Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Nāradasmṛti
Ṭikanikayātrā
Garuḍapurāṇa
Āyurvedadīpikā

Carakasaṃhitā
Ca, Vim., 1, 25.6 iṣṭe deśe iṣṭasarvopakaraṇaṃ cāśnīyāt iṣṭe hi deśe bhuñjāno nāniṣṭadeśajairmanovighātakarair bhāvair manovighātaṃ prāpnoti tathaiveṣṭaiḥ sarvopakaraṇaiḥ tasmādiṣṭe deśe tatheṣṭasarvopakaraṇaṃ cāśnīyāt /
Ca, Vim., 8, 94.5 etaccaiva kāraṇamapekṣamāṇā hīnabalam āturam aviṣādakarair mṛdusukumāraprāyair uttarottaragurubhir avibhramair anātyayikaiścopacarantyauṣadhaiḥ viśeṣataśca nārīḥ tā hyanavasthitamṛduvivṛtaviklavahṛdayāḥ prāyaḥ sukumāryo 'balāḥ parasaṃstabhyāśca /
Mahābhārata
MBh, 7, 36, 21.1 garuḍānilaraṃhobhir yantur vākyakarair hayaiḥ /
MBh, 7, 73, 20.2 anyonyam abhividhyetāṃ jīvitāntakaraiḥ śaraiḥ //
MBh, 7, 164, 128.2 jīvitāntakaraiḥ kruddhaḥ kruddharūpaṃ paraṃtapaḥ //
MBh, 8, 60, 31.1 śaraiḥ śarīrāntakaraiḥ sutejanair nijaghnatus tāv itaretaraṃ bhṛśam /
MBh, 8, 64, 14.2 mahārathāḥ pañca dhanaṃjayācyutau śaraiḥ śarīrāntakarair atāḍayan //
MBh, 8, 65, 40.2 sa karṇam ākarṇavikṛṣṭasṛṣṭaiḥ śaraiḥ śarīrāntakarair jvaladbhiḥ /
MBh, 12, 116, 19.1 kośākṣapaṭalaṃ yasya kośavṛddhikarair janaiḥ /
Manusmṛti
ManuS, 8, 352.2 udvejanakarair daṇḍaiś chinnayitvā pravāsayet //
ManuS, 9, 244.2 hanyāc citrair vadhopāyair udvejanakarair nṛpaḥ //
Rāmāyaṇa
Rām, Ki, 3, 15.2 jīvitāntakarair ghorair jvaladbhir iva pannagaiḥ //
Rām, Yu, 73, 33.2 jīvitāntakarair ghoraiḥ saumitre rāvaṇiṃ jahi //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 8, 16.1 tasya syād agnividhvaṃsakarairanyasya sevitaiḥ /
AHS, Nidānasthāna, 15, 5.2 dhātukṣayakarair vāyuḥ kupyatyatiniṣevitaiḥ //
AHS, Utt., 18, 39.2 tataḥ puṣṭikaraiḥ snehairabhyaṅgaṃ nityam ācaret //
AHS, Utt., 33, 51.2 yathāsvopadravakarair vyāpat sā sāṃnipātikī //
Kāmasūtra
KāSū, 2, 10, 4.1 parasparaprītikarair ātmabhāvānuvartanaiḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 10.1 śiṣyāntevāsidāsastrīvaiyāvṛttyakaraiś ca yat /
Ṭikanikayātrā
Ṭikanikayātrā, 7, 16.1 sarvair apy aśubhakaraiḥ śubhadaivaṃ saṃśrayet pradhānanṛpam /
Garuḍapurāṇa
GarPur, 1, 166, 6.1 dhātukṣayakarairvāyuḥ kruddho nātiniṣevyate /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 25.6, 1.0 manovighātakarairbhāvairiti trividhakukṣīye vakṣyamāṇaiḥ kāmādibhiś cittopatāpakaraiś cittavikārair ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 25.6, 1.0 manovighātakarairbhāvairiti trividhakukṣīye vakṣyamāṇaiḥ kāmādibhiś cittopatāpakaraiś cittavikārair ityarthaḥ //