Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgvedakhilāni
Aṣṭādhyāyī

Aitareyabrāhmaṇa
AB, 1, 15, 6.0 agnim manthanti some rājany āgate tad yathaivādo manuṣyarāja āgate 'nyasmin vārhaty ukṣāṇaṃ vā vehataṃ vā kṣadanta evam evāsmā etat kṣadante yad agnim manthanty agnir hi devānām paśuḥ //
Atharvaveda (Śaunaka)
AVŚ, 3, 23, 1.1 yena vehad babhūvitha nāśayāmasi tat tvat /
AVŚ, 12, 4, 37.2 vehataṃ mā manyamāno mṛtyoḥ pāśeṣu badhyatām //
AVŚ, 12, 4, 38.1 yo vehataṃ manyamāno 'mā ca pacate vaśām /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 25, 1.17 yo vaśāyāṃ garbho yaśca vehatīndrastaṃ nidadhe vanaspatau /
Kauśikasūtra
KauśS, 4, 11, 3.0 yena vehad iti bāṇaṃ mūrdhni vibṛhati badhnāti //
Kāṭhakasaṃhitā
KS, 13, 4, 62.0 oṣadhibhyo vehatam ālabheta prajākāmaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 4, 7.0 oṣadhībhyo vehatam ālabheta prajākāmaḥ //
MS, 2, 11, 6, 19.0 ṛṣabhaś ca vehac ca //
MS, 3, 11, 11, 11.2 aticchandā indriyaṃ bṛhad vaśā vehad vayo dadhuḥ //
Taittirīyasaṃhitā
TS, 2, 1, 5, 3.3 oṣadhībhyo vehatam ālabheta prajākāmaḥ /
TS, 2, 1, 5, 3.5 oṣadhayaḥ khalu vā etasyai sūtum apighnanti yā vehad bhavati /
Vasiṣṭhadharmasūtra
VasDhS, 21, 23.1 ṛṣabhavehatau ca dadyāt //
Vārāhaśrautasūtra
VārŚS, 3, 4, 3, 16.1 vāyavyaḥ śvetaḥ pucchā indrāya svapasyāya vehad vaiṣṇava iti //
Āpastambaśrautasūtra
ĀpŚS, 19, 16, 16.1 prāśṛṅgo 'vāśṛṅga ukṣā vaśā vehad dhenur vatsa ṛṣabho 'naḍvān punarutsṛṣṭo gomṛga iti gavyāḥ //
ĀpŚS, 19, 16, 17.1 annāya vehatam ālabhate /
ĀpŚS, 19, 16, 17.2 vāce vehatam /
ĀpŚS, 19, 16, 17.3 śraddhāyai vehatam /
ĀpŚS, 19, 16, 19.1 mṛtyave vehatam //
ĀpŚS, 19, 16, 22.1 adbhyo vehatam //
Śatapathabrāhmaṇa
ŚBM, 13, 2, 2, 9.0 vāyavyaṃ śvetam pucche utsedhameva taṃ kurute tasmādutsedham prajā bhaye'bhisaṃśrayantīndrāya svapasyāya vehatam yajñasya sendratāyai vaiṣṇavo vāmano yajño vai viṣṇur yajña evāntataḥ pratitiṣṭhati //
Ṛgvedakhilāni
ṚVKh, 2, 10, 5.1 yo vaśāyāṃ garbho yo 'pi vehatīndras tan nidadhe vanaspatau /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 65.0 poṭāyuvatistokakatipayagṛṣṭidhenuvaśāvehadbaṣkayaṇīpravaktṛśrotriyādhyāpakadhūrtair jātiḥ //