Occurrences

Aṣṭasāhasrikā

Aṣṭasāhasrikā
ASāh, 3, 25.3 sa upālambhān api prajñāpāramitāvihārī na samanupaśyati upālambhakarān api prajñāpāramitāvihārī na samanupaśyati yo 'pyupālabhyeta tam api na samanupaśyati tām api prajñāpāramitāṃ na samanupaśyati /
ASāh, 5, 1.12 ayameva kauśika tayordvayoḥ kulaputrayoḥ kuladuhitrorvā parānugrahakaraḥ kulaputro vā kuladuhitā vā parityāgabuddhistannidānaṃ bahutaraṃ puṇyaṃ prasavati //
ASāh, 6, 10.29 na copalambhasaṃjñinastathāgatā arhantaḥ samyaksaṃbuddhāḥ pariṇāmanāṃ mahārthakarīṃ vadanti /
ASāh, 6, 10.33 tasya tadbhojanaṃ paribhuñjānasya varṇataśca gandhataś ca rasataś ca sparśataś ca svādeṣu sukhakaraṃ pariṇāme cāsya duḥkhavipākaṃ bhavati /
ASāh, 7, 1.3 śāriputra āha avabhāsakarī bhagavan prajñāpāramitā /
ASāh, 7, 1.8 ālokakarī bhagavan prajñāpāramitā /
ASāh, 7, 1.9 sarvatraidhātukavitimirakarī bhagavan prajñāpāramitā /
ASāh, 7, 1.12 agrakarī bhagavan prajñāpāramitā bodhipakṣāṇāṃ dharmāṇām /
ASāh, 7, 1.13 kṣemakarī bhagavan prajñāpāramitā /
ASāh, 7, 1.14 andhānāṃ sattvānāmālokakarī bhagavan prajñāpāramitā /
ASāh, 7, 1.15 sarvabhayopadravaprahīṇālokakarī bhagavan prajñāpāramitā /
ASāh, 7, 1.26 sarvabuddhadharmaratnadātrītvād daśabalakarī bhagavan prajñāpāramitā /
ASāh, 7, 1.28 caturvaiśāradyakarītvād anāthānāṃ sattvānāṃ nāthakarī bhagavan prajñāpāramitā /
ASāh, 7, 1.28 caturvaiśāradyakarītvād anāthānāṃ sattvānāṃ nāthakarī bhagavan prajñāpāramitā /
ASāh, 8, 4.3 āha avabhāsakarī bhagavan prajñāpāramitā /
ASāh, 11, 1.2 kecitpunarbhagavaṃsteṣāmantarāyā utpatsyante evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat bahūni subhūte teṣāṃ mārakarmāṇyantarāyakarāṇy utpatsyante /
ASāh, 11, 1.3 subhūtirāha kiyadrūpāṇi bhagavaṃsteṣāṃ bahūni mārakarmāṇy antarāyakarāṇyutpatsyante bhagavānāha teṣāṃ subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ bhāṣamāṇānāṃ cireṇa pratibhānamutpatsyate /
ASāh, 11, 1.65 tatkasya hetoḥ lokapariṇāyakā hi bhavanti te satpuruṣā lokārthakarāḥ /
ASāh, 11, 19.1 kiṃcāpi subhūte imāni mārakarmāṇyutpatsyante subahavaścātra māradoṣā antarāyakarā utpatsyante /