, 24, 8.1 eṣa devi raso divyo dehadravyakaro bhavet /
ĀK, 1, 24, 11.1 taddhmātaṃ khoṭatāṃ yātaṃ dehalohakaraṃ bhavet /
ĀK, 1, 24, 207.1 pūrvavatkramayogena vīryastambhakaraṃ bhavet /
ĀK, 1, 25, 69.2 jīrṇagrāso raso hyeṣāṃ dehalohakaro bhavet //
ĀK, 1, 25, 105.1 vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā /
ĀK, 1, 25, 115.1 guṇaprabhāvajananau śīghravyāptikarau tathā //
ĀK, 2, 1, 51.2 vātaśleṣmapramehādikaram āyurnibarhaṇam //
ĀK, 2, 1, 73.1 saubhāgyasaugandhyakaraṃ paramāyurvivardhanam /
ĀK, 2, 1, 181.2 tridoṣaghnaṃ balakaraṃ vṛṣyamārogyadaṃ śuci //
ĀK, 2, 1, 185.2 haṃsapādo mahāśreṣṭhaḥ sarvakarmakaro hi saḥ //
ĀK, 2, 1, 216.1 nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūlāmayonmūlanam /
ĀK, 2, 1, 220.2 sarvavaśyakaraṃ sarvarogaghnaṃ ca rasāyanam //
ĀK, 2, 1, 241.2 śreṣṭhau siddharasau khyātau dehalohakarau parau //
ĀK, 2, 1, 256.2 dehalohakaraṃ netryaṃ girisindūramīritam //
ĀK, 2, 1, 259.1 rasasiddhikaraḥ prokto nāgārjunapuraḥsaraiḥ /
ĀK, 2, 1, 263.2 sannipātādirogāṇāṃ vinivṛttikaraṃ priye //
ĀK, 2, 1, 268.2 rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt //
ĀK, 2, 1, 287.2 rasāyanaṃ rase yojyaṃ stanyavṛddhikaraṃ param //
ĀK, 2, 2, 47.2 buddhimedhāsmṛtikaraṃ vraṇaghnaṃ vāgviśuddhidam //
ĀK, 2, 2, 49.1 prajñāvīryasvarakaram aiśvaryaṃ dhāraṇādbhavet //
ĀK, 2, 3, 33.2 vṛṣyaṃ rucikaraṃ balyaṃ jaṭharāgnipradīpanam //
ĀK, 2, 4, 8.1 āyuḥkāntibalabhraṃśakaraṃ dhātupradūṣaṇam /
ĀK, 2, 4, 14.1 bhavedrasāyanakaraṃ dehalohakaraṃ param /
ĀK, 2, 4, 14.1 bhavedrasāyanakaraṃ dehalohakaraṃ param /
ĀK, 2, 4, 60.2 ūrdhvādhaḥpariśodhanaṃ ca viṣahṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //
ĀK, 2, 5, 75.1 dehadārḍhyakaraṃ śreṣṭhaṃ kuryādindriyapāṭavam /
ĀK, 2, 6, 4.1 svaccham uṣṇāsahaṃ śītaṃ sūkṣmapatrakaraṃ laghu /
ĀK, 2, 6, 19.1 pākahīnau nāgavaṅgau kuṣṭhagulmarujākarau /
ĀK, 2, 7, 17.1 bhuktamārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā /
ĀK, 2, 8, 14.2 māṇikyaṃ ca mahāpuṇyaṃ mahābhāgyakaraṃ param //
ĀK, 2, 8, 21.3 dhanyaṃ maṅgalamāyuṣaḥ sthitikaraṃ saubhāgyakāntipradaṃ muktā hāravibhūṣaṇaṃ tad akhilaṃ mūlaṃ śaśī prīyate //
ĀK, 2, 8, 29.2 dhanadhānyakaraṃ medhyaṃ viṣāhibhayanāśanam //
ĀK, 2, 8, 30.2 vīryakāntikaraḥ strīṇāṃ dhṛto maṅgaladāyakaḥ //
ĀK, 2, 8, 46.2 vākpaṭutvakaraṃ hṛdyaṃ viṣaghnaṃ doṣajitparam //
ĀK, 2, 8, 136.1 rasabandhakaraṃ proktaṃ nāgārjunapuraḥsaraiḥ /
ĀK, 2, 8, 145.1 etāśchāyāḥ śubhakarā indranīlamahāmaṇeḥ /
ĀK, 2, 8, 174.2 śivaprītikaraḥ svaccho grahālakṣmīviṣāpahaḥ //
ĀK, 2, 8, 193.2 āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣamadāpahārī /
ĀK, 2, 9, 1.2 kīdṛśī oṣadhī nātha rasakarmakarī śubhā /
ĀK, 2, 9, 5.1 rasakarmakarā divyāḥ kulauṣadhyaḥ susiddhidāḥ /
ĀK, 2, 9, 19.1 rasabandhakarauṣadhyaḥ ṣaḍvidhāḥ parikīrtitāḥ /
ĀK, 2, 9, 32.1 athoccaṭāṃ pravakṣyāmi rasabandhakarīṃ priye /
ĀK, 2, 9, 46.2 sukṣīrā chattriṇī nāma rasabandhakarī matā //
ĀK, 2, 9, 51.2 rasabandhakarī saiṣā jarāmṛtyuvināśinī //
ĀK, 2, 10, 10.2 sarvasiddhikarī divyā rasarājaniyāmikā //
ĀK, 2, 10, 12.2 sarvavaśyakarī saiṣā sarpādiviṣanāśanī //
ĀK, 2, 10, 27.1 sarvalohadrutikarā pīnasāhiviṣāpahā /
ĀK, 2, 10, 38.1 rasāyanī dārḍhyakarī viśeṣāt palitāpahā /