Occurrences

Aṣṭasāhasrikā
Buddhacarita
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Kāmasūtra
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Kathāsaritsāgara
Rasaprakāśasudhākara
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Caurapañcaśikā
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Aṣṭasāhasrikā
ASāh, 6, 10.29 na copalambhasaṃjñinastathāgatā arhantaḥ samyaksaṃbuddhāḥ pariṇāmanāṃ mahārthakarīṃ vadanti /
Buddhacarita
BCar, 1, 15.2 caturdiśaṃ siṃhagatirvilokya vāṇīṃ ca bhavyārthakarīmuvāca //
Mahābhārata
MBh, 1, 46, 27.2 śrutvā cātha vidhāsyāmi pannagāntakarīṃ matim //
MBh, 1, 56, 31.23 kathyamānāṃ mayā kṛtsnāṃ śṛṇu harṣakarīm imām //
MBh, 2, 3, 3.4 prāṇināṃ vismayakarīṃ tava prītivivardhinīm /
MBh, 6, 45, 38.2 uttarāntakarīṃ śaktiṃ cikṣepa bhujagopamām //
MBh, 7, 108, 21.3 cikṣepa bhīmasenāya jīvitāntakarīm iva //
MBh, 9, 16, 45.2 tvaṣṭrā prayatnānniyamena kᄆptāṃ brahmadviṣām antakarīm amoghām //
MBh, 9, 44, 25.2 devaśatrukṣayakarīm ajayyāṃ viśvarūpiṇīm //
MBh, 12, 120, 17.1 ātmavṛddhikarīṃ nītiṃ vidadhīta vicakṣaṇaḥ /
MBh, 13, 61, 26.2 bhūmiṃ vṛttikarīṃ dattvā satrī bhavati mānavaḥ //
MBh, 13, 85, 56.2 hute prītikarīm ṛddhiṃ bhagavāṃstatra manyate //
MBh, 13, 132, 22.1 piśunāṃ ye na bhāṣante mitrabhedakarīṃ giram /
MBh, 14, 42, 43.1 ataḥ paraṃ pravakṣyāmi sūkṣmabhāvakarīṃ śivām /
Manusmṛti
ManuS, 7, 212.1 kṣemyāṃ sasyapradāṃ nityaṃ paśuvṛddhikarīm api /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 1, 28.1 āyurmedhāsmṛtisvāsthyakarīṃ rakṣo'bhirakṣiṇīm /
AHS, Utt., 28, 7.1 bhagandarakarīṃ vidyāt piṭikāṃ na tvato 'nyathā /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 175.2 tathā mamāpratīkārāṃ lajjāśokakarīṃ kathām //
Divyāvadāna
Divyāv, 18, 8.1 ya icchati evaṃrūpai ratnairātmānaṃ samyaksukhena prīṇayituṃ mātāpitarau putradāraṃ dāsīdāsakarmakarapauruṣeyaṃ mitrāmātyajñātisālohitam kālena ca kālaṃ dakṣiṇīyebhyaḥ śramaṇabrāhmaṇebhyo dakṣiṇāṃ pratiṣṭhāpayitumūrdhvagāminīṃ saubhāgyakarīṃ sukhavipākāmāyatyāṃ svargasaṃvartanīm so 'smin mahāsamudre avataratu dhanahetoḥ //
Kirātārjunīya
Kir, 3, 9.2 tathāpi kalyāṇakarīṃ giraṃ te māṃ śrotum icchā mukharīkaroti //
Kir, 6, 5.2 sa dadarśa vetasavanācaritāṃ praṇatiṃ balīyasi samṛddhikarīm //
Kir, 18, 27.1 dakṣiṇāṃ praṇatadakṣiṇa mūrtiṃ tattvataḥ śivakarīm aviditvā /
Kāmasūtra
KāSū, 3, 1, 10.2 apraśastanāmadheyāṃ ca guptāṃ dattāṃ ghonāṃ pṛṣatām ṛṣabhāṃ vinatāṃ vikaṭāṃ vimuṇḍāṃ śucidūṣitāṃ sāṃkarikīṃ rākāṃ phalīnīṃ mitrāṃ svanujām varṣakarīṃ ca varjayet //
Suśrutasaṃhitā
Su, Nid., 10, 13.2 tāmādiśet pavanapittakaphaprakopād ghorām asukṣayakarīm iva kālarātrim //
Su, Nid., 13, 12.2 rujākarīṃ gardabhikāṃ tāṃ vidyādvātapittajām //
Tantrākhyāyikā
TAkhy, 2, 209.2 sarvaprāṇavināśasaṃśayakarīṃ prāpyāpadaṃ dustarāṃ pratyāsannabhayo na vetti vidhuraṃ svaṃ jīvitaṃ kāṅkṣati /
Viṣṇupurāṇa
ViPur, 1, 20, 33.1 tadrājyabhūtiṃ samprāpya karmaśuddhikarīṃ dvija /
Yājñavalkyasmṛti
YāSmṛ, 2, 278.2 setubhedakarīṃ cāpsu śilāṃ baddhvā praveśayet //
Śatakatraya
ŚTr, 2, 81.1 strīmudrāṃ kusumāyudhasya jayinīṃ sarvārthasampatkarīṃ ye mūḍhāḥ pravihāya yānti kudhiyo mithyāphalānveṣiṇaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 23, 45.1 tasmin vimāna utkṛṣṭāṃ śayyāṃ ratikarīṃ śritā /
Kathāsaritsāgara
KSS, 6, 1, 112.1 so 'pi vṛttikarīm ekāṃ dhenuṃ tebhyaḥ samarpayat /
Rasaprakāśasudhākara
RPSudh, 13, 9.0 kārayenmatimān vaidyaḥ śukrastaṃbhakarīṃ vaṭīm //
Rasaratnākara
RRĀ, R.kh., 1, 23.1 śrīmān sūtanṛpo dadāti vilasaṃllakṣmīṃ vapuḥ śāśvataṃsvānāṃ prītikarīm acañcalamano māteva puṃsāṃ yathā /
RRĀ, Ras.kh., 7, 8.1 dṛṣṭvā tāṃ dhārayedvaktre vīryastambhakarīṃ ratau /
RRĀ, Ras.kh., 8, 139.2 trikoṇaguṭikāṃ siddhāṃ lakṣavedhakarāṃ parām //
Rasārṇava
RArṇ, 12, 112.1 athoccaṭīṃ pravakṣyāmi rasabandhakarīṃ priye /
RArṇ, 12, 149.1 dagdhārohāṃ pravakṣyāmi rasabandhakarīṃ priye /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 107.2 vargaṃ svargasabhāsu bhāsvarabhiṣagvaryātivīryāmayadhvaṃsāścaryakarīṃ prayāti matimānenaṃ paṭhitvā prathām //
Tantrāloka
TĀ, 4, 151.1 tato 'pi saṃhārarase pūrṇe vighnakarīṃ svayam /
Ānandakanda
ĀK, 1, 23, 340.2 athoccāṭāṃ pravakṣyāmi rasabandhakarīṃ priye //
ĀK, 1, 23, 370.1 dagdharuhāṃ pravakṣyāmi rasabandhakarīṃ priye /
ĀK, 2, 9, 32.1 athoccaṭāṃ pravakṣyāmi rasabandhakarīṃ priye /
Caurapañcaśikā
CauP, 1, 27.1 adyāpi vismayakarīṃ tridaśān vihāya buddhir balāc calati me kim ahaṃ karomi /
CauP, 1, 30.2 tāṃ jīvadhāraṇakarīṃ madanātapatrām udvattakeśanivahāṃ sudatīṃ smarāmi //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 13.2, 1.0 atha hīnajātīyanātikaṭhinavajrapramukhakaṭhinapāṣāṇasattvaratnānāṃ drāvaṇakarīṃ mūṣāmāha gāreti //
Rasārṇavakalpa
RAK, 1, 166.1 anyauṣadhīṃ pravakṣyāmi rasabandhakarīṃ priye /
RAK, 1, 177.1 dagdhārohāṃ pravakṣyāmi rasabandhakarīṃ bhavet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 43, 6.1 tataḥ puṣkariṇīṃ gacchet sarvapāpakṣayaṃkarīm /
SkPur (Rkh), Revākhaṇḍa, 99, 13.2 pannaga tvaṃ mahābāho revāṃ gaccha śubhaṃkarīm /
SkPur (Rkh), Revākhaṇḍa, 232, 6.2 ajarāmamarāṃ devīṃ daityadhvaṃsakarīṃ parām //